Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 25, 40.2 tathā vaidharaṇaṃ kuryād ucitaṃ cānuvartayet //
Buddhacarita
BCar, 6, 37.2 vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi vā //
BCar, 8, 56.1 vimānapṛṣṭhe śayanāsanocitaṃ mahārhavastrāgurucandanārcitam /
BCar, 8, 69.2 anāthavacchrīrahite sukhocite vanaṃ gate bhartari yanna dīryate //
BCar, 11, 64.1 yadāttha cāpīṣṭaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti /
Carakasaṃhitā
Ca, Sū., 6, 41.1 varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ /
Ca, Sū., 7, 34.2 nocitānapi seveta buddhimānatimātrayā //
Ca, Sū., 7, 36.1 ucitādahitāddhīmān kramaśo viramennaraḥ /
Ca, Sū., 7, 64.1 ucite cāhite varjye sevye cānucite kramaḥ /
Ca, Sū., 13, 38.1 ye tu vṛddhāśca bālāśca sukumārāḥ sukhocitāḥ /
Ca, Sū., 13, 46.2 pibeyuḥ śītale kāle tailaṃ tailocitāśca ye //
Ca, Sū., 21, 41.1 krodhaśokabhayaklāntā divāsvapnocitāśca ye /
Ca, Sū., 21, 54.1 svāstīrṇaṃ śayanaṃ veśma sukhaṃ kālastathocitaḥ /
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Śār., 4, 7.3 sa tathā harṣabhūtenātmanodīritaścādhiṣṭhitaśca bījarūpo dhātuḥ puruṣaśarīrād abhiniṣpattyocitena pathā garbhāśayam anupraviśyārtavenābhisaṃsargam eti //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Mahābhārata
MBh, 1, 103, 6.2 ucitāścaiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ //
MBh, 1, 110, 20.1 nāhaṃ śvācarite mārge avīryakṛpaṇocite /
MBh, 1, 118, 21.3 śuśubhe puruṣavyāghro mahārhaśayanocitaḥ /
MBh, 1, 138, 18.1 sukumāratarāṃ strīṇāṃ mahārhaśayanocitām /
MBh, 1, 147, 9.2 duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā //
MBh, 1, 195, 10.2 dharmaṃ kuru kulocitam /
MBh, 1, 195, 12.1 tam imaṃ samupātiṣṭha dharmaṃ kurukulocitam /
MBh, 1, 212, 1.143 sukhocito hyaduḥkhārho dīrghabāhur ariṃdamaḥ /
MBh, 1, 212, 1.161 mumoha śayane divye śayānā natathocitā /
MBh, 1, 213, 6.1 ucitaścaiva saṃbandhaḥ subhadrā ca yaśasvinī /
MBh, 2, 5, 39.6 kaccid rājapurandhrībhiḥ prasūyante kulocitāḥ /
MBh, 2, 5, 106.2 niyuktāḥ kuśalāsteṣu vibhāgajñāḥ kulocitāḥ /
MBh, 2, 43, 26.2 amarṣavaśam āpanno dahye 'ham atathocitaḥ //
MBh, 2, 69, 5.3 sukumārī ca vṛddhā ca nityaṃ caiva sukhocitā //
MBh, 3, 13, 14.1 prabhāsaṃ cāpyathāsādya tīrthaṃ puṇyajanocitam /
MBh, 3, 25, 3.1 bahupuṣpaphalaṃ ramyaṃ śivaṃ puṇyajanocitam /
MBh, 3, 25, 10.1 idaṃ dvaitavanaṃ nāma saraḥ puṇyajanocitam /
MBh, 3, 26, 1.2 tat kānanaṃ prāpya narendraputrāḥ sukhocitā vāsam upetya kṛcchram /
MBh, 3, 28, 6.1 sukhocitam aduḥkhārhaṃ durātmā sasuhṛdgaṇaḥ /
MBh, 3, 28, 10.2 śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam //
MBh, 3, 28, 26.1 dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam /
MBh, 3, 34, 2.1 rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām /
MBh, 3, 41, 4.1 etat tad eva gāṇḍīvaṃ tava pārtha karocitam /
MBh, 3, 65, 15.1 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām /
MBh, 3, 73, 22.1 socitā nalasiddhasya māṃsasya bahuśaḥ purā /
MBh, 3, 90, 20.2 sa dāsyati yathākālam ucitā yasya yā bhṛtiḥ //
MBh, 3, 115, 11.2 ucitaṃ naḥ kule kiṃcit pūrvair yat sampravartitam //
MBh, 3, 120, 18.2 raṇotkaṭau sāraṇacārudeṣṇau kulocitaṃ viprathayantu karma //
MBh, 3, 135, 31.1 yavakrītasya yat tīrtham ucitaṃ śaucakarmaṇi /
MBh, 3, 144, 10.1 kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitā /
MBh, 3, 198, 19.2 kulocitam idaṃ karma pitṛpaitāmahaṃ mama /
MBh, 3, 227, 20.1 ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate /
MBh, 3, 228, 5.1 mṛgayā cocitā rājann asmin kāle sutasya te /
MBh, 3, 241, 32.1 eṣa te vaiṣṇavo nāma yajñaḥ satpuruṣocitaḥ /
MBh, 3, 246, 35.1 satāṃ saptapadaṃ mitram āhuḥ santaḥ kulocitāḥ /
MBh, 4, 1, 19.1 na duḥkham ucitaṃ kiṃcid rājan veda yathā janaḥ /
MBh, 4, 3, 1.9 sukumāraśca śūraśca darśanīyaḥ sukhocitaḥ //
MBh, 4, 7, 10.2 narāśca ye tatra mamocitāḥ purā bhavasva teṣām adhipo mayā kṛtaḥ //
