Occurrences

Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 1, 24, 1.0 kṣatriyaṃ hatvā gavāṃ sahasraṃ vairayātanārthaṃ dadyāt //
Mahābhārata
MBh, 1, 2, 232.6 svargaṃ prāptaḥ sa ca tathā yātanā vipulā bhṛśam /
MBh, 1, 46, 25.15 bhaviṣyati hyupāyena yasya dāsyāmi yātanām //
MBh, 9, 4, 18.3 sthaṇḍile nityadā śete yāvad vairasya yātanā //
MBh, 12, 137, 15.1 aham asya karomyadya sadṛśīṃ vairayātanām /
MBh, 13, 1, 20.1 na brāhmaṇānāṃ kopo 'sti kutaḥ kopācca yātanā /
MBh, 13, 79, 9.2 pānīyadātā ca yamasya loke na yātanāṃ kāṃcid upaiti tatra //
MBh, 13, 105, 15.3 yamasya te yātanāṃ prāpnuvanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 112, 82.2 yātanāḥ prāpya tatrogrāstato vadhyati bhārata //
MBh, 13, 132, 51.2 yātanāṃ niraye raudrāṃ sa kṛcchrāṃ labhate naraḥ //
MBh, 14, 16, 35.2 patanaṃ niraye caiva yātanāśca yamakṣaye //
MBh, 18, 2, 25.2 dadarśa cāpi kaunteyo yātanāḥ pāpakarmiṇām //
MBh, 18, 2, 35.2 tvayi tiṣṭhati kauravya yātanāsmānna bādhate //
MBh, 18, 3, 4.1 nādṛśyanta ca tāstatra yātanāḥ pāpakarmiṇām /
Manusmṛti
ManuS, 6, 61.2 niraye caiva patanaṃ yātanāś ca yamakṣaye //
ManuS, 12, 16.2 śarīraṃ yātanārthīyam anyad utpadyate dhruvam //
ManuS, 12, 17.1 tenānubhūya tā yāmīḥ śarīreṇeha yātanāḥ /
ManuS, 12, 21.2 tair bhūtaiḥ sa parityakto yāmīḥ prāpnoti yātanāḥ //
ManuS, 12, 22.1 yāmīs tā yātanāḥ prāpya sa jīvo vītakalmaṣaḥ /
Rāmāyaṇa
Rām, Su, 14, 21.2 sahate yātanām etām anarthānām abhāginī //
Amarakośa
AKośa, 1, 258.1 viṣṭirājūḥ kāraṇā tu yātanā tīvravedanā /
Daśakumāracarita
DKCar, 1, 2, 8.5 pāpiṣṭhairanubhūyamānamatra yātanāviśeṣaṃ vilokya punarapi pūrvaśarīramanena gamyatām iti //
DKCar, 2, 2, 296.1 adattvaiva tadayutamapi yātanānāmanubhaveyam //
Liṅgapurāṇa
LiPur, 1, 88, 60.2 tathā chinnāś ca bhinnāśca yātanāsthānam āgatāḥ //
LiPur, 1, 88, 64.2 śuṣyante parigatavedanāḥ śarīrā bahvībhiḥ subhṛśamanantayātanābhiḥ //
LiPur, 2, 10, 29.1 jīvatāṃ vyādhibhiḥ pīḍāṃ mṛtānāṃ yātanāśataiḥ /
Matsyapurāṇa
MPur, 141, 67.2 svakarmāṇyanuśocanto yātanāsthānamāgatāḥ //
MPur, 141, 70.1 sthāneṣu pātyamānā ye yātanāstheṣu teṣu vai /
MPur, 141, 73.1 aprāptā yātanāsthānaṃ prabhraṣṭā ye ca pañcadhā /
MPur, 141, 83.1 parvaṇāṃ caiva yaḥ kālo yātanāsthānameva ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 1, 31, 6.0 vadha prāṇaviprayoge yātanāyāṃ ca //
PABh zu PāśupSūtra, 1, 31, 7.0 prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ samartho bhavatītyarthaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 1, 17, 68.2 yātanāsu yamasyograṃ garbhasaṃkramaṇeṣu ca //
ViPur, 2, 6, 28.2 saṃdaṃśayātanāmadhye patatastāvubhāvapi //
