Occurrences

Ṛgveda
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Ṛgveda
ṚV, 10, 106, 5.2 vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā //
Arthaśāstra
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
Avadānaśataka
AvŚat, 19, 6.10 parinirvṛtasya ca samantayojanaṃ stūpaṃ kāritavān krośam uccatvena //
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
Buddhacarita
BCar, 7, 56.1 spaṣṭoccaghoṇaṃ vipulāyatākṣaṃ tāmrādharauṣṭhaṃ sitatīkṣṇadaṃṣṭram /
Carakasaṃhitā
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Lalitavistara
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 2, 31, 20.2 sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ //
MBh, 3, 274, 9.2 abhipetustadā rājan pragṛhītoccakārmukāḥ //
MBh, 5, 52, 13.1 tanur uccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ /
MBh, 5, 141, 32.1 uccaṃ parvatam ārūḍho bhīmakarmā vṛkodaraḥ /
MBh, 5, 192, 21.2 lājollāpikadhūmāḍhyam uccaprākāratoraṇam //
MBh, 7, 131, 52.2 mahīdhara ivātyuccaḥ śrīmān añjanaparvataḥ //
MBh, 7, 131, 68.1 so 'bhavad girir atyuccaḥ śikharaistarusaṃkaṭaiḥ /
MBh, 7, 150, 67.1 so 'bhavad girir ityuccaḥ śikharaistarusaṃkaṭaiḥ /
MBh, 12, 28, 25.2 rajjvā ca maraṇaṃ jantor uccācca patanaṃ tathā //
MBh, 12, 115, 18.2 uccasya nīcena hi saṃprayogaṃ vigarhayanti sthirabuddhayo ye //
MBh, 12, 126, 6.1 tataścīrājinadharaṃ kṛśam uccam atīva ca /
MBh, 12, 221, 54.1 uccaiścāpyavadan rātrau nīcaistatrāgnir ajvalat /
MBh, 12, 295, 30.2 uccamadhyamanīcānāṃ tām ahaṃ katham āvase //
MBh, 14, 16, 20.2 draṣṭāram uccanīcānāṃ karmabhir dehināṃ gatim //
MBh, 14, 17, 37.2 tatrāpi ca viśeṣo 'sti divi nīcoccamadhyamaḥ //
MBh, 14, 49, 23.1 uccaṃ parvatam āruhya nānvavekṣeta bhūgatam /
Rāmāyaṇa
Rām, Su, 4, 5.1 sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ /
Rām, Su, 6, 11.2 veśmottamānām api coccamānaṃ mahākapistatra mahāvimānam //
Rām, Su, 41, 5.2 petur vihaṃgā gaganād uccaiścedam aghoṣayat //
Rām, Yu, 31, 21.2 citravaprāṃ suduṣprāpām uccaprākāratoraṇām //
Rām, Yu, 32, 8.2 prāsādāgrāṇi coccāni mamanthustoraṇāni ca //
Rām, Yu, 55, 124.2 babhañja caryāgṛhagopurāṇi prākāram uccaṃ tam apātayacca //
Saundarānanda
SaundĀ, 4, 39.2 sthitoccakarṇā vyapaviddhaśaṣpā bhrāntaṃ mṛgam bhrāntamukhī mṛgīva //
SaundĀ, 7, 34.2 cacāla dhairyānmunir ṛṣyaśṛṅgaḥ śailo mahīkampa ivoccaśṛṅgaḥ //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 5.1 dvyaṅguloccāṃ dṛḍhāṃ kṛtvā yathāsvaṃ siddham āvapet /
AHS, Sū., 27, 19.2 agnitāpātapasvinno jānūccāsanasaṃsthitaḥ //
AHS, Utt., 4, 15.1 śuklamālyāmbarasaricchailoccabhavanapriyam /
AHS, Utt., 14, 9.2 deśe prakāśe pūrvāhṇe bhiṣag jānūccapīṭhagaḥ //
AHS, Utt., 19, 1.4 nīcātyuccopadhānena pītenānyena vāriṇā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 37.2 kalpitaṃ dhruvako mahyam uccam āharad āsanam //
BKŚS, 19, 111.2 ākāśāśaviśāloccaṃ potaḥ sopānam āsadat //