MBh, 4, 40, 10.1 evaṃ vīrāṅgarūpasya lakṣaṇair ucitasya ca /
MBh, 5, 33, 104.1 pradāyaiṣām ucitaṃ tāta rājyaṃ sukhī putraiḥ sahito modamānaḥ /
MBh, 5, 37, 21.2 tyajanti hyenam ucitāvaruddhāḥ snigdhā hyamātyāḥ parihīnabhogāḥ //
MBh, 5, 47, 21.1 sukhocito duḥkhaśayyāṃ vaneṣu dīrghaṃ kālaṃ nakulo yām aśeta /
MBh, 5, 54, 32.1 yukto duḥkhocitaścāhaṃ vidyāpāragatastathā /
MBh, 5, 58, 14.1 dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam /
MBh, 5, 70, 73.1 sarvathā tvetad ucitaṃ durbaleṣu balīyasām /
MBh, 5, 88, 40.1 sukhocitam aduḥkhārhaṃ sukumāraṃ mahāratham /
MBh, 5, 130, 19.1 rājadharmān avekṣasva pitṛpaitāmahocitān /
MBh, 5, 131, 23.2 nṛśaṃsyām ayaśasyāṃ ca duḥkhāṃ kāpuruṣocitām //
MBh, 5, 144, 19.1 ānṛśaṃsyam atho vṛttaṃ rakṣan satpuruṣocitam /
MBh, 5, 164, 32.1 eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam /
MBh, 6, 15, 21.1 taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam /
MBh, 6, 50, 85.2 bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām //
MBh, 6, 75, 17.2 duryodhanasya jagrāha pārṣṇiṃ satpuruṣocitām //
MBh, 6, 92, 10.2 yuddhaṃ mamaibhirucitaṃ jñātibhir madhusūdana //
MBh, 7, 4, 1.3 deśakālocitaṃ vākyam abravīt prītamānasaḥ //
MBh, 7, 44, 28.1 kruddhāśīviṣasaṃkāśān sukumārān sukhocitān /
MBh, 7, 48, 46.2 mahārhaśayyāstaraṇocitāḥ sadā kṣitāvanāthā iva śerate hatāḥ //
MBh, 7, 50, 16.2 raṇād āyāntam ucitaṃ pratyudyāti hasann iva //
MBh, 7, 50, 37.1 sukumāraḥ sadā vīro mahārhaśayanocitaḥ /
MBh, 7, 52, 24.3 yogād duḥkhocitatvācca tasmāt tvatto 'dhiko 'rjunaḥ //
MBh, 7, 55, 6.2 bhūmāvadya kathaṃ śeṣe vipraviddhaḥ sukhocitaḥ //
MBh, 7, 67, 70.1 śete sma nihato bhūmau kāmbojāstaraṇocitaḥ /
MBh, 7, 114, 73.2 ucitastvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 74.2 na tvaṃ yuddhocitastāta vanavāsaratir bhava //
MBh, 8, 68, 30.2 gātrāṇi cātyantasukhocitāni śirāṃsi cendupratimānanāni //
MBh, 9, 29, 20.1 mā sma yajñakṛtāṃ prītiṃ prāpnuyāṃ sajjanocitām /
MBh, 10, 1, 31.2 sukhocitāvaduḥkhārhau niṣaṇṇau dharaṇītale /
MBh, 10, 10, 25.1 tacchokajaṃ duḥkham apārayantī kathaṃ bhaviṣyatyucitā sukhānām /
MBh, 10, 18, 2.1 kalpayāmāsur avyagrā deśān yajñocitāṃs tataḥ /
MBh, 11, 16, 31.1 śayanānyucitāḥ sarve mṛdūni vimalāni ca /
MBh, 11, 16, 56.1 na duḥkheṣūcitāḥ pūrvaṃ duḥkhaṃ gāhantyaninditāḥ /
MBh, 11, 19, 5.2 sukhocitaḥ sukhārhaśca śete pāṃsuṣu mādhava //
MBh, 11, 19, 16.2 āviśya śayane śete punaḥ satpuruṣocitam //
MBh, 11, 25, 1.2 kāmbojaṃ paśya durdharṣaṃ kāmbojāstaraṇocitam /
MBh, 11, 27, 1.2 te samāsādya gaṅgāṃ tu śivāṃ puṇyajanocitām /
MBh, 12, 76, 20.1 rājadharmān avekṣasva pitṛpaitāmahocitān /
MBh, 12, 89, 8.2 ucitenaiva bhoktavyāste bhaviṣyanti yatnataḥ //
MBh, 12, 105, 49.2 nṛśaṃsavṛttiṃ pāpiṣṭhāṃ duḥkhāṃ kāpuruṣocitām //
MBh, 12, 112, 42.1 anyathā hyucitāḥ pūrvaṃ paradravyāpahāriṇaḥ /
MBh, 13, 53, 11.3 kᄆptam eva tu tatrāsīt snānīyaṃ pārthivocitam //
MBh, 13, 105, 37.1 svadāriṇāṃ dharmadhure mahātmanāṃ yathocite vartmani susthitānām /
MBh, 13, 126, 13.1 teṣām atithisatkāram arcanīyaṃ kulocitam /
MBh, 13, 147, 23.1 brāhmaṇeṣu ca vṛttir yā pitṛpaitāmahocitā /
MBh, 15, 5, 21.1 ucitaṃ naḥ kule tāta sarveṣāṃ bharatarṣabha /
MBh, 15, 6, 16.3 ucitaṃ hi kule 'smākam araṇyagamanaṃ prabho //
MBh, 15, 25, 1.2 tato bhāgīrathītīre medhye puṇyajanocite /
Rāmāyaṇa
Rām, Bā, 43, 14.1 plāvayasva tvam ātmānaṃ narottama sadocite /
Rām, Ay, 7, 25.1 pāpenānṛtasāntvena bāle nityaṃ sukhocite /
Rām, Ay, 8, 24.1 sa te sukhocito bālo rāmasya sahajo ripuḥ /
Rām, Ay, 17, 17.1 tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva /
Rām, Ay, 17, 19.1 sā rāghavam upāsīnam asukhārtā sukhocitā /
Rām, Ay, 30, 9.1 aṅgarāgocitāṃ sītāṃ raktacandanasevinīm /
Rām, Ay, 35, 7.1 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam /
Rām, Ay, 35, 30.1 padātinau ca yānārhāv aduḥkhārhau sukhocitau /