ViPur, 2, 6, 30.2 yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ //
ViPur, 3, 7, 5.2 āyuṣo 'nte tato yānti yātanā tatpracoditāḥ //
ViPur, 3, 7, 6.1 yātanābhyaḥ paribhraṣṭā devādyāsvatha yoniṣu /
ViPur, 3, 11, 35.1 narakeṣu samasteṣu yātanāsu ca ye sthitāḥ /
ViPur, 5, 3, 11.1 adyaiva deva kaṃso 'yaṃ kurute mama yātanām /
ViPur, 5, 21, 30.1 taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam /
ViPur, 6, 5, 42.2 tataś ca yātanādehaṃ kleśena pratipadyate //
ViPur, 6, 5, 45.2 pratyekaṃ narake yāś ca yātanā dvija duḥsahāḥ //
Viṣṇusmṛti
ViSmṛ, 20, 35.1 devatve yātanāsthāne tiryagyonau tathaiva ca /
ViSmṛ, 43, 44.2 kūṭāgārapramāṇaiś ca śarīrair yātanākṣamaiḥ //
ViSmṛ, 64, 42.1 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 20.1 yātanādeha āvṛtya pāśair baddhvā gale balāt /
BhāgPur, 3, 30, 24.2 tribhir muhūrtair dvābhyāṃ vā nītaḥ prāpnoti yātanāḥ //
BhāgPur, 3, 30, 28.1 yās tāmisrāndhatāmisrā rauravādyāś ca yātanāḥ /
BhāgPur, 3, 30, 29.2 yā yātanā vai nārakyas tā ihāpy upalakṣitāḥ //
BhāgPur, 3, 30, 34.1 adhastān naralokasya yāvatīr yātanādayaḥ /
BhāgPur, 4, 8, 4.2 tayoś ca mithunaṃ jajñe yātanā nirayas tathā //
Garuḍapurāṇa
GarPur, 1, 85, 12.1 anyeṣāṃ yātanāsthānāṃ pretalokanivāsinām /
GarPur, 1, 85, 14.1 asaṃkhyayātanāsaṃsthā ye nītā yamaśāsanaiḥ /
GarPur, 1, 132, 19.3 apaśyanmātaraṃ svāṃ sā pāśayātanayā sthitām //
Gītagovinda
GītGov, 9, 18.2 yuktam tat viparītakāriṇi tava śrīkhaṇḍacarcā viṣam śītāṃśuḥ tapanaḥ himam hutavahaḥ krīḍāmudaḥ yātanāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 179.3 na paśyati yamaṃ vā 'pi narakān na ca yātanām //
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
Tantrāloka
TĀ, 8, 38.1 pātyante mātṛbhirghorayātanaughapurassaram /
TĀ, 8, 43.1 etāni yātanāsthānaṃ gurumantrādidūṣiṇām /
Haribhaktivilāsa
HBhVil, 3, 246.2 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 48.1 śakra vakragatiṃ mā gā mā kṛthā yama yātanām /
SkPur (Rkh), Revākhaṇḍa, 20, 68.1 varṣāṇi ca śatānyaṣṭau prāpnoti yamayātanām /
SkPur (Rkh), Revākhaṇḍa, 155, 69.1 paśyantau vividhāṃ ghorāṃ narake lokayātanām /
SkPur (Rkh), Revākhaṇḍa, 155, 82.2 tatratyāṃ yātanāṃ ghorāṃ sahitvā śāstracoditām //
SkPur (Rkh), Revākhaṇḍa, 155, 84.2 tatratyā yātanā ghorā vihitā śāstrakartṛbhiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 9.2 yātanābhirviyuktānāmanekāṃ jīvasantatim //
SkPur (Rkh), Revākhaṇḍa, 159, 11.1 sahitvā yātanāṃ sarvāṃ gatvā vaivasvatakṣayam /
SkPur (Rkh), Revākhaṇḍa, 159, 11.2 vistīrṇayātanā ye tu lokamāyānti cihnitāḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 21.1 dharmarājakṛtāṃ pāpāṃ na sa paśyati yātanām /