Occurrences

Gautamadharmasūtra
Mahābhārata
Manusmṛti
Harivaṃśa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Tantrāloka
Parāśaradharmasaṃhitā

Gautamadharmasūtra
GautDhS, 2, 5, 27.1 ācāryatatputrastrīyājyaśiṣyeṣu caivam //
Mahābhārata
MBh, 1, 3, 86.1 sa kadācid yājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayāmāsa /
MBh, 1, 71, 6.2 paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare /
MBh, 1, 155, 30.1 tathetyuktvā tu taṃ yājo yājyārtham upakalpayat /
MBh, 1, 166, 3.5 akāmayat taṃ yājyārthe viśvāmitraḥ pratāpavān //
MBh, 1, 166, 12.1 tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ /
MBh, 13, 94, 10.1 yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ /
MBh, 14, 7, 16.1 sa mām abhigataṃ premṇā yājyavanna bubhūṣati /
Manusmṛti
ManuS, 4, 33.2 yājyāntevāsinor vāpi na tv anyata iti sthitiḥ //
Harivaṃśa
HV, 10, 4.2 yājyopādhyāyasaṃyogād vasiṣṭhaḥ paryarakṣata //
Nāradasmṛti
NāSmṛ, 2, 1, 41.1 śrutaśauryatapaḥkanyāśiṣyayājyānvayāgatam /
Viṣṇusmṛti
ViSmṛ, 5, 113.1 pitṛputrācāryayājyartvijām anyonyāpatitatyāgī ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 220.1 svasrīyartvijjāmātṛyājyaśvaśuramātulāḥ /
Tantrāloka
TĀ, 1, 124.2 ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 26.2 brahmakūrcopavāsena yājyavarṇasya niṣkṛtiḥ //