Rām, Ay, 39, 6.1 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā /
Rām, Ay, 44, 27.2 adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī //
Rām, Ay, 45, 3.1 ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 45, 3.1 ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 47, 5.1 sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ /
Rām, Ay, 54, 8.2 uciteva pravāsānāṃ vaidehī pratibhāti mā //
Rām, Ay, 55, 4.1 sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā /
Rām, Ay, 73, 7.1 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ /
Rām, Ay, 80, 4.1 ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 80, 4.1 ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 93, 31.1 vāsobhir bahusāhasrair yo mahātmā purocitaḥ /
Rām, Ay, 93, 35.1 mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ /
Rām, Ay, 110, 15.2 prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me /
Rām, Ki, 20, 15.1 lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ /
Rām, Ki, 24, 18.1 sajjībhavantu plavagāḥ śibikāvāhanocitāḥ /
Rām, Ki, 24, 21.2 vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ //
Rām, Ki, 24, 31.1 avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ /
Rām, Su, 7, 63.1 uciteṣvapi suvyaktaṃ na tāsāṃ yoṣitāṃ tadā /
Rām, Su, 17, 16.1 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām /
Rām, Su, 34, 20.1 sukhānām ucito nityam asukhānām anūcitaḥ /
Rām, Su, 63, 12.1 duḥkham āpadyate devī tavāduḥkhocitā satī /
Rām, Yu, 23, 23.1 kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu /
Rām, Yu, 39, 21.2 so 'yam urvyāṃ hataḥ śete mahārhaśayanocitaḥ //
Rām, Yu, 94, 7.1 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ /
Rām, Yu, 109, 5.1 sa tu tāmyati dharmātmā mama hetoḥ sukhocitaḥ /
Amarakośa
AKośa, 2, 52.2 syādetadeva pramadavanamantaḥpurocitam //
AKośa, 2, 592.2 kṣetraṃ vraiheyaśāleyaṃ vrīhiśālyudbhavocitam //
Amaruśataka
AmaruŚ, 1, 61.2 puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi //
AmaruŚ, 1, 72.2 gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam //
AmaruŚ, 1, 79.2 kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 49.1 varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ /
AHS, Sū., 7, 59.1 ajīrṇyabhihatonmattān divāsvapnocitān api /
AHS, Śār., 3, 68.1 vyānena rasadhātur hi vikṣepocitakarmaṇā /
AHS, Cikitsitasthāna, 1, 80.2 yathocite 'thavā kāle deśasātmyānurodhataḥ //
AHS, Cikitsitasthāna, 1, 106.2 kṣīrocitasya prakṣīṇaśleṣmaṇo dāhatṛḍvataḥ //
AHS, Cikitsitasthāna, 7, 84.2 ucitenopacāreṇa sarvam evopapādayan //
AHS, Kalpasiddhisthāna, 1, 34.2 chardayenmālyam āghrāya gandhasaṃpatsukhocitaḥ //
AHS, Kalpasiddhisthāna, 4, 19.2 vakṣye mṛdūn snehakṛto nirūhān sukhocitānāṃ prasṛtaiḥ pṛthak tu //
AHS, Utt., 1, 22.1 daśame divase pūrṇe vidhibhiḥ svakulocitaiḥ /
AHS, Utt., 21, 2.2 dhūmacchardanagaṇḍūṣān ucitaṃ ca sirāvyadham //
AHS, Utt., 39, 26.2 prāhṇe prāśya yathānalam ucitāhāro bhavet satatam //
Bhallaṭaśataka
BhallŚ, 1, 33.1 yat kiṃcanānucitam apy ucitānuvṛtti kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā /
BhallŚ, 1, 43.1 saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām /
BhallŚ, 1, 64.1 kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā /
BhallŚ, 1, 81.2 avaktavye pāte jananayananāthasya śaśinaḥ kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ //
Bodhicaryāvatāra
BoCA, 3, 26.1 tathādhunā mayā kāryaṃ svakulocitakāriṇām /
BoCA, 6, 109.2 siddhiheturucito'pi saddharmaḥ pūjyate katham //
BoCA, 7, 24.1 kriyāmimāmapyucitāṃ varavaidyo na dattavān /
BoCA, 9, 157.2 āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 11.2 śrotuṃ yad ucitaṃ yasya sa tac chroṣyati netaraḥ //
BKŚS, 10, 126.2 bhavatām ucitaḥ kālaḥ katamad vā vinodanam //
BKŚS, 14, 57.1 mantriṇāv api bhartāram ucitāntaravartinau /
BKŚS, 16, 70.2 madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam //
