Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī
Rasaratnasamuccayaṭīkā

Buddhacarita
BCar, 11, 64.1 yadāttha cāpīṣṭaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti /
Carakasaṃhitā
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Mahābhārata
MBh, 1, 138, 18.1 sukumāratarāṃ strīṇāṃ mahārhaśayanocitām /
MBh, 3, 34, 2.1 rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām /
MBh, 3, 65, 15.1 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām /
MBh, 5, 131, 23.2 nṛśaṃsyām ayaśasyāṃ ca duḥkhāṃ kāpuruṣocitām //
MBh, 6, 50, 85.2 bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām //
MBh, 6, 75, 17.2 duryodhanasya jagrāha pārṣṇiṃ satpuruṣocitām //
MBh, 9, 29, 20.1 mā sma yajñakṛtāṃ prītiṃ prāpnuyāṃ sajjanocitām /
MBh, 11, 27, 1.2 te samāsādya gaṅgāṃ tu śivāṃ puṇyajanocitām /
MBh, 12, 105, 49.2 nṛśaṃsavṛttiṃ pāpiṣṭhāṃ duḥkhāṃ kāpuruṣocitām //
Rāmāyaṇa
Rām, Ay, 17, 17.1 tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva /
Rām, Ay, 30, 9.1 aṅgarāgocitāṃ sītāṃ raktacandanasevinīm /
Rām, Su, 17, 16.1 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām /
Bodhicaryāvatāra
BoCA, 7, 24.1 kriyāmimāmapyucitāṃ varavaidyo na dattavān /
Daśakumāracarita
DKCar, 2, 3, 196.1 upapadyasva svakarmocitāṃ gatim iti churikayā dvidhākṛtya kṛttamātraṃ tasmineva pravṛttasphītasarpiṣi hiraṇyaretasy ajūhavam //
Harṣacarita
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 38.2 adhikramantyaṅghribhirāhṛtāṃ balāt sabhāṃ sudharmāṃ surasattamocitām //
BhāgPur, 3, 2, 23.2 lebhe gatiṃ dhātryucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema //
BhāgPur, 4, 7, 51.2 sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām //
Bhāratamañjarī
BhāMañj, 7, 512.2 yadimāṃ sātyakirapi prāptaḥ klībocitāṃ daśām //
BhāMañj, 12, 90.1 sa yathāvidhi bandhūnāṃ vidhāya svocitāṃ kriyām /
BhāMañj, 13, 5.1 kaccinna bandhuvirahādavasthāṃ kātarocitām /
BhāMañj, 15, 15.2 daśāṃ vṛddhocitāṃ labdhuṃ vrajāmyeṣa tapovanam //
Kathāsaritsāgara
KSS, 3, 4, 79.1 svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām /
KSS, 4, 2, 131.2 paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit //
Rājanighaṇṭu
RājNigh, Mūl., 223.2 avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ //
Āryāsaptaśatī
Āsapt, 1, 15.1 ādāya saptatantrocitāṃ vipañcīm iva trayīṃ gāyan /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 43.2, 4.0 asyāṃ koṣṭhyāṃ madhya ucitāṃ dhātugarbhitāṃ vṛntākādimūṣāṃ saṃsthāpya kokilair mūṣām uparyuparibhāvena pārśvataśca sampūrya yathocitaṃ dhamet //