Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Mukundamālā
Parāśarasmṛtiṭīkā
Śyainikaśāstra
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 14.20 oṃ vājasaneyinaṃ yājñavalkyam tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 3.7 tasmād idam ardhabṛgalam iva sva iti ha smāha yājñavalkyaḥ /
BĀU, 2, 4, 1.1 maitreyīti hovāca yājñavalkyaḥ udyāsyan vā are 'ham asmāt sthānād asmi /
BĀU, 2, 4, 2.2 neti hovāca yājñavalkyaḥ /
BĀU, 2, 4, 4.1 sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣase /
BĀU, 2, 4, 12.6 iti hovāca yājñavalkyaḥ //
BĀU, 3, 1, 2.3 atha ha yājñavalkyaḥ svam eva brahmacāriṇam uvāca etāḥ saumyodaja sāmaśravā3 iti /
BĀU, 3, 1, 2.7 sa hainaṃ papraccha tvaṃ nu khalu no yājñavalkya brahmiṣṭho 'sī3 iti /
BĀU, 3, 1, 3.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 3, 1, 6.1 yājñavalkyeti hovāca yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti /
BĀU, 3, 1, 7.1 yājñavalkyeti hovāca katibhir ayam adyargbhir hotāsmin yajñe kariṣyatīti /
BĀU, 3, 1, 8.1 yājñavalkyeti hovāca katy ayam adyādhvaryur asmin yajña āhutīr hoṣyatīti /
BĀU, 3, 1, 9.1 yājñavalkyeti hovāca katibhir ayam adya brahmā yajñaṃ dakṣiṇato devatābhir gopāyatīti /
BĀU, 3, 1, 10.1 yājñavalkyeti hovāca katy ayam adyodgātāsmin yajñe stotriyāḥ stoṣyatīti /
BĀU, 3, 2, 1.2 yājñavalkyeti hovāca kati grahāḥ katy atigrahā iti /
BĀU, 3, 2, 10.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyor annaṃ kā svit sā devatā yasyā mṛtyur annam iti /
BĀU, 3, 2, 11.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyata ud asmāt prāṇāḥ krāmanty āho neti /
BĀU, 3, 2, 11.2 neti hovāca yājñavalkyaḥ /
BĀU, 3, 2, 12.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyate kim enaṃ na jahātīti /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 3, 1.1 atha hainaṃ bhujyur lāhyāyaniḥ papraccha yājñavalkyeti hovāca madreṣu carakāḥ paryavrajāma /
BĀU, 3, 3, 1.8 sa tvā pṛcchāmi yājñavalkya kva pārikṣitā abhavann iti //
BĀU, 3, 4, 1.2 yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 2.4 katamo yājñavalkya sarvāntaraḥ /
BĀU, 3, 5, 1.1 atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha yājñavalkyeti hovāca /
BĀU, 3, 5, 1.4 katamo yājñavalkya sarvāntaraḥ /
BĀU, 3, 6, 1.1 atha hainaṃ gārgī vācaknavī papraccha yājñavalkyeti hovāca /
BĀU, 3, 7, 1.1 athainam uddālaka āruṇiḥ papraccha yājñavalkyeti hovāca /
BĀU, 3, 7, 1.15 tac cet tvaṃ yājñavalkya sūtram avidvāṃs taṃ cāntaryāmiṇaṃ brahmagavīr udajase mūrdhā te vipatiṣyati /
BĀU, 3, 7, 2.5 evam evaitad yājñavalkya /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 5.1 sā hovāca namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 9, 1.1 atha hainaṃ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti /
BĀU, 3, 9, 1.5 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.8 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.11 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.14 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.17 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.20 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 10.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 11.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 12.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 13.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 14.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 15.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 16.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 17.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 18.1 śākalyeti hovāca yājñavalkyaḥ /