BKŚS, 18, 145.2 saṃhatāv api dharmārthāv ucchinnau svakulocitau //
BKŚS, 18, 371.2 ucitaṃ bhūṣaṇasyāsya mūlyam ākhyāyatām iti //
BKŚS, 18, 476.2 kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā //
BKŚS, 18, 476.2 kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā //
BKŚS, 20, 148.2 citraṃ citrair mahāratnair indrāṇījaghanocitaiḥ //
BKŚS, 22, 156.1 yajñaguptas tayor buddhvā tat kālocitam iṅgitam /
BKŚS, 28, 6.1 tenāntaḥpurasaṃcāravārastrīcaraṇocitaḥ /
BKŚS, 28, 12.2 dviprakārān alaṃkārān naranārījanocitān //
Daśakumāracarita
DKCar, 1, 3, 8.1 śrutaratnaratnāvalokasthāno 'ham idaṃ tadeva māṇikyam iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam /
DKCar, 1, 5, 19.5 tato 'vantisundarīrakṣaṇāya samayocitakaraṇīyacaturaṃ sakhīgaṇaṃ niyujya rājakumāramandiramavāpa /
DKCar, 1, 5, 25.1 tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānam abhāṣata rājan avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam /
DKCar, 2, 2, 275.1 śīlaṃ hi madonmādayoramārgeṇāpyucitakarmasveva pravartanam //
DKCar, 2, 3, 98.1 śaṅkarajaṭābhāralālanocitā surasaridasau varavarṇinī //
DKCar, 2, 3, 196.1 upapadyasva svakarmocitāṃ gatim iti churikayā dvidhākṛtya kṛttamātraṃ tasmineva pravṛttasphītasarpiṣi hiraṇyaretasy ajūhavam //
DKCar, 2, 4, 113.0 śrutvā caitatprītiyuktaḥ samādikṣat kṣitīśvaraḥ kriyatāṃ kulocitaḥ saṃskāraḥ //
DKCar, 2, 5, 109.1 duhitaramasmai samarpya vārddhakocitam antyam āśramaṃ saṃkrameyam yadi devaḥ sādhu manyate iti //
DKCar, 2, 9, 25.0 ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramam adhigatyātmasādhanameva vidhātumucitam //
Harivaṃśa
HV, 10, 29.1 dharmaṃ kulocitaṃ kruddho rājā nirasad acyutaḥ /
Harṣacarita
Harṣacarita, 1, 110.1 kṛtopasaṃgrahaṇau tau sāvitrī samaṃ sarasvatyā kisalayāsanadānādinā sakusumaphalārghyāvasānena vanavāsocitenātithyena yathākramam upajagrāha //
Harṣacarita, 1, 165.1 sāvitryapi kṛtvā yathākriyamāṇaṃ sāyantanaṃ kriyākalāpamucite śayanakāle kisalayaśayanamabhajata jātanidrā ca suṣvāpa //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kirātārjunīya
Kir, 1, 34.1 paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ /
Kir, 3, 23.2 dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim ivāsmi vidyām //
Kir, 9, 25.1 na prasādam ucitaṃ gamitādyair noddhṛtaṃ timiram adrivanebhyaḥ /
Kir, 14, 22.1 vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ /
Kir, 17, 4.1 vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 27.1 tāṃ pulomatanayālakocitaiḥ pārijātakusumaiḥ prasādhayan /
KumSaṃ, 8, 50.1 īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim /
KumSaṃ, 8, 85.1 sa vyabudhyata budhastavocitaḥ śatakumbhakamalākaraiḥ samam /
Kāmasūtra
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 2, 10, 2.2 pratinivṛttya cāvrīḍāyamānayor ucitadeśopaviṣṭayostāmbūlagrahaṇam acchīkṛtaṃ candanam anyad vānulepanaṃ tasyā gātre svayam eva niveśayet /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 4, 1, 38.1 nityanaimittikeṣu karmasūcito vyayaḥ /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 5, 14.2 prayojyāyāśca patyur anugrahocitasya dārān nityam antaḥpuram aucityāt praveśayet /
KāSū, 6, 3, 2.10 ucitānāṃ kriyāṇāṃ vicchittiḥ /
KāSū, 6, 3, 4.4 ucitam ācchinatti /
Kāvyālaṃkāra
KāvyAl, 5, 63.1 prajājanaśreṣṭhavariṣṭhabhūbhṛcchirocitāṅghreḥ pṛthukīrtidhiṣṇya /
Kūrmapurāṇa
KūPur, 2, 31, 8.2 ajñānayogayuktasya na tvetaducitaṃ tava //
Matsyapurāṇa
MPur, 154, 35.2 adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ //
MPur, 167, 39.1 na hyeṣa vaḥ samācāro deveṣvapi mamocitaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 45.1 anyaprakārād ucitād bhūmeḥ ṣaḍbhāgasaṃjñitāt /
Suśrutasaṃhitā
Su, Sū., 35, 45.1 ucite vartamānasya nāsti deśakṛtaṃ bhayam /
Su, Sū., 46, 289.1 yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā /
Su, Sū., 46, 427.2 madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam //
