Occurrences

Bṛhadāraṇyakopaniṣad
Kauṣītakibrāhmaṇa
Nirukta
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Sūryaśatakaṭīkā
Āyurvedadīpikā
Śyainikaśāstra
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 18.3 utevoccāvacaṃ nigacchati /
BĀU, 4, 3, 13.1 svapnānta uccāvacam īyamāno rūpāṇi devaḥ kurute bahūni /
Kauṣītakibrāhmaṇa
KauṣB, 9, 1, 13.0 bahu tvam uccāvacaṃ nigacchasi //
Nirukta
N, 1, 3, 4.0 uccāvacāḥ padārthā bhavantīti gārgyaḥ //
N, 1, 3, 16.0 evam uccāvacān arthān prāhusta upekṣitavyāḥ //
N, 1, 4, 1.0 atha nipātā uccāvaceṣvartheṣu nipatanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 1.1 atha khalūccāvacā janapadadharmā grāmadharmāś ca tān vivāhe pratīyāt //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 12.4 uccāvacām iva gāyet /
ṢB, 2, 2, 12.5 uccāvacaiva hi vāk /
Carakasaṃhitā
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Mahābhārata
MBh, 1, 27, 12.2 mantrair uccāvacair viprā yena kāmena tacchṛṇu //
MBh, 1, 47, 25.1 uccāvacāśca bahavo nānāvarṇā viṣolbaṇāḥ /
MBh, 1, 92, 24.10 ratnair uccāvacair gobhir grāmair aśvair dhanair api /
MBh, 1, 98, 3.1 evam uccāvacair astrair bhārgaveṇa mahātmanā /
MBh, 1, 105, 24.1 nānāyānasamānītai ratnair uccāvacaistathā /
MBh, 1, 115, 13.2 cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram /
MBh, 1, 186, 13.1 uccāvacaṃ pārthivabhojanīyaṃ pātrīṣu jāmbūnadarājatīṣu /
MBh, 1, 199, 16.1 tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ /
MBh, 1, 211, 6.1 paurāśca pādacāreṇa yānair uccāvacaistathā /
MBh, 1, 214, 18.2 gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam //
MBh, 1, 214, 20.1 āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ /
MBh, 1, 216, 6.2 citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam //
MBh, 2, 2, 10.2 mālyajapyanamaskārair gandhair uccāvacair api /
MBh, 2, 4, 3.2 ahataiścaiva vāsobhir mālyair uccāvacair api //
MBh, 2, 4, 5.1 vāditrair vividhair gītair gandhair uccāvacair api /
MBh, 2, 22, 50.2 jagmuḥ svadeśāṃstvaritā yānair uccāvacaistataḥ //
MBh, 2, 30, 13.1 uccāvacam upādāya dharmarājāya mādhavaḥ /
MBh, 2, 31, 23.1 asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ /
MBh, 2, 48, 34.1 uccāvacān upagrāhān rājabhiḥ prahitān bahūn /
MBh, 2, 49, 4.2 abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ //
MBh, 2, 54, 24.3 yuktānām eva tiṣṭhanti vāhair uccāvacair vṛtāḥ //
MBh, 3, 28, 21.1 satkṛtaṃ vividhair yānair vastrair uccāvacais tathā /
MBh, 3, 143, 4.2 cerur uccāvacākārān deśān viṣamasaṃkaṭān /
MBh, 3, 240, 17.3 gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā //
MBh, 4, 14, 8.1 ājaurabhraṃ ca subhṛśaṃ bahūṃścoccāvacānmṛgān /
MBh, 4, 28, 10.1 uccāvacaṃ balaṃ jñātvā madhyasthaṃ cāpi bhārata /
MBh, 4, 67, 26.1 uccāvacān mṛgāñjaghnur medhyāṃś ca śataśaḥ paśūn /
MBh, 5, 29, 5.1 asmin vidhau vartamāne yathāvad uccāvacā matayo brāhmaṇānām /
MBh, 5, 47, 93.1 uccāvacaṃ daivayuktaṃ rahasyaṃ divyāḥ praśnā mṛgacakrā muhūrtāḥ /
MBh, 6, 5, 3.2 anyonyam abhinighnanti śastrair uccāvacair api //
MBh, 6, 116, 11.2 bhakṣyān uccāvacāṃstatra vārikumbhāṃśca śītalān //
MBh, 7, 22, 61.3 varṇaiścoccāvacair divyaiḥ sadaśvānāṃ prabhadrakāḥ //
MBh, 7, 83, 27.1 uccāvacāni rūpāṇi cakāra subahūni ca /
MBh, 7, 83, 27.2 uccāvacāstathā vāco vyājahāra samantataḥ //
MBh, 7, 172, 22.2 uccāvacā nipetur vai garuḍānilaraṃhasaḥ //
MBh, 8, 55, 6.1 tair astam uccāvacam āyudhaugham ekaḥ pracicheda kirīṭamālī /
MBh, 8, 68, 30.1 maṇyuttamā vajrasuvarṇamuktā ratnāni coccāvacamaṅgalāni /
MBh, 9, 23, 62.1 evaṃ sa nārācagaṇapratāpī śarārcir uccāvacatigmatejāḥ /
MBh, 9, 36, 19.1 uccāvacāṃstathā bhakṣyān dvijebhyo vipradāya saḥ /
MBh, 10, 5, 6.1 yathā hyuccāvacair vākyaiḥ kṣiptacitto niyamyate /
MBh, 10, 10, 18.2 ye terur uccāvacaśastranaubhis te rājaputrā nihatāḥ pramādāt //
MBh, 11, 16, 58.2 yad imāḥ kurvate sarvā rūpam uccāvacaṃ striyaḥ //
MBh, 12, 9, 7.1 manaḥkarṇasukhā nityaṃ śṛṇvann uccāvacā giraḥ /
MBh, 12, 29, 126.1 dvijātibhyo 'nurūpebhyaḥ kāmān uccāvacāṃstathā /