BĀU, 3, 9, 19.1 yājñavalkyeti hovāca śākalyaḥ /
BĀU, 3, 9, 20.12 evam evaitad yājñavalkya //
BĀU, 3, 9, 21.15 evam evaitad yājñavalkya //
BĀU, 3, 9, 22.11 evam evaitad yājñavalkya //
BĀU, 3, 9, 23.13 evam evaitad yājñavalkya //
BĀU, 3, 9, 25.1 ahalliketi hovāca yājñavalkyaḥ /
BĀU, 4, 1, 1.2 atha ha yājñavalkya āvavrāja /
BĀU, 4, 1, 1.3 taṃ hovāca yājñavalkya kimartham acārīḥ paśūn icchan aṇvantāniti /
BĀU, 4, 1, 2.8 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 2.10 kā prajñatā yājñavalkya /
BĀU, 4, 1, 2.17 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 3.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 3.12 kā priyatā yājñavalkya /
BĀU, 4, 1, 3.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 4.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 4.12 kā satyatā yājñavalkya /
BĀU, 4, 1, 4.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 5.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 5.11 kānantatā yājñavalkya /
BĀU, 4, 1, 5.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 6.8 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 6.10 kānandatā yājñavalkya /
BĀU, 4, 1, 6.15 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 7.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 7.12 kā sthititā yājñavalkya /
BĀU, 4, 1, 7.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 2, 1.1 janako ha vaidehaḥ kūrcād upāvasarpann uvāca namas te 'stu yājñavalkya /
BĀU, 4, 2, 4.14 abhayaṃ vai janaka prāpto 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 2, 4.15 sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase /
BĀU, 4, 3, 1.1 janakaṃ ha vaidehaṃ yājñavalkyo jagāma /
BĀU, 4, 3, 1.3 atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte tasmai ha yājñavalkyo varaṃ dadau /
BĀU, 4, 3, 1.3 atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte tasmai ha yājñavalkyo varaṃ dadau /
BĀU, 4, 3, 2.1 yājñavalkya kiṃjyotir ayaṃ puruṣa iti /
BĀU, 4, 3, 2.4 evam evaitad yājñavalkya //
BĀU, 4, 3, 3.1 astamita āditye yājñavalkya kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 3.4 evam evaitad yājñavalkya //
BĀU, 4, 3, 4.1 astamita āditye yājñavalkya candramasy astamite kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 4.4 evam evaitad yājñavalkya //
BĀU, 4, 3, 5.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 5.5 evam evaitad yājñavalkya //
BĀU, 4, 3, 6.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 15.4 evam evaitat yājñavalkya /
BĀU, 4, 3, 16.4 evam evaitat yājñavalkya /
BĀU, 4, 3, 32.3 iti hainam anuśaśāsa yājñavalkyaḥ /
BĀU, 4, 3, 33.13 iti hovāca yājñavalkyaḥ /
BĀU, 4, 3, 33.16 atra ha yājñavalkyo bibhayāṃcakāra medhāvī rājā sarvebhyo māntebhya udarautsīd iti //
BĀU, 4, 4, 22.12 enaṃ prāpito 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 1.1 atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca /
BĀU, 4, 5, 1.4 atha ha yājñavalkyo 'nyad vṛttam upākariṣyan //
BĀU, 4, 5, 2.1 maitreyīti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 3.3 neti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 5.1 sa hovāca yājñavalkyaḥ /
BĀU, 4, 5, 13.5 iti hovāca yājñavalkyaḥ //
BĀU, 4, 5, 15.10 etāvad are khalv amṛtatvam iti hoktvā yājñavalkyo vijahāra //
BĀU, 6, 3, 7.1 taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 5, 3.1 yājñavalkyāt /
BĀU, 6, 5, 3.2 yājñavalkya uddālakāt /
BĀU, 6, 5, 3.15 ādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenākhyāyante //
Jaiminīyabrāhmaṇa
JB, 1, 19, 10.0 taddha janako vaideho yājñavalkyaṃ papraccha vetthāgnihotraṃ yājñavalkyā3 iti //