Su, Sū., 46, 444.1 mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ /
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 97.1 ucitādapyahitāt kramaśo viramet hitamanucitam apyāseveta kramaśo na caikāntataḥ pādahīnāt //
Su, Cik., 39, 8.2 vilepīmucitādbhaktāccaturthāṃśakṛtāṃ tataḥ //
Sūryaśataka
SūryaŚ, 1, 12.2 cāṭūtkaiś cakranāmnāṃ caturamavicalairlocanair arcyamānāś ceṣṭantāṃ cintitānām ucitam acaramāś caṇḍarocīruco vaḥ //
Viṣṇupurāṇa
ViPur, 2, 12, 25.2 bhramantyucitacāreṇa maitreyānilaraśmibhiḥ //
ViPur, 4, 13, 48.1 tadbāndhavāś ca tatkālocitam akhilam uttarakriyākalāpaṃ cakruḥ //
ViPur, 5, 31, 3.1 pārijātataruścāyaṃ nīyatāmucitāspadam /
ViPur, 5, 35, 18.2 premṇaitannaitadasmākaṃ kulādyuṣmatkulocitam //
ViPur, 6, 1, 32.2 gṛhasthāś ca na hoṣyanti na dāsyanty ucitānyapi //
Śatakatraya
ŚTr, 1, 36.2 tuṣārādreḥ sūnor ahaha pitari kleśavivaśe na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ //
ŚTr, 3, 2.1 bhrāntaṃ deśam anekadurgaviṣamaṃ prāptaṃ na kiṃcit phalaṃ tyaktvā jātikulābhimānam ucitaṃ sevā kṛtā niṣphalā /
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
ŚTr, 3, 48.1 nābhyastā prativādivṛndadamanī vidyā vinītocitā khaḍgāgraiḥ karikumbhapīṭhadalanair nākaṃ na nītaṃ yaśaḥ /
ŚTr, 3, 109.2 yeṣāṃ nirjharam ambupānam ucitaṃ ratyai tu vidyāṅganā manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 37.2 nirjitya saṃkhye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ //
BhāgPur, 1, 14, 38.2 adhikramantyaṅghribhirāhṛtāṃ balāt sabhāṃ sudharmāṃ surasattamocitām //
BhāgPur, 1, 17, 43.1 sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam /
BhāgPur, 3, 2, 23.2 lebhe gatiṃ dhātryucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema //
BhāgPur, 3, 16, 25.2 asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa //
BhāgPur, 3, 25, 28.2 kācit tvayy ucitā bhaktiḥ kīdṛśī mama gocarā /
BhāgPur, 4, 2, 12.2 pratyutthānābhivādārhe vācāpy akṛta nocitam //
BhāgPur, 4, 7, 51.2 sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām //
BhāgPur, 4, 8, 43.2 kṛtvocitāni nivasann ātmanaḥ kalpitāsanaḥ //
BhāgPur, 4, 21, 18.2 kṛṣṇājinadharaḥ śrīmānkuśapāṇiḥ kṛtocitaḥ //
BhāgPur, 4, 26, 11.2 kṛtasnānocitāhāraḥ saṃviveśa gataklamaḥ //
Bhāratamañjarī
BhāMañj, 1, 99.2 suṣuvāte purā kadrūrvinatā ca khagocitam //
BhāMañj, 1, 234.1 yathocitakṛtātithyāṃ hṛṣṭāṃ svāgatavādinīm /
BhāMañj, 1, 262.1 putramādāya muninā kṛtakṣatrocitavratam /
BhāMañj, 1, 300.2 muniputro na te kaścidbhavitā svocitaḥ patiḥ //
BhāMañj, 1, 385.2 bhavataścāyamāyuṣmāñśatānīkaḥ kulocitaḥ //
BhāMañj, 1, 430.1 hṛṣṭaḥ śaṃtanurāsādya gāṅgeyamucitaṃ sutam /
BhāMañj, 1, 440.1 jāte kulocite putre tvayi sarvaguṇādhike /
BhāMañj, 1, 477.2 apyasyāṃ tanayo vyāsa bhaviṣyati kulocitaḥ //
BhāMañj, 1, 533.1 naitanmamocitaṃ rājaṃstvadanyaṃ manasāpyaham /
BhāMañj, 1, 568.1 tapovaneṣu munibhiḥ kṛtarājyocitavrataiḥ /
BhāMañj, 1, 716.1 mānocitena dānena pāṇḍunā pūjitāḥ purā /
BhāMañj, 1, 800.2 tatprabhāvocitagatiḥ kailāsakaṭakeṣu ca //
BhāMañj, 1, 832.2 śrutāvapyucitaṃ naiva mādṛśāmīdṛśaṃ vacaḥ //
BhāMañj, 1, 839.2 na mātaḥ pararakṣāyai putratyāgastavocitaḥ //
BhāMañj, 1, 842.1 satvocitā matirmātastava harṣāya naḥ param /
BhāMañj, 1, 1099.2 śuśrāva kṛṣṇetyāhvānaṃ kathāśca kṣatriyocitāḥ //
BhāMañj, 1, 1186.1 bhīṣmo droṇaśca yadvakti śreyase sunayocitam /
BhāMañj, 1, 1339.3 kiṃtu karmakṣamaṃ nāsti kārmukaṃ samarocitam //
BhāMañj, 5, 111.2 sa dhīmāndharmatanayastattadvācyastvayocitam //
BhāMañj, 5, 144.2 pāṇḍityametaducitaṃ śukapāṭhastato 'nyathā //
BhāMañj, 5, 241.1 vaktuṃ na yuktamucitaṃ nindyaṃ hyātmapraśaṃsanam /
BhāMañj, 5, 477.1 gāṇḍīvadhanvā bhagavānvācyastadrakṣaṇocitam /
BhāMañj, 5, 613.2 avadaṃ naḥ kule neyamucitā bhāvadūṣitā //
BhāMañj, 6, 65.1 prakṛterucitaṃ sarvaṃ svadharmanirataḥ kuru /
BhāMañj, 6, 74.2 tvamapyasakto niṣkāmaḥ kuru karma kulocitam //