Divyāvadāna
Divyāv, 1, 143.0 yāvat paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca //
Divyāv, 1, 165.0 yāvadaparaṃ paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca //
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 3, 199.0 tata uccaśabdo mahāśabdo jātaḥ //
Divyāv, 7, 182.0 tayā kroḍamallakena bhikṣāmaṭantyā uccaśabdaḥ śrutaḥ //
Divyāv, 7, 183.0 śrutvā ca punaḥ pṛcchati bhavantaḥ kimeṣa uccaśabdo mahāśabda iti //
Divyāv, 8, 174.0 asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ uccāśca pragṛhītāśca sapta ca mahānadyaḥ //
Divyāv, 8, 290.0 saptāśīviṣamatikramya mahān sudhāvadātaḥ parvataḥ uccaśca pragṛhītaśca //
Divyāv, 8, 378.0 sa tatra paśyati mahāntaṃ parvatamuccaṃ ca pragṛhītaṃ ca //
Divyāv, 8, 489.0 tacchṛṇu manasi kuru bhāṣiṣyāmaḥ itaḥ paścime digbhāge sapta parvatānatikramya mahāparvata uccaḥ //
Divyāv, 10, 65.1 vārāṇasyāmuccaśabdo mahāśabdo jātaḥ //
Divyāv, 10, 67.1 kathayati kimeṣa bhavanta uccaśabdo mahāśabda iti amātyaiḥ samākhyātam deva amukena gṛhapatinā kośakoṣṭhāgārāṇi udghāṭitānīti //
Divyāv, 17, 298.1 śrūyante devāstrāyastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ //
Divyāv, 17, 306.1 śrūyante devāstrayastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 5, 5.2 dadhatam uccaśilāntaragopurāḥ pura ivoditapuṣpavanā bhuvaḥ //
Kir, 5, 35.1 vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ /
Kir, 9, 28.2 kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi //
Kumārasaṃbhava
KumSaṃ, 7, 68.2 mūrdhānam āli kṣitidhāraṇoccam uccaistarāṃ vakṣyati śailarājaḥ //
Kāmasūtra
KāSū, 2, 1, 3.2 viṣameṣvapi puruṣādhikyaṃ ced anantarasaṃprayoge dve uccarate /
KāSū, 2, 1, 4.1 sāmye apyuccāṅkaṃ nīcāṅkājjyāyaḥ /
KāSū, 2, 6, 1.1 rāgakāle viśālayantyeva jaghanaṃ mṛgī saṃviśed uccarate //
KāSū, 3, 1, 18.2 taṃ vidyād uccasaṃbandhaṃ parityaktaṃ manasvibhiḥ //
KāSū, 3, 1, 21.1 kṛtvāpi coccasaṃbandhaṃ paścājjñātiṣu saṃnamet /
Kūrmapurāṇa
KūPur, 1, 28, 18.1 uccāsanasthāḥ śūdrāstu dvijamadhye parantapa /
KūPur, 1, 47, 61.2 tasya madhye 'titejaskamuccaprākāratoraṇam //
Liṅgapurāṇa
LiPur, 1, 30, 22.1 nanāda cordhvamuccadhīrnirīkṣya cāntakāntakam /
LiPur, 1, 30, 23.1 vineduruccamīśvarāḥ sureśvarā maheśvaram /
LiPur, 1, 40, 14.2 uccāsanasthān śūdrāṃś ca dvijamadhye dvijarṣabha //
LiPur, 1, 57, 22.1 saptāśvasyaiva sūryasya nīcoccatvamanukramāt /
LiPur, 1, 57, 23.1 uccatvāddṛśyate śīghraṃ nātivyaktairgabhastibhiḥ /
LiPur, 1, 57, 34.2 grahanakṣatrasūryās te nīcoccaṛjusaṃsthitāḥ //
LiPur, 1, 85, 119.2 yad uccanīcasvaritaiḥ śabdaiḥ spaṣṭapadākṣaraiḥ //
LiPur, 1, 85, 148.2 nāvaroheta kūpādiṃ nāroheduccapādapān //
Matsyapurāṇa
MPur, 89, 4.2 kārayetsaṃhatānuccānyathāśobhaṃ vidhānataḥ //
Suśrutasaṃhitā
Su, Sū., 35, 11.1 ūrdhvaṃ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Viṣṇupurāṇa