JB, 1, 19, 10.0 taddha janako vaideho yājñavalkyaṃ papraccha vetthāgnihotraṃ yājñavalkyā3 iti //
JB, 1, 19, 24.0 taṃ hovāca vetthāgnihotraṃ yājñavalkya namas te 'stu sahasraṃ bhagavo dadma iti //
JB, 1, 23, 7.0 taṃ hovāca yājñavalkyaḥ kiṃ satyam iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 9.1 tad u hovāca yājñavalkyaḥ /
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 3, 1, 1, 4.1 tad u hovāca yājñavalkyaḥ /
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 4, 6, 1, 10.1 tad u hovāca yājñavalkyaḥ /
ŚBM, 4, 6, 8, 7.4 tair eva teṣām ulmukaiḥ praghnantīti sa smāha yājñavalkyo ye tathā kurvantīti /
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ //
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //
Mahābhārata
MBh, 1, 57, 68.92 yājñavalkyaṃ samāhūya vivāhācāryam ityuta /
MBh, 1, 57, 68.99 vasostu vacanaṃ śrutvā yājñavalkyamate sthitaḥ /
MBh, 1, 57, 68.103 maharṣīn yājñavalkyādīn dakṣiṇābhiḥ pratarpya ca /
MBh, 1, 57, 70.7 kṛtopanayano vyāso yājñavalkyena bhārata /
MBh, 1, 99, 11.6 vasiṣṭhena samānītā yājñavalkyādayo dvijāḥ /
MBh, 1, 113, 40.43 vedapāraga ityukto yājñavalkyaśca sarvaśaḥ /
MBh, 2, 4, 11.1 tittirir yājñavalkyaśca sasuto lomaharṣaṇaḥ /
MBh, 2, 7, 10.1 durvāsāśca dīrghatapā yājñavalkyo 'tha bhālukiḥ /
MBh, 2, 30, 35.1 yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ /
MBh, 12, 298, 3.3 yājñavalkyasya saṃvādaṃ janakasya ca bhārata //
MBh, 12, 298, 4.1 yājñavalkyam ṛṣiśreṣṭhaṃ daivarātir mahāyaśāḥ /
MBh, 12, 298, 8.1 yājñavalkya uvāca /
MBh, 12, 299, 1.1 yājñavalkya uvāca /
MBh, 12, 300, 1.1 yājñavalkya uvāca /
MBh, 12, 301, 1.1 yājñavalkya uvāca /
MBh, 12, 302, 1.1 yājñavalkya uvāca /
MBh, 12, 303, 1.1 yājñavalkya uvāca /
MBh, 12, 304, 1.1 yājñavalkya uvāca /
MBh, 12, 305, 1.1 yājñavalkya uvāca /
MBh, 12, 306, 1.1 yājñavalkya uvāca /
MBh, 12, 306, 65.2 tathaiva yogajñānaṃ ca yājñavalkya viśeṣataḥ //
MBh, 12, 306, 67.1 yājñavalkya uvāca /
MBh, 12, 306, 81.1 yājñavalkya uvāca /
MBh, 12, 306, 91.2 sa evam anuśāstastu yājñavalkyena dhīmatā /
MBh, 12, 306, 105.1 etanmayāptaṃ janakāt purastāt tenāpi cāptaṃ nṛpa yājñavalkyāt /
MBh, 12, 306, 108.1 upaniṣadam upākarot tadā vai janakanṛpasya purā hi yājñavalkyaḥ /
MBh, 13, 4, 50.1 yājñavalkyaśca vikhyātastathā sthūṇo mahāvrataḥ /
MBh, 14, 71, 3.2 ahaṃ pailo 'tha kaunteya yājñavalkyastathaiva ca /
MBh, 14, 72, 17.1 yājñavalkyasya śiṣyaśca kuśalo yajñakarmaṇi /
Agnipurāṇa
AgniPur, 16, 8.1 kalkī viṣṇuyaśaḥputro yājñavalkyapurohitaḥ /
Kūrmapurāṇa
KūPur, 1, 24, 45.1 yājñavalkyo mahāyogī dṛṣṭvātra tapasā haram /
Liṅgapurāṇa
LiPur, 1, 39, 64.2 manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ //
LiPur, 2, 9, 53.1 sa hovācaiva yājñavalkyo yadakṣaraṃ gārgyayoginaḥ /
Matsyapurāṇa
MPur, 47, 248.1 daśamo bhāvyasambhūto yājñavalkyapuraḥsaraḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.2 tatra kuṭīcakā gautamabhāradvājayājñavalkyahārītaprabhṛtīnām āśrameṣv aṣṭau grāsāṃś caranto yogamārgatattvajñā mokṣam eva prārthayante /
Viṣṇupurāṇa
ViPur, 3, 4, 18.1 baudhyāgnimāṭharau tadvadyājñavalkyaparāśarau /
ViPur, 3, 5, 3.1 yājñavalkyastu tasyābhūdbrahmarātasuto dvija /
ViPur, 3, 5, 8.1 athāha yājñavalkyastaṃ kim ebhirbhagavandvijaiḥ /
ViPur, 3, 5, 9.1 tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ /
ViPur, 3, 5, 11.1 yājñavalkyastataḥ prāha bhaktyaitatte mayoditam /
ViPur, 3, 5, 13.1 yajūṃṣyatha visṛṣṭāni yājñavalkyena vai dvija /
ViPur, 3, 5, 15.1 yājñavalkyo 'pi maitreya prāṇāyāmaparāyaṇaḥ /
ViPur, 3, 5, 16.1 yājñavalkya uvāca /