BhāMañj, 6, 75.2 svocitaṃ phalahīnaṃ ca viruddhaṃ ceti bhedataḥ //
BhāMañj, 6, 134.2 hatvā yaśaḥśriyā juṣṭam avāpnuhi kulocitam //
BhāMañj, 6, 174.3 kurvatāmapyasaktānāṃ tyāgaḥ sattvocito mataḥ //
BhāMañj, 6, 282.2 uvāca saṃhara vibho kopaṃ viśvakṣayocitam //
BhāMañj, 7, 371.2 dordarpasya ca samprāptaḥ kālo 'yamucitastava //
BhāMañj, 7, 489.1 haṃho bahubhujo neyamucitā tava yuddhabhūḥ /
BhāMañj, 7, 512.2 yadimāṃ sātyakirapi prāptaḥ klībocitāṃ daśām //
BhāMañj, 7, 520.1 ucitaṃ vā tavaivaitanmantrī yasya janārdanaḥ /
BhāMañj, 8, 145.2 vadhya ityucitācāra pratijñā tava viśrutā //
BhāMañj, 9, 56.2 sunādaṃ ca sa hatvā tānunnanāda kṣayocitān //
BhāMañj, 10, 4.2 ūce prātaḥ samāśvāsya mama kṣatrocitā gatiḥ //
BhāMañj, 10, 96.2 vadhaḥ kṣatrocitaḥ prāptaḥ ko 'nyo 'sti sadṛśo mayā //
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 11, 53.2 cakāra karavālena sa kālakavalocitān //
BhāMañj, 12, 30.1 ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
BhāMañj, 12, 84.2 bandhūnāṃ cādideśāśu saṃskāraṃ vibhavocitam //
BhāMañj, 12, 90.1 sa yathāvidhi bandhūnāṃ vidhāya svocitāṃ kriyām /
BhāMañj, 13, 5.1 kaccinna bandhuvirahādavasthāṃ kātarocitām /
BhāMañj, 13, 88.2 taistaistapobhirucitairyatphalaṃ śāntatejasām //
BhāMañj, 13, 175.2 kṛtvā kulocitaṃ karma mā viṣādaṃ vṛthā kṛthāḥ //
BhāMañj, 13, 202.2 uciteṣu ca kāryeṣu vṛddhāmātyānakalpayat //
BhāMañj, 13, 256.1 vṛtte kṣatrocite kārye na lajjā kartumarhati /
BhāMañj, 13, 384.1 pramādinaṃ sahānīkaṃ kośadurgabalocitam /
BhāMañj, 13, 471.1 śīlavittocitaṃ śakraḥ pradīptavibhavaṃ purā /
BhāMañj, 13, 488.1 etatpitāmahenoktaṃ śrutvā sarvaṃ nṛpocitam /
BhāMañj, 13, 605.1 pravartante punaḥ sarvāḥ sadācārocitāḥ kriyāḥ /
BhāMañj, 13, 1108.2 capaleṣu ca bhāveṣu tāṭasthyaṃ putra nocitam //
BhāMañj, 13, 1280.2 jamadagniṃ sutaścāsya rāmo 'bhūtkṣatriyocitaḥ //
BhāMañj, 13, 1345.2 pradyumnasadṛśaṃ deva tvattaḥ putraguṇocitam /
BhāMañj, 13, 1498.2 yathocitena mūlyena māṃ gṛhāṇetyacodayat //
BhāMañj, 13, 1500.1 naitanmamocitaṃ mūlyaṃ cintyatāṃ munibhiḥ saha /
BhāMañj, 13, 1729.2 kathānte nāradaḥ pṛṣṭaḥ prastāvocitamabhyadhāt //
BhāMañj, 15, 15.2 daśāṃ vṛddhocitāṃ labdhuṃ vrajāmyeṣa tapovanam //
BhāMañj, 18, 31.3 dharmasūnurnidhirdhāmnāṃ hariścandrocitaṃ padam //
Garuḍapurāṇa
GarPur, 1, 51, 1.3 arthānāmucite pātre śraddhayā pratipādanam //
GarPur, 1, 110, 14.1 kanakabhūṣaṇasaṃgrahaṇocito yadi maṇistrapuṇi pratibadhyate /
GarPur, 1, 110, 24.1 kāryakālocitā pāpā matiḥ saṃjāyate hi vai /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 13.2 ūḍhāḥ paścād ucitagatinā vāyunā rājahaṃsachatrāyeran nabhasi bhavataḥ śāradā vārivāhāḥ //
Hitopadeśa
Hitop, 1, 38.2 atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam /
Hitop, 1, 59.5 arāv apy ucitaṃ kāryam ātithyaṃ gṛham āgate /
Hitop, 1, 141.1 tad atra avasthocitakāryaparicchedaḥ śreyān /
Hitop, 1, 200.13 pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat /
Hitop, 2, 72.2 kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi praṇidhīyate /
Hitop, 2, 90.30 atha saṃjīvako brūte naitad ucitam /
Hitop, 3, 102.29 naitad ucitam /
Hitop, 4, 6.10 punas tāvat prātar yad ucitaṃ tat kartavyam /
Hitop, 4, 14.3 praṇidhir uvāca tataḥ pradhānamantriṇā gṛdhreṇābhihitaṃ deva nedam ucitam /
Hitop, 4, 19.9 bhavatu idānīṃ samayocitaṃ vyavahariṣyāmi /
Hitop, 4, 66.5 siṃhenoktaṃ na kadācid evam ucitam /
Kathāsaritsāgara
KSS, 1, 4, 115.1 tacchrutvāśvāsya taṃ vyāḍiḥ kālocitamabhāṣata /
KSS, 1, 6, 146.1 sukhocito janaḥ kleśaṃ kathaṃ kuryādiyacciram /
KSS, 2, 1, 20.2 dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat //
KSS, 2, 1, 72.1 kṛtvā kṣatrocitānsarvānsaṃskārāñjamadagninā /
KSS, 3, 2, 46.1 vasantakavikārāśca te te bālocitā muhuḥ /
KSS, 3, 2, 66.1 tataḥ sa duhitṛsnehanijecchāvibhavocitam /
KSS, 3, 3, 113.2 asau puṣpodgatistasyā mamocitaphalonmukhī //
KSS, 3, 3, 114.2 bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam //
