Occurrences

Gautamadharmasūtra
Kauṣītakibrāhmaṇa
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Tantrasāra
Tantrāloka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 2, 5, 27.1 ācāryatatputrastrīyājyaśiṣyeṣu caivam //
Kauṣītakibrāhmaṇa
KauṣB, 8, 2, 18.0 ṛgyājyau syātām iti haika āhuḥ //
Vasiṣṭhadharmasūtra
VasDhS, 14, 17.2 na tv eva bahuyājyasya yaś copanayate bahūn //
VasDhS, 19, 44.3 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
Mahābhārata
MBh, 1, 3, 86.1 sa kadācid yājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayāmāsa /
MBh, 1, 71, 6.2 paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare /
MBh, 1, 155, 30.1 tathetyuktvā tu taṃ yājo yājyārtham upakalpayat /
MBh, 1, 166, 3.5 akāmayat taṃ yājyārthe viśvāmitraḥ pratāpavān //
MBh, 1, 166, 12.1 tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ /
MBh, 1, 169, 11.3 yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ //
MBh, 5, 29, 21.2 adhyāpayed yājayeccāpi yājyān pratigrahān vā viditān pratīcchet //
MBh, 8, 27, 81.1 rājayājakayājyena naṣṭaṃ dattaṃ havir bhavet //
MBh, 8, 30, 71.1 rājayājakayājyānāṃ madrakāṇāṃ ca yan malam /
MBh, 9, 35, 11.1 rājānastasya ye pūrve yājyā hyāsanmahātmanaḥ /
MBh, 9, 35, 15.2 yājyān sarvān upādāya pratigṛhya paśūṃstataḥ //
MBh, 9, 35, 17.1 tathā tu te parikramya yājyān sarvān paśūn prati /
MBh, 9, 35, 17.2 yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn //
MBh, 13, 94, 8.1 kasmiṃścicca purā yajñe yājyena śibisūnunā /
MBh, 13, 94, 10.1 yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ /
MBh, 14, 5, 8.1 yājyastvaṅgirasaḥ pūrvam āsīd rājā karaṃdhamaḥ /
MBh, 14, 6, 19.1 taṃ gaccha yadi yājyaṃ tvāṃ na vāñchati bṛhaspatiḥ /
MBh, 14, 7, 10.1 gṛhaṃ svaṃ caiva yājyāśca sarvā gṛhyāśca devatāḥ /
MBh, 14, 7, 13.3 na māṃ kāmayate yājyam asau vāsavavāritaḥ //
MBh, 14, 7, 14.1 amaraṃ yājyam āsādya mām ṛṣe mā sma mānuṣam /
MBh, 14, 7, 16.1 sa mām abhigataṃ premṇā yājyavanna bubhūṣati /
MBh, 14, 7, 26.1 na tu me vartate buddhir dhane yājyeṣu vā punaḥ /
Manusmṛti
ManuS, 3, 148.2 dauhitraṃ viṭpatiṃ bandhum ṛtvigyājyau ca bhojayet //
ManuS, 4, 33.2 yājyāntevāsinor vāpi na tv anyata iti sthitiḥ //
ManuS, 8, 317.2 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
ManuS, 8, 388.1 ṛtvijaṃ yas tyajed yājyo yājyaṃ cartvik tyajed yadi /
ManuS, 8, 388.1 ṛtvijaṃ yas tyajed yājyo yājyaṃ cartvik tyajed yadi /
Harivaṃśa
HV, 10, 4.2 yājyopādhyāyasaṃyogād vasiṣṭhaḥ paryarakṣata //
Kātyāyanasmṛti
KātySmṛ, 1, 875.1 vidyābalakṛtaṃ caiva yājyataḥ śiṣyatas tathā /
Kūrmapurāṇa
KūPur, 2, 21, 22.2 dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet //
Liṅgapurāṇa
LiPur, 1, 28, 5.2 yājyaṃ yajñena yajate yajamānastu sa smṛtaḥ //
LiPur, 2, 12, 7.2 sarvadevātmakaṃ yājyaṃ yajanti munipuṅgavāḥ //
Matsyapurāṇa
MPur, 47, 183.2 svāgataṃ mama yājyānāṃ prāpto'haṃ vo hitāya ca //
MPur, 47, 185.3 buddhiṃ cakre tataḥ so 'tha yājyānāṃ pratyavekṣaṇe //
MPur, 47, 186.1 devi gacchāmyahaṃ draṣṭuṃ mama yājyāñśucismite /
MPur, 47, 207.2 samāgatānpunardṛṣṭvā kāvyo yājyānuvāca ha //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 12.1 sambandhād antevāsinā yuktaṃ guruṃ smarati ṛtvijā yājyam iti //
Nāradasmṛti
NāSmṛ, 2, 1, 41.1 śrutaśauryatapaḥkanyāśiṣyayājyānvayāgatam /
NāSmṛ, 2, 1, 48.2 pratigraheṇa yallabdhaṃ yājyataḥ śiṣyatas tathā //
NāSmṛ, 2, 3, 9.1 ṛtvig yājyam aduṣṭaṃ yas tyajed anapakāriṇam /
NāSmṛ, 2, 3, 9.2 aduṣṭaṃ vartvijaṃ yājyo vineyau tāv ubhāv api //
Viṣṇusmṛti
ViSmṛ, 5, 113.1 pitṛputrācāryayājyartvijām anyonyāpatitatyāgī ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 130.1 rājāntevāsiyājyebhyaḥ sīdann icched dhanaṃ kṣudhā /
YāSmṛ, 1, 220.1 svasrīyartvijjāmātṛyājyaśvaśuramātulāḥ /
Bhāratamañjarī
BhāMañj, 14, 16.2 karaṃdhamo 'bhavadyājyastvatpituḥ pṛthivīpatiḥ //
BhāMañj, 14, 19.1 adyaprabhṛti martyo me na yājya iti saṃvidā /
BhāMañj, 14, 34.2 yathā saṃvartakaṃ tyaktvā bhavedyājyo bṛhaspateḥ //
Garuḍapurāṇa
GarPur, 1, 96, 36.1 rājāntevāsiyājyebhyaḥ sīdanniccheddhanaṃ kṣudhā /
Tantrasāra
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
Tantrāloka
TĀ, 1, 124.2 ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 26.2 brahmakūrcopavāsena yājyavarṇasya niṣkṛtiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 72.1 ātmānaṃ saha yājyena pātayanti na saṃśayaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 24.1 yājyasya rudrasaṃkāśaṃ rudrahastaṃ surāsuraiḥ /