Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 3, 9, 7.1 yājyānām antaḥ plavate //
VaitS, 3, 11, 6.2 paridhānīyottarā yājyā //
VaitS, 3, 11, 21.1 evā pāhīti prasthitayājyāḥ //
VaitS, 3, 12, 4.1 śastrayājyāyāḥ /
VaitS, 3, 12, 20.2 indraś ca somaṃ pibataṃ bṛhaspata iti prasthitayājyāḥ /
VaitS, 3, 13, 3.1 vaiśvadevayājyāyāḥ /
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
VaitS, 4, 1, 2.1 eteṣāṃ yājyāhomān indrāvaruṇā sutapau bṛhaspatir na ubhā jigyathur iti //
VaitS, 4, 2, 7.2 apsu dhūtasyeti yājyā //
VaitS, 4, 2, 10.2 progrāṃ pītim iti yājyā //
VaitS, 4, 2, 13.2 ūtī śacīva iti yājyā //
VaitS, 4, 3, 29.2 uttarā yājyottarā yājyā //
VaitS, 4, 3, 29.2 uttarā yājyottarā yājyā //
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
VaitS, 6, 1, 26.2 yajñaiḥ saṃmiślāḥ pṛṣatībhir ṛṣṭibhir ity ṛtuyājyānām upariṣṭāt //