Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Kūrmapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 4, 8.0 agnir mukham prathamo devatānām agniś ca viṣṇo tapa uttamam maha ity āgnāvaiṣṇavasya haviṣo yājyānuvākye bhavataḥ //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 11, 10.0 avidyayaiva tad āhur vyatiṣajed yājyānuvākyāḥ //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 25, 8.0 jaghnivatīr yājyānuvākyāḥ kuryāt //
AB, 2, 13, 1.0 tad āhuḥ kā svāhākṛtīnām puronuvākyāḥ kaḥ praiṣaḥ kā yājyeti //
AB, 2, 13, 2.0 yā evaitā anvāhaitāḥ puronuvākyā yaḥ praiṣaḥ sa praiṣo yā yājyā sā yājyā //
AB, 2, 13, 2.0 yā evaitā anvāhaitāḥ puronuvākyā yaḥ praiṣaḥ sa praiṣo yā yājyā sā yājyā //
AB, 2, 26, 3.0 tasya haitasyaindravāyavasyāpy eke 'nuṣṭubhau puronuvākye kurvanti gāyatryau yājye //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 2, 37, 15.0 tad āhur yathā vāva śastram evaṃ yājyāgneyaṃ hotājyaṃ śaṃsaty atha kasmād āgnendryā yajatīti //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 40, 8.0 yājyayā yajati prattir vai yājyā puṇyaiva lakṣmīḥ puṇyām eva tallakṣmīṃ saṃbhāvayati puṇyāṃ lakṣmīṃ saṃskurute //
AB, 2, 40, 8.0 yājyayā yajati prattir vai yājyā puṇyaiva lakṣmīḥ puṇyām eva tallakṣmīṃ saṃbhāvayati puṇyāṃ lakṣmīṃ saṃskurute //
AB, 2, 41, 10.0 yājyayā yajati vṛṣṭir vai yājyā vidyud eva vidyuddhīdaṃ vṛṣṭim annādyaṃ samprayacchati vidyutam eva tat kalpayati vidyutam apyeti //
AB, 2, 41, 10.0 yājyayā yajati vṛṣṭir vai yājyā vidyud eva vidyuddhīdaṃ vṛṣṭim annādyaṃ samprayacchati vidyutam eva tat kalpayati vidyutam apyeti //
AB, 3, 22, 8.0 tān indra uvācāpi vo 'trāstv iti te devā abruvan virāḍ yājyāstu niṣkevalyasya yā trayastriṃśadakṣarā //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 32, 1.0 āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati //
AB, 3, 32, 1.0 āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati //
AB, 3, 32, 1.0 āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati //
AB, 4, 6, 3.0 andhasvatyaḥ pītavatyo madvatyas triṣṭubho yājyā bhavanty abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 4, 1, 19.0 devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ vā yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt //
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 14.2 vāstoṣpate śagmayā saṃsadā ta iti yājyayā juhoti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 10.1 yastvā hṛdā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 1, 10, 4.1 dhātā dadātu naḥ iti puronuvākyām anūcya dhātā prajāyā uta rāya īśe iti yājyayā juhoti //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 4, 3.4 iti yājyayā juhoti //