KSS, 3, 3, 171.1 tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
KSS, 3, 4, 79.1 svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām /
KSS, 3, 4, 113.2 āhāraṃ kalpayāmāsa rājñastasya nijocitam //
KSS, 3, 6, 56.2 yena nirvighnam evāśu svocitaṃ patim āpsyasi //
KSS, 3, 6, 225.2 pūrvaṃ nidhānādhigataṃ kulocitaṃ prasahya siṃhāsanam āruroha tat //
KSS, 4, 1, 42.1 kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat /
KSS, 4, 1, 138.2 tad alaṃ tvarayā prāpsyasyacirāt svocitaṃ sutam //
KSS, 4, 2, 131.2 paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit //
KSS, 5, 3, 25.1 ityavasthocitaṃ tasya tataścintayatastadā /
KSS, 5, 3, 68.1 tat tiṣṭha tāvad ityuktvā sā taṃ vidyādharocitaiḥ /
KSS, 6, 1, 55.2 tārādattābhidhānābhūd rājñī rājñaḥ kulocitā //
KSS, 6, 1, 90.1 tāvāvām avasāvātra kṛtvā gehaṃ nijocitam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś cātra cetanaḥ puruṣaḥ sa tadadhīno na karteti prakṛtisthānāṃ neyam uktir ucitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 4.0 tathā hi yat kiṃcidupāyena kartumucitaṃ tan nānupāyena //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
NŚVi zu NāṭŚ, 6, 66.2, 22.0 tasyocito heturna krodhaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 1.0 ataḥ paraṃ cāturvarṇyasādhāraṇadharmasaṅkṣepakathanād uttarasmin kāle sa eva vistarakathanasyocito 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 2.0 yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ //
Rasahṛdayatantra
RHT, 11, 8.2 nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati //
Rasaprakāśasudhākara
RPSudh, 4, 44.1 lehayenmadhusaṃyuktam anupānair yathocitaiḥ /
Rasaratnasamuccaya
RRS, 13, 32.2 śūlaṃ śoṣamahodaraṃ bahuvidhaṃ kuṣṭhaṃ ca hanyād gadān balyo vṛṣyakaraḥ pradīpanatamaḥ svasthocito vegavān //
Rasaratnākara
RRĀ, V.kh., 3, 25.2 saiva chidrānvitā madhyagambhīrā sāraṇocitā //
Rasendracintāmaṇi
RCint, 2, 28.1 kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /
RCint, 3, 158.2 saiva chidrānvitā madhye gambhīrā sāraṇocitā //
RCint, 8, 144.2 kathitamapi heyam auṣadham ucitam upādeyam anyad api //
Rasendracūḍāmaṇi
RCūM, 14, 71.2 nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nṝṇām //
RCūM, 14, 76.1 pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /
Rasārṇava
RArṇ, 4, 41.2 saiva chidrānvitā mandā gambhīrā sāraṇocitā //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 22.2 nṛpālayeṣu pramadavanam antaḥpurocitam //
RājNigh, Mūl., 223.2 avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ //
RājNigh, 12, 50.2 sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate //
RājNigh, 13, 71.2 pīto rasaprayogārho nīlo varṇāntarocitaḥ //
RājNigh, Śālyādivarga, 165.1 yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam /
RājNigh, Māṃsādivarga, 20.2 svasvocitasthānanivartanena māṃse 'pi teṣāṃ guṇaparyayāḥ syuḥ //
RājNigh, Sattvādivarga, 26.2 tato bhiṣak prayuñjīta tadavasthocitāḥ kriyāḥ //
Skandapurāṇa
SkPur, 17, 23.2 pārthivādhama viprāṇāṃ bhojanaṃ rākṣasocitam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 10.0 parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 1.0 caṇḍarocīruco gharmaghṛṇipādāścintitānāṃ manorathānāmucitaṃ yogyaṃ vo yuṣmākaṃ ceṣṭantāṃ vyāpriyantāṃ saṃpādayantu vā //
Tantrasāra
TantraS, 6, 7.0 tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 1, 133.2 na tvākṛtiḥ kuto 'pyanyā devatā na hi socitā //
TĀ, 1, 206.1 ta eva dharmāḥ śaktyākhyāstaistairucitarūpakaiḥ /
TĀ, 3, 129.2 pākādistu kriyā kālaparicchedātkramocitā //
TĀ, 8, 203.2 rudrocitāstā mukhyatvādrudrebhyo 'nyāstathā sthitāḥ //
TĀ, 12, 4.2 tatra tatrocitaṃ rūpaṃ svaṃ svātantryeṇa bhāsayet //
TĀ, 16, 262.2 paṇāyate karotīti vikalpasyocitau sphuṭam //
TĀ, 16, 298.1 putrako vā na tāvānsyādapitu svabalocitaḥ /
TĀ, 16, 301.1 sphuṭībhūtyai taducitaṃ jñānaṃ yogamathāśritaḥ /