MBh, 12, 38, 41.2 yānair uccāvacair jagmur vidureṇa puraskṛtāḥ //
MBh, 12, 84, 7.1 arthamānārghyasatkārair bhogair uccāvacaiḥ priyān /
MBh, 12, 88, 13.1 uccāvacakarā nyāyyāḥ pūrvarājñāṃ yudhiṣṭhira /
MBh, 12, 97, 22.1 uccāvacāni vṛttāni dharmajñānāṃ yudhiṣṭhira /
MBh, 12, 133, 7.1 madhumāṃsair mūlaphalair annair uccāvacair api /
MBh, 12, 150, 11.1 vivān hi pavanaḥ sthānād vṛkṣān uccāvacān api /
MBh, 12, 161, 21.2 arthayogaṃ dṛḍhaṃ kuryād yogair uccāvacair api //
MBh, 12, 172, 21.2 bhakṣaye śālimāṃsāni bhakṣāṃścoccāvacān punaḥ //
MBh, 12, 254, 7.2 alaktaṃ padmakaṃ tuṅgaṃ gandhāṃścoccāvacāṃstathā //
MBh, 12, 263, 9.1 tato dhūpaiśca gandhaiśca mālyair uccāvacair api /
MBh, 12, 288, 34.2 nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda //
MBh, 13, 27, 78.1 bhūḥsthaiḥ khasthair diviṣṭhaiśca bhūtair uccāvacair api /
MBh, 13, 118, 15.1 śabdaṃ sparśaṃ rasaṃ gandhaṃ bhogāṃścoccāvacān bahūn /
MBh, 13, 144, 20.2 sarvāṇyevānnapānāni bhakṣyāścoccāvacāstathā /
MBh, 13, 154, 13.2 kālāgaruprabhṛtibhir gandhaiś coccāvacais tathā //
MBh, 14, 17, 33.2 ihaivoccāvacān bhogān prāpnuvanti svakarmabhiḥ //
MBh, 14, 64, 5.1 sumanobhiśca citrābhir lājair uccāvacair api /
MBh, 16, 8, 25.2 adāhayaccandanaiśca gandhair uccāvacair api //
Manusmṛti
ManuS, 1, 38.2 ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca //
ManuS, 6, 73.1 uccāvaceṣu bhūteṣu durjñeyām akṛtātmabhiḥ /
ManuS, 12, 14.2 uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ //
ManuS, 12, 15.2 uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ //
Rāmāyaṇa
Rām, Bā, 52, 2.2 pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā //
Rām, Bā, 53, 19.2 pahlavān nāśayāmāsa śastrair uccāvacair api //
Rām, Ay, 15, 3.2 saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api //
Rām, Ay, 70, 17.1 gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam /
Rām, Ay, 75, 2.2 dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān //
Rām, Ay, 78, 16.2 ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat //
Rām, Ay, 81, 14.1 annam uccāvacaṃ bhakṣāḥ phalāni vividhāni ca /
Rām, Ki, 30, 38.2 vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ //
Rām, Su, 1, 22.1 lehyān uccāvacān bhakṣyānmāṃsāni vividhāni ca /
Rām, Su, 9, 14.3 lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca //
Rām, Yu, 76, 22.2 śarān uccāvacākārān antarikṣe babandhatuḥ //
Rām, Yu, 78, 53.2 cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ //
Agnipurāṇa
AgniPur, 17, 14.1 sādhyāstair ayajandevān bhūtamuccāvacaṃ bhujāt /
Daśakumāracarita
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 4, 100.0 uccāvacapralāpāḥ prastutāḥ //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Harivaṃśa
HV, 1, 36.1 uccāvacāni bhūtāni gātrebhyas tasya jajñire /
Harṣacarita
Harṣacarita, 1, 199.1 vikukṣistūccāvacairālāpaiḥ suciramiva sthitvā yathābhilaṣitaṃ deśamayāsīt //
Kāvyādarśa
KāvĀ, 1, 81.2 uccāvacaprakāraṃ tad dṛśyam ākhyāyikādiṣu //
Kūrmapurāṇa
KūPur, 1, 7, 58.1 uccāvacāni bhūtāni gātrebhyastasya jajñire /
Liṅgapurāṇa
LiPur, 1, 70, 249.1 uccāvacāni bhūtāni gātrebhyastasya jajñire /
Viṣṇupurāṇa
ViPur, 1, 5, 57.1 uccāvacāni bhūtāni gātrebhyas tasya jajñire /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 34.1 yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu /
BhāgPur, 3, 29, 24.1 aham uccāvacair dravyaiḥ kriyayotpannayānaghe /
BhāgPur, 11, 3, 3.3 sasarjoccāvacāny ādyaḥ svamātrātmaprasiddhaye //
BhāgPur, 11, 16, 2.1 uccāvaceṣu bhūteṣu durjñeyam akṛtātmabhiḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 14.0 tathā ṛtuṣu vasantādiṣu ṣaṭsvalam atyarthaṃ nānāvidhānyuccāvacaprakārāṇi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 7.0 ceṣṭāviśeṣaṇam uccāvacānāṃ vividhānām ityarthaḥ kiṃvā śubhāśubhānāmityarthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 42.1 auraṅganā bahuvidhā bhavantyuccāvacā api /
Śyainikaśāstra, 6, 41.1 atilīno bharadvājaḥ punaruccāvacaṃ bahu /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 7.0 pradānam uccāvacābhir devatābhiḥ saṃyujya śrūyate //