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 3, 1, 24.1 rājasūyaḥ paśubandhaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāghāḥ sātrāyaṇam upahomāḥ kaukilīsūktāny aupānuvākyaṃ yājyāśvamedhaḥ puruṣamedhaḥ sautrāmaṇy acchidrāṇi paśuhautram upaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevāni //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 20, 5.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 7.4 puronuvākyā ca yājyā ca śasyaiva tṛtīyā /
BĀU, 3, 1, 10.4 puronuvākyā ca yājyā ca śasyaiva tṛtīyā /
BĀU, 3, 1, 10.6 prāṇa eva puronuvākyāpāno yājyā vyānaḥ śasyā /
BĀU, 3, 1, 10.8 pṛthivīlokam eva puronuvākyayā jayaty antarikṣalokaṃ yājyayā dyulokaṃ śasyayā /
Gopathabrāhmaṇa
GB, 1, 3, 10, 15.0 atha yā paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati yājyaiva sā //
GB, 2, 1, 25, 2.0 atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā //
GB, 2, 5, 10, 22.0 triṣṭubho yājyā bhavanti //
GB, 2, 5, 10, 25.0 tasmād etā yājyā bhavanti tasmād etā yājyā bhavanti //
GB, 2, 5, 10, 25.0 tasmād etā yājyā bhavanti tasmād etā yājyā bhavanti //
Jaiminīyabrāhmaṇa
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
JB, 1, 64, 12.0 athaite yājyāpuronuvākye //
JB, 1, 65, 2.0 atha yājyā parasyā adhi saṃvato 'varaṃ abhy ā tara yatrāham asmi taṃ aveti //
JB, 1, 65, 8.0 athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 65, 15.0 athaite yājyāpuronuvākye agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣīti //
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
JB, 1, 250, 7.0 sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam //
JB, 1, 250, 7.0 sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 11.0 tasya ha trivṛd eva stomo nābhir gāyatrī nābhiḥ puronuvākyā nābhir yājyā nābhir vaṣaṭkāro nābhir āhutayo nābhir dakṣiṇā nābhiḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 1.0 padapaṅktayo yājyāpuronuvākyāḥ //
KauṣB, 3, 6, 1.0 tau vai juṣāṇayājyau bhavataḥ //
KauṣB, 3, 6, 13.0 pravatyaḥ prattavatyo yājyāḥ //
KauṣB, 3, 6, 20.0 tathā hāsya sarvā yājyā rūpavatyo bhavanti //
KauṣB, 3, 8, 14.0 tasya tacchandasau yājyāpuronuvākye nigado vyavaiti //
KauṣB, 7, 2, 12.0 triṣṭubhau haviṣo yājyāpuronuvākye //
KauṣB, 7, 2, 17.0 athāto haviṣo yājyāpuronuvākye //
KauṣB, 7, 2, 21.0 tad yājyārūpam //
KauṣB, 7, 9, 14.0 tāsāṃ yājyāpuronuvākyāḥ //
KauṣB, 7, 10, 2.0 yāḥ prāyaṇīyāyāṃ puronuvākyās tā udayanīyāyāṃ yājyāḥ karoti //
KauṣB, 7, 10, 3.0 yā yājyās tāḥ puronuvākyāḥ //
KauṣB, 8, 2, 19.0 ṛgyājyā vā etā devatā upasatsu bhavantīti vadantaḥ //
KauṣB, 8, 2, 20.0 juṣāṇayājyau tveva sthitau //
KauṣB, 8, 2, 28.0 triṣṭubhau haviṣo yājyāpuronuvākye //
KauṣB, 8, 9, 8.0 ṣaḍ yājyāpuronuvākyāḥ //