TĀ, 17, 12.2 tubhyaṃ nāma caturthyantaṃ tato 'pyucitadīpakam //
TĀ, 26, 52.1 dhūpaiśca tarpaṇaṃ kāryaṃ śraddhābhaktibalocitaiḥ /
Ānandakanda
ĀK, 1, 4, 133.1 tadā rasendraścarati tatsarvaṃ cāraṇocitaḥ /
ĀK, 1, 19, 89.1 kuṭṭimair maṇḍite cārumaṇḍape suratocite /
ĀK, 1, 26, 8.1 adhastād droṇikā kāryā vahniprajvālanocitā /
ĀK, 1, 26, 184.1 saiva chidrānvitā nandagambhīrā sāraṇocitā /
ĀK, 1, 26, 204.2 dohalyadho vidhātavyaṃ dhamanāya yathocitam //
Āryāsaptaśatī
Āsapt, 1, 15.1 ādāya saptatantrocitāṃ vipañcīm iva trayīṃ gāyan /
Āsapt, 1, 15.2 madhuraṃ turaṅgavadanocitaṃ harir jayati hayamūrdhā //
Āsapt, 1, 21.1 kaṇṭhocito 'pi huṅkṛtimātranirastaḥ padāntike patitaḥ /
Āsapt, 2, 92.2 ucitas tatpariṇāmo viṣamaṃ viṣam eva yajjātam //
Āsapt, 2, 115.1 īśvaraparigrahocitamoho 'syāṃ madhupa kiṃ mudhā patasi /
Āsapt, 2, 148.2 hṛdayadvayam ucitaṃ tava sundari hṛtakāntacittāyāḥ //
Āsapt, 2, 164.1 kūpaprabhavāṇāṃ param ucitam apāṃ paṭṭabandhanaṃ manye /
Āsapt, 2, 208.2 ucitajñāsi tule kiṃ tulayasi guñjāphalaiḥ kanakam //
Āsapt, 2, 221.2 khedocite'pi samaye saṃmadam evādade gṛhiṇī //
Āsapt, 2, 328.1 nātheti paruṣam ucitaṃ priyeti dāsety anugraho yatra /
Āsapt, 2, 413.1 bhasmapuruṣe'pi giriśe snehamayī tvam ucitena subhagāsi /
Āsapt, 2, 675.1 satpātropanayocitasatpratibimbābhinavavastu /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 51.0 vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 28, 11.1, 2.0 āsyavairasyam ucitādāsyarasādanyathātvam //
ĀVDīp zu Ca, Vim., 1, 22.8, 3.0 yaduktaṃ tasya jñānārtham ucitapramāṇam anucitapramāṇaṃ ca rāśisaṃjñaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 9.0 maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā //
Abhinavacintāmaṇi
ACint, 1, 2.2 ataḥ pravṛttir ucitā śāstre sadvaidyasaṃmataiḥ //
Bhāvaprakāśa
BhPr, 7, 3, 206.3 evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //
Caurapañcaśikā
CauP, 1, 21.1 adyāpi tāṃ cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 29.1 nirāgasaṃ bhedayituṃ nocitaṃ te kṛpānidhe /
GokPurS, 8, 59.1 kopaḥ saṃhriyatāṃ vipra saṃhāro nocito 'dhunā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 44.0 rogaviśeṣānebhirvāratrayaṃ puṭena sthālīpāke adhikataḥ puruṣasvabhāvaṃ buddhimānkathitamapi hemamauṣadham ucitam upādeyam anyadapi //
Haribhaktivilāsa
HBhVil, 1, 38.2 avadātānvayaḥ śuddhaḥ svocitācāratatparaḥ /
Janmamaraṇavicāra
JanMVic, 1, 174.2 ucitaṃ pūjanaṃ tatra devānām api durlabham //
Kokilasaṃdeśa
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
Mugdhāvabodhinī
MuA zu RHT, 6, 8.2, 2.0 grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā yā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet //
MuA zu RHT, 16, 24.2, 2.0 vidhinā sāraṇavidhānena ḍamarukayantre uktalakṣaṇapātanakaraṇocite yantre sūto niyojitaḥ san sarati bījena milati //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 17, 1.2, 1.2 tathā parocitāḥ pūtā bhavantyamarajā giraḥ //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 189.2 saiva chidrānvitā mandagambhīrā sāraṇocitā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 5.0 saiva chidrānvitā madhye gambhīrā sāraṇocitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 10.0 doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ //
RRSṬīkā zu RRS, 9, 43.2, 4.0 asyāṃ koṣṭhyāṃ madhya ucitāṃ dhātugarbhitāṃ vṛntākādimūṣāṃ saṃsthāpya kokilair mūṣām uparyuparibhāvena pārśvataśca sampūrya yathocitaṃ dhamet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 11.2 kālarātrirbhavetsākṣāt prakṛtirvā sukhocitā //
SkPur (Rkh), Revākhaṇḍa, 54, 8.1 iti matvā muniśreṣṭha kuru me tvaṃ yathocitam /
SkPur (Rkh), Revākhaṇḍa, 97, 52.2 na lajjase kathaṃ dhīmankurvāṇaḥ pāmarocitam //
SkPur (Rkh), Revākhaṇḍa, 121, 6.1 tatkālocitadharmeṇa veṣṭito raurave patet /
SkPur (Rkh), Revākhaṇḍa, 190, 7.1 tatkālocitadharmeṇa ye na sevanti tāṃ narāḥ /