ViPur, 1, 15, 149.1 patantam uccād avanir yam upetya mahāmatim /
ViPur, 2, 13, 15.2 atyuccārohaṇenāsyā nadyāṃ garbhaḥ papāta saḥ //
ViPur, 4, 1, 72.1 uccapramāṇām iti tām avekṣya svalāṅgalāgreṇa ca tālaketuḥ /
ViPur, 6, 5, 48.2 uccān nipātyamānānāṃ kṣipyatāṃ kṣepayantrakaiḥ //
Śatakatraya
ŚTr, 3, 89.2 bhavābhogodvignāḥ śiva śiva śivety uccavacasaḥ kadā yāsyāmo 'targatabahulabāṣpākuladaśām //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 10.2 vitatya nṛtyatyuditāstradordhvajān uccāṭṭahāsastanayitnubhinnadik //
Bhāratamañjarī
BhāMañj, 1, 356.1 iti bruvāṇaṃ taṃ śakraḥ patetyāhoccayā girā /
BhāMañj, 1, 790.1 śrutveti phalgunavaco naivamityuccayā girā /
BhāMañj, 5, 493.1 atyuccagiriśṛṅgastho dṛṣṭaḥ śrīmānvṛkodaraḥ /
BhāMañj, 11, 7.1 atrāntare dadarśoccanyagrodhaśikharāśrayam /
BhāMañj, 13, 115.1 uccā nīcatvamāyānti viśīryante ca saṃhatāḥ /
BhāMañj, 13, 548.2 uccaikapādanibhṛtaṃ tamabhāṣata mūṣikaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 16.1 pātālatalavāsinya uccaprākārasaṃsthitāḥ /
GarPur, 1, 114, 27.1 priyaṃ gānamakuṇṭhasya nīcasyoccāsanaṃ priyam /
GarPur, 1, 146, 15.2 dhāvanodīraṇaniśājāgarātyuccabhāṣaṇaiḥ //
GarPur, 1, 160, 18.1 gudāstanābhije vidyāddoṣakledoccavidradhau /
Hitopadeśa
Hitop, 3, 54.1 durgaṃ kuryān mahākhātam uccaprākārasaṃyutam /
Kathāsaritsāgara
KSS, 3, 3, 135.1 duṣkṛtaṃ tvayi divyānāmatyuccapadajanmanām /
Rasendracintāmaṇi
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
Rasendracūḍāmaṇi
RCūM, 5, 55.2 samyak toyamṛdā ruddhvā samyaggartoccamānayā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
Smaradīpikā
Smaradīpikā, 1, 53.1 uccanīcātinīcaṃ ca tathātyuccaṃ ca varjitam //
Smaradīpikā, 1, 53.1 uccanīcātinīcaṃ ca tathātyuccaṃ ca varjitam //
Ānandakanda
ĀK, 2, 9, 80.2 apattrāsau bhaved vindhye nātyuccā rasabandhinī //
Āryāsaptaśatī
Āsapt, 2, 134.2 ākṛṣyamāṇa rājati bhavataḥ param uccapadalābhaḥ //
Āsapt, 2, 135.1 uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ /
Gheraṇḍasaṃhitā
GherS, 2, 29.2 uccāsane daṇḍavad utthitaḥ khe mayūram etat pravadanti pīṭham //
GherS, 5, 6.2 nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam //
Haribhaktivilāsa
HBhVil, 4, 353.4 guroḥ samāsane naiva na caivoccāsane vaset //
HBhVil, 5, 186.2 veṇupravartitamanoharamandragītadattoccakarṇayugalair api tarṇakaiś ca //
HBhVil, 5, 189.2 mandroccatārapaṭagānaparair viloladorvallarīlalitalāsyavidhānadakṣaiḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
HYP, Prathama upadeśaḥ, 33.1 uccāsano daṇḍavad utthitaḥ khe māyūram etat pravadanti pīṭham /
Rasakāmadhenu
RKDh, 1, 1, 67.7 mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 32.1 uccatvamāpto deveśi anyānapi surāsurān //
SkPur (Rkh), Revākhaṇḍa, 52, 7.1 yantrādānaiḥ pratolībhiruccaiścānyaiḥ suśobhitā /
Sātvatatantra
SātT, 7, 31.2 uccāsanasthapūjā ca śīte vyajanavātakam //