KauṣB, 8, 11, 11.0 yāḥ pūrvāhṇe puronuvākyās tā aparāhṇe yājyāḥ karoti //
KauṣB, 8, 11, 12.0 yā yājyās tāḥ puronuvākyāḥ //
KauṣB, 9, 4, 24.0 tasyā evaiṣā yājyā juṣasva pratiharyety abhirūpā //
KauṣB, 9, 5, 6.0 tasyā evaiṣā yājyāhutīvṛdham ity abhirūpā //
KauṣB, 10, 8, 7.0 etā ha vā u teṣāṃ puronuvākyā etā yājyāḥ //
KauṣB, 10, 8, 18.0 atha yat triṣṭubho yājyāḥ //
KauṣB, 12, 2, 2.0 tasyā evaiṣā yājyā devayajyety abhirūpā //
KauṣB, 12, 8, 12.0 tasya bhuvo yajñasya rajasaś ca neteti vapāyai yājyā //
KauṣB, 12, 10, 1.0 tasyai vā etasyā ekādaśinyai yājyāpuronuvākyāś caiva nānā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 6.0 tiṣṭhaddhomā vaṣaṭkārapradānā yājyāpuronuvākyavanto yajatayaḥ //
KātyŚS, 1, 8, 9.0 na yājyānuvākyāsu virodhāt //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
KātyŚS, 6, 8, 17.0 ardharcāntare yājyāyai vasaikadeśaṃ juhoti ghṛtaṃ ghṛtapāvāna iti //
Kāṭhakasaṃhitā
KS, 9, 17, 20.0 punardātṛmatī yājyānuvākye bhavataḥ //
KS, 10, 1, 31.0 dve anuvākye kuryād ekāṃ yājyām //
KS, 10, 2, 43.0 agnīṣomīye yājyānuvākye bhavataḥ //
KS, 10, 10, 14.0 śakvarī yājyā //
KS, 10, 10, 56.0 tisro 'nuvākyās tā yājyāḥ //
KS, 10, 10, 62.0 sarvā evānuvākyāḥ karoti sarvā yājyāḥ //
KS, 10, 11, 45.0 śrīvatī yājyā //
KS, 10, 11, 51.0 catuṣpadā yājyā //
KS, 10, 11, 85.0 tasya yājyānuvākye syātām //
KS, 11, 1, 18.0 aindrī vaiśvadevavarṇe yājyānuvākye bhavataḥ //
KS, 11, 1, 48.0 tasmāt samānī yājyānuvākye bhavataḥ //
KS, 11, 1, 89.0 trivatīr yājyānuvākyā bhavanti //
KS, 11, 2, 41.0 revatī saṃsṛṣṭasya yājyānuvākye //
KS, 11, 3, 13.0 sa triṣṭubhau yājyānuvākye akarot //
KS, 11, 3, 23.0 triṣṭubhau yājyānuvākye kuryāt //
KS, 11, 4, 20.0 tasya gaṇavatī yājyānuvākye syātām //
KS, 11, 4, 23.0 gaṇavatī yājyānuvākye bhavataḥ //
KS, 11, 4, 26.0 tasya mārutī yājyānuvākye syātāṃ yaḥ kāmayeta //
KS, 11, 10, 71.0 athaitā mārutīś catasraḥ pitryās tāsāṃ tisṛbhiḥ pracaranti ny ekāṃ dadhaty ṛco 'nuvākyā yajūṃṣi yājyāḥ //
KS, 12, 5, 21.0 vyatiṣajed yājyānuvākyāḥ //
KS, 12, 5, 43.0 anuvākyāyāś catvāry akṣarāṇi yājyām abhyatyūhet //
KS, 12, 5, 45.0 anuṣṭub anuvākyā syāt paṅktir yājyā prajākāmasya vā paśukāmasya vā //
KS, 12, 5, 53.0 yad anuṣṭub anuvākyā bhavati paṅktir yājyā //
KS, 12, 11, 7.0 ekā yājyā //
KS, 13, 1, 56.0 etasya sūktasya yājyānuvākye //
KS, 19, 8, 17.0 āgneyīs triṣṭubho yājyānuvākyāḥ kuryāt //
KS, 19, 8, 26.0 niyutvatī yājyānuvākye kuryād yajamānasya dhṛtyā anunmādāya //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 27.0 yājyānuvākyayo rūpam upavasati //
MS, 1, 4, 11, 4.0 kasmād anyeṣāṃ haviṣāṃ yājyānuvākyāḥ santi //
MS, 1, 4, 11, 8.0 sāmidhenīḥ yājyopavāko vaṣaṭkāraḥ //
MS, 1, 4, 11, 24.0 yady anuvākyāyā eti yadi yājyāyāḥ //