ViPur, 3, 5, 27.1 yājñavalkyastadā prāha praṇipatya divākaram /
ViPur, 3, 5, 30.2 kaṇvādyāḥ sumahābhāgā yājñavalkyapravartitāḥ //
ViPur, 4, 4, 105.1 tasmāddhiraṇyanābhaḥ yo mahāyogīśvarājjaimineḥ śiṣyād yājñavalkyādyogam avāpa //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
Yājñavalkyasmṛti
YāSmṛ, 1, 1.1 yogīśvaraṃ yājñavalkyaṃ sampūjya munayo 'bruvan /
YāSmṛ, 1, 4.1 manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ /
YāSmṛ, 3, 329.1 śrutvaitān ṛṣayo dharmān yājñavalkyena bhāṣitān /
YāSmṛ, 3, 335.1 śrutvaitad yājñavalkyo 'pi prītātmā munibhāṣitam /
Bhāratamañjarī
BhāMañj, 13, 1065.1 punaḥ pṛṣṭo 'vadadbhīṣmo yājñavalkyo guruḥ purā /
Garuḍapurāṇa
GarPur, 1, 15, 72.2 yājñavalkyo devalaśca vyāsaścaiva parāśaraḥ //
GarPur, 1, 92, 17.2 yājñavalkyaḥ purā hyevaṃ dhyātvā viṣṇuṃ sureśvaram //
GarPur, 1, 93, 1.2 yājñavalkyena yatpūrvaṃ dharmaṃ proktaṃ kayaṃ hare /
GarPur, 1, 93, 2.2 yājñavalkyaṃ namaskṛtya mithilāyāṃ samāsthitam /
GarPur, 1, 93, 3.1 yājñavalkya uvāca /
GarPur, 1, 94, 1.1 yājñavalkya uvāca /
GarPur, 1, 95, 1.1 yājñavalkya uvāca /
GarPur, 1, 96, 1.1 yājñavalkya uvāca /
GarPur, 1, 97, 1.1 yājñavalkya uvāca /
GarPur, 1, 98, 1.1 yājñavalkya uvāca /
GarPur, 1, 99, 1.1 yājñavalkya uvāca /
GarPur, 1, 100, 1.1 yājñavalkya uvāca /
GarPur, 1, 101, 1.1 yājñavalkya uvāca /
GarPur, 1, 102, 1.1 yājñavalkya uvāca /
GarPur, 1, 103, 1.1 yājñavalkya uvāca /
GarPur, 1, 104, 1.1 yājñavalkya uvāca /
GarPur, 1, 106, 1.1 yājñavalkya uvāca /
Mukundamālā
MukMā, 1, 18.1 bho lokāḥ śṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 24.1 ata eva yājñavalkyaḥ cūḍāntān saṃskārān nirūpyāha /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 52.0 sīmantonnayanasya yājñavalkyoktakālādanye 'pi kālā munibhiḥ darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 75.1 tatra jātakarmaṇaḥ kālo yājñavalkyena darśitaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.1 tasya ca yājñavalkyoktakālād anye 'pi kālā manunā darśitāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310.1 bhikṣācaryāprakāramāha yājñavalkyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.1 brahmacaryakālāvadhim āha yājñavalkyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.1 evaṃ kurvataḥ phalamāha yājñavalkyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622.1 śiṣṭagarhitasyānupādeyatvaṃ yājñavalkya āha /
Śyainikaśāstra
Śyainikaśāstra, 2, 24.2 yājñavalkyena muninā tathānyairnāradādibhiḥ //
Haribhaktivilāsa
HBhVil, 4, 126.1 yājñavalkyaḥ /
HBhVil, 4, 130.1 yogī yājñavalkyaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 14.1 śātātapāc ca hārītād yājñavalkyāt tathaiva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 4.3 yājñavalkyaḥ purā tāta cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 5.1 tāpasī tasya bhaginī yājñavalkyasya dhīmataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 9.2 yājñavalkyo 'pi tadrātrau supto yatra susaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 43.2 pitā me yājñavalkyaśca tasya tvaṃ pata māciram //
SkPur (Rkh), Revākhaṇḍa, 42, 45.2 yājñavalkyo mahātejā mahadbhūtamupasthitam //
SkPur (Rkh), Revākhaṇḍa, 42, 60.2 kaṭisthaṃ yājñavalkyaṃ ca mantrayāmāsa mantravit //
SkPur (Rkh), Revākhaṇḍa, 60, 10.2 yājñavalkyo 'tha gargaśca śāṇḍilyo gālavastathā //
SkPur (Rkh), Revākhaṇḍa, 97, 91.1 manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 134.2 śāṇḍilyo jaiminiḥ kaṇvo yājñavalkyośano'ṅgirāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 2.2 vasiṣṭho jamadagniśca yājñavalkyo bṛhaspatiḥ //