MS, 1, 5, 6, 26.0 etābhir evāgneyapāvamānībhir agnyādheyasya yājyānuvākyābhir upastheyaḥ //
MS, 1, 5, 12, 31.0 āgneyasya puroḍāśasya dve yājyānuvākye kuryāt //
MS, 1, 7, 1, 7.2 yā iṣṭā uṣaso yāś ca yājyās tāḥ saṃdadhāmi manasā ghṛtena //
MS, 1, 10, 18, 30.0 dve vai devānāṃ yājyānuvākye //
MS, 2, 1, 1, 14.0 vindadvatī yājyānuvākye bhavataḥ //
MS, 2, 1, 7, 45.0 yadi manyeta prati purastāc carantīti dve puronuvākye kuryād ekāṃ yājyām //
MS, 2, 1, 8, 21.0 priyavatī yājyānuvākye bhavataḥ //
MS, 2, 1, 8, 33.0 yaj jagatī yājyā paśubhyas tena //
MS, 2, 1, 8, 36.0 agastyasya kayāśubhīyaṃ sāmidhenīś ca syur yājyānuvākyāś ca //
MS, 2, 1, 11, 12.0 vāmadevasya pañcadaśa sāmidhenīś ca syur yājyānuvākyāś ca //
MS, 2, 2, 3, 2.0 tasya bārhaspatye jyotiṣmatī yājyānuvākye syātām //
MS, 2, 2, 3, 13.0 tasya bārhaspatye gaṇavatī yājyānuvākye syātām //
MS, 2, 2, 3, 24.0 tasya brāhmaṇaspatye vīravatī vayasvatī yājyānuvākye syātām //
MS, 2, 2, 3, 34.0 tasya brāhmaṇaspatye marutvatī yājyānuvākye syātām //
MS, 2, 2, 8, 20.0 evam asya sarvā anuvākyā bhavanti sarvā yājyāḥ //
MS, 2, 2, 11, 3.0 ā prehi paramasyāḥ parāvatā iti yājyānuvākye syātām //
MS, 2, 3, 6, 7.0 paṅktī yājyānuvākye //
MS, 2, 3, 7, 45.0 anuvākyāyāś catvāry akṣarāṇi yājyām abhyatyūhati //
MS, 2, 3, 9, 20.0 ekā yājyā //
MS, 2, 5, 1, 64.0 niyutvatī yājyānuvākye bhavataḥ //
MS, 2, 5, 1, 74.0 niyutvatī yājyānuvākye bhavataḥ //
MS, 2, 5, 1, 83.0 niyutvatī yājyānuvākye bhavataḥ //
MS, 3, 11, 8, 2.12 puronuvākyās tvā yājyābhiḥ /
MS, 3, 11, 8, 2.13 yājyās tvā vaṣaṭkāraiḥ /
Taittirīyasaṃhitā
TS, 1, 5, 2, 5.2 paṅktyo yājyānuvākyā bhavanti //
TS, 1, 6, 8, 16.0 yājyānuvākyayor eva rūpaṃ karoty atho mithunam eva //
TS, 1, 6, 10, 34.0 yān kāmayeta yajamānān samāvaty enān yajñasyāśīr gacched iti teṣām etā vyāhṛtīḥ puronuvākyāyā ardharca ekāṃ dadhyād yājyāyai purastād ekāṃ yājyāyā ardharca ekām //
TS, 1, 6, 10, 34.0 yān kāmayeta yajamānān samāvaty enān yajñasyāśīr gacched iti teṣām etā vyāhṛtīḥ puronuvākyāyā ardharca ekāṃ dadhyād yājyāyai purastād ekāṃ yājyāyā ardharca ekām //
TS, 2, 2, 2, 3.4 rakṣoghnī yājyānuvākye bhavato rakṣasāṃ stṛtyai /
TS, 2, 2, 8, 5.10 śakvarī yājyānuvākye akarot /
TS, 2, 2, 8, 6.10 śakvarī yājyā /
TS, 2, 2, 11, 4.10 priyavatī yājyānuvākye //
TS, 2, 2, 11, 5.3 catuṣpadā yājyā catuṣpada eva paśūn avarunddhe /
TS, 5, 1, 1, 10.1 tebhya etac caturgṛhītam adhārayan puronuvākyāyai yājyāyai devatāyai vaṣaṭkārāya //
TS, 5, 5, 1, 4.0 āgneyīs triṣṭubho yājyānuvākyāḥ kuryāt //
TS, 5, 5, 1, 15.0 vāyumatī śvetavatī yājyānuvākye bhavataḥ satejastvāya //
TS, 6, 1, 5, 44.0 yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt //
TS, 6, 1, 5, 44.0 yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt //
TS, 6, 1, 5, 45.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ karoti //
TS, 6, 2, 3, 25.0 yāḥ prātaryājyāḥ syus tāḥ sāyam puronuvākyāḥ kuryād ayātayāmatvāya //
Taittirīyāraṇyaka
TĀ, 5, 2, 1.10 puronuvākyāyai yājyāyai //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 19, 12.0 yājyāyā ardharcānte pratiprasthātottaratas tiṣṭhan ghṛtaṃ ghṛtapāvāna iti vasāhomaṃ juhoti //
Vaitānasūtra
VaitS, 3, 9, 7.1 yājyānām antaḥ plavate //
VaitS, 3, 11, 6.2 paridhānīyottarā yājyā //
VaitS, 3, 11, 21.1 evā pāhīti prasthitayājyāḥ //
VaitS, 3, 12, 4.1 śastrayājyāyāḥ /
VaitS, 3, 12, 20.2 indraś ca somaṃ pibataṃ bṛhaspata iti prasthitayājyāḥ /
VaitS, 3, 13, 3.1 vaiśvadevayājyāyāḥ /
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
VaitS, 4, 1, 2.1 eteṣāṃ yājyāhomān indrāvaruṇā sutapau bṛhaspatir na ubhā jigyathur iti //
VaitS, 4, 2, 7.2 apsu dhūtasyeti yājyā //
VaitS, 4, 2, 10.2 progrāṃ pītim iti yājyā //
VaitS, 4, 2, 13.2 ūtī śacīva iti yājyā //
VaitS, 4, 3, 29.2 uttarā yājyottarā yājyā //
VaitS, 4, 3, 29.2 uttarā yājyottarā yājyā //
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
VaitS, 6, 1, 26.2 yajñaiḥ saṃmiślāḥ pṛṣatībhir ṛṣṭibhir ity ṛtuyājyānām upariṣṭāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 44.1 yatra yājyās tatrāśrutapratyāśrute ca caturavattapañcāvatte ca //
VārŚS, 1, 1, 1, 46.1 avadāya grahaṃ vā gṛhītvā dakṣiṇātikrāman saṃpreṣyaty amuṣmā anubrūhīti yathādevataṃ saṃpraiṣayājyayoś ca //
VārŚS, 1, 1, 1, 50.1 amuṣmai preṣyeti saṃpreṣyati yājyāvat svāhavanīyapradhānasthāneṣu paśusomayor amuṃ yajety ārāt //
VārŚS, 1, 1, 1, 51.1 yājyānuvākyāvanti pradhānāny ājyabhāgādīni sviṣṭakṛdantāni patnīsaṃyājeṣu vājine ca //
VārŚS, 1, 1, 1, 54.1 yājyāvat svāhavanīyapradhāneṣv oṃkāre ca dakṣiṇātikramaṇam //
VārŚS, 1, 6, 7, 12.1 ghṛtaṃ ghṛtapāvāna ity ardharce yājyāyā vasāhomaṃ juhoti //
VārŚS, 1, 7, 2, 32.0 yad grāma ity ubhau yājyāṃ nigadya juhutaḥ //
VārŚS, 3, 2, 1, 22.1 karmaṇo 'vipratiṣiddhena sarve yājamānaṃ kurvanti parāṅ gṛhapatir eva yathā yūpāñjanam agnimanthanam agniparimāṇaṃ yājyeti //
VārŚS, 3, 2, 2, 25.1 yady anuvākyāyā eti yadi yājyāyā ataś ced eva naiti /
VārŚS, 3, 2, 6, 51.0 ekasminn ardharce sarveṣāṃ yājyāyā vasāhomaṃ juhoti //
VārŚS, 3, 2, 8, 8.1 ā carṣaṇiprā iti ṣaḍarcaṃ yājyānuvākyāḥ //
VārŚS, 3, 2, 8, 14.1 grahāṇām anuvākyā uttaraḥ praiṣā uttarā yājyottarās tisro 'vadānānām uttamaḥ sviṣṭakṛtaḥ pañcamo 'nuyājapraiṣā vāyodhasasya kavādvāyo vasāṃ praiṣān adhīmahi //
VārŚS, 3, 2, 8, 15.1 tasyottamas tv āprīr uttamo yājyānuvākyā uttamo yājyānuvākyā //
VārŚS, 3, 2, 8, 15.1 tasyottamas tv āprīr uttamo yājyānuvākyā uttamo yājyānuvākyā //
Āpastambaśrautasūtra
ĀpŚS, 7, 25, 10.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
ĀpŚS, 13, 23, 5.0 yāḥ prāyaṇīyasya yājyā ity uktam //
ĀpŚS, 16, 7, 10.0 āgneyīs triṣṭubha āgneyānāṃ yājyānuvākyāḥ //
ĀpŚS, 16, 8, 4.1 vāyumatī śvetavatī vapāyā yājyānuvākye /
ĀpŚS, 19, 2, 8.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 2, 19.4 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhīṣṇād iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 6, 15.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 7, 3.1 nānā hi vāṃ devahitaṃ sadaḥ kṛtam iti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 18, 8.1 ubhā vām indrāgnī āhuvadhyā ity etāsāṃ yathāpūrvam āmnātā yājyānuvākyā liṅgair niyamyante //
ĀpŚS, 19, 18, 9.2 upariṣṭāllakṣmā yājyā //
ĀpŚS, 19, 18, 17.1 vi jyotiṣeti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 19, 15.2 maruto yajeti mārutī yājyā /
ĀpŚS, 19, 19, 15.4 indraṃ yajety aindrī yājyā //
ĀpŚS, 19, 19, 19.1 bhareṣv indram iti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 20, 4.1 agniḥ prathamo vasubhir iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 21, 17.1 ghṛtaṃ na pūtam ubhe suścandreti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 21, 21.1 mārutī yājyānuvākye kuryāt //
ĀpŚS, 19, 22, 6.1 evaṃ sarvā yājyāḥ puronuvākyāś ca bhavanti //
ĀpŚS, 19, 22, 14.1 anuvākyāyāś catvāry akṣarāṇi yājyāṃ gamayet //
ĀpŚS, 19, 25, 12.1 kuvit su no gaviṣṭaya iti yājyānuvākye //
ĀpŚS, 19, 26, 16.0 tvaṃ tyā cid acyuteti yājyānuvākyāḥ //
ĀpŚS, 19, 27, 19.1 saṃ vāṃ karmaṇobhā jigyathur iti yājyānuvākye //
ĀpŚS, 20, 9, 3.1 samid diśām āśayā na iti yathāliṅgaṃ yājyānuvākyāḥ //
ĀpŚS, 20, 23, 4.1 agner manve prathamasya pracetasa iti yathāliṅgaṃ yājyānuvākyāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 11.1 agnir mukham iti ca yājyānuvākyayoḥ //
ĀśvŚS, 4, 1, 14.1 ghṛtayājyāyām //
ĀśvŚS, 4, 8, 11.2 viparyāso yājyānuvākyānām /
ĀśvŚS, 9, 2, 17.0 antareṇa ghṛtayājye dakṣiṇe mārjālīye pitryā //
ĀśvŚS, 9, 8, 3.0 atrāha gor amanvata navo navo bhavati jāyamānas taraṇir viśvadarśataś citraṃ devānām udagād anīkam iti yājyānuvākyāḥ //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
ĀśvŚS, 9, 11, 19.0 īḍe dyāvāpṛthivī ubhā u nūnaṃ daivyā hotārā prathamā purohiteti paridhānīyāyaṃ vāṃ bhāgo nihito yajatreti yājyā //
ĀśvŚS, 9, 11, 20.0 yadi nādhīyāt purāṇam okaḥ sakhyam śivaṃ vām iti catasro yājyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 19.1 āsīno yājyāṃ yajati /
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 2, 2, 3, 14.2 tasya pañcapadāḥ paṅktayo yājyānuvākyā bhavanti /
ŚBM, 3, 8, 3, 30.1 antareṇārdharcau yājyāyai vasāhomaṃ juhoti /
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 5, 1, 13.3 tasya pañcapadāḥ paṅktayo yājyānuvākyā bhavanti /
ŚBM, 4, 5, 1, 14.1 tad yat pañcakapālaḥ puroḍāśo bhavati pañcapadāḥ paṅktayo yājyānuvākyāḥ /
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 5, 4, 23.2 ekaṃ vā trīnvaikastveva grahītavya ekā hi purorug bhavaty ekānuvākyaikā yājyā tasmād eka eva grahītavyaḥ //
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 16.0 aikāhikī yājyā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 90.0 yājyāntaḥ //
Kūrmapurāṇa
KūPur, 1, 41, 12.1 vandanāścaiva yājyāśca ketanā bhūtanāstathā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 33.0 praṇavād yājyā uccaistarām //
ŚāṅkhŚS, 1, 1, 39.0 ye yajāmahe vauṣaḍ ojaḥ sahaḥ saha ojaḥ svar ity upariṣṭād iti catuṣṭayaṃ sarvāsu yājyāsu //
ŚāṅkhŚS, 1, 1, 42.0 plutena yājyāntena vaṣaṭkārasya saṃdhānam //
ŚāṅkhŚS, 1, 2, 2.0 yeyajāmahaḥ plutādiḥ purastād yājyānām //
ŚāṅkhŚS, 1, 2, 8.0 yājyānte //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 8, 3.0 juṣāṇo agnir ājyasya haviṣo vetu juṣāṇaḥ soma ājyasya haviṣo vetv iti yājye //
ŚāṅkhŚS, 1, 8, 5.0 bhuvo yajñasyeti yājyā //
ŚāṅkhŚS, 1, 8, 7.0 juṣāṇāv agnīṣomāv ājyasya haviṣo vītām iti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 13, 4.0 tāṃ sasanuṣīṃ hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛccāgne hotā bhūr vasuvane vasudheyasya namovāke vīhīty anuyājayājyāḥ //
ŚāṅkhŚS, 1, 16, 8.0 tatra devatāvikāre taddevate yājyāpuronuvākye //
ŚāṅkhŚS, 1, 17, 1.0 codanāprakaraṇe haviṣāṃ pratīkagrahaṇam yājyāpuronuvākyānāṃ na ced anyo 'rthasaṃyogaḥ //
ŚāṅkhŚS, 1, 17, 7.0 abhīkṣṇaṃ caikaikasyai devatāyai haviś codyate tatra ye prathamopadiṣṭe yājyāpuronuvākye te sarvatra pratīyāt //
ŚāṅkhŚS, 1, 17, 9.0 tatrānādiṣṭayājyāpuronuvākyāsu gāyatrītriṣṭubhau taddevate parīcchet //
ŚāṅkhŚS, 1, 17, 11.0 varṣīyasī tu yājyā //
ŚāṅkhŚS, 1, 17, 15.0 addhi piba juṣasva matsvāvṛṣāyasva vīhi pra devatānām iti yājyālakṣaṇāni //
ŚāṅkhŚS, 1, 17, 17.0 upariṣṭāllakṣaṇā yājyā //
ŚāṅkhŚS, 5, 11, 9.0 viparyāso 'parāhṇe yājyāpuronuvākyānām //
ŚāṅkhŚS, 5, 16, 5.0 āpriyaḥ prayājayājyā yadārṣeyo yajamānaḥ //
ŚāṅkhŚS, 5, 18, 3.0 āprīṇām uttamā yājyā //
ŚāṅkhŚS, 5, 18, 11.0 yuvam etānīti yājyā //
ŚāṅkhŚS, 5, 19, 8.0 agnīṣomā pipṛtam iti yājyā //
ŚāṅkhŚS, 5, 19, 11.0 agniṃ sudītim iti yājyā //
ŚāṅkhŚS, 5, 19, 16.0 agnīṣomā haviṣa ity ardharce yājyāyā viramaty ā vasāhomāt //
ŚāṅkhŚS, 5, 19, 20.0 vanaspate raśanayeti yājyā //
ŚāṅkhŚS, 5, 19, 23.0 anigadā yājyā //
ŚāṅkhŚS, 15, 8, 20.0 ime somāsa ime mandrāso 'tyā yātaṃ nivata ā no gacchataṃ havana iti yājyāḥ //
ŚāṅkhŚS, 15, 15, 12.0 putram iveti yājyā //
ŚāṅkhŚS, 16, 7, 3.0 prajāpate na tvad iti yājyā //
ŚāṅkhŚS, 16, 7, 12.0 uttarasya mahimno yājyāpuronuvākye viparyasyet //