Occurrences

Mahābhārata
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 70, 2.1 yādavānām imaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ /
MBh, 1, 80, 26.1 yadostu yādavā jātāsturvasor yavanāḥ sutāḥ /
MBh, 1, 90, 9.1 tatra yador yādavāḥ /
MBh, 1, 102, 20.3 atha śuśrāva viprebhyo yādavasya mahīpateḥ /
MBh, 1, 116, 30.62 abhyanujñātum icchāmi tvayā yādavanandini /
MBh, 1, 176, 13.2 yādavā vāsudevena sārdham andhakavṛṣṇayaḥ /
MBh, 1, 177, 18.2 ye cānye yādavāstathā /
MBh, 1, 192, 7.221 yādavaiḥ saha sarvaiśca pāṇḍavān abhijagmatuḥ /
MBh, 1, 194, 15.1 yāvannāyāti vārṣṇeyaḥ karṣan yādavavāhinīm /
MBh, 1, 197, 17.8 āgamiṣyanti sarve vai yādavāḥ śalabhā iva //
MBh, 1, 197, 29.14 yāvat tiṣṭhati loke 'smin kṛṣṇo yādavavaṃśajaḥ /
MBh, 1, 197, 29.23 vṛṣṇyandhakapurogāśca yādavāḥ sahakeśavāḥ /
MBh, 1, 212, 1.26 ityevam uktā yatinā prītāste yādavarṣabhāḥ /
MBh, 1, 212, 1.35 āpagānāṃ vanānāṃ ca kathayāmāsa yādave /
MBh, 1, 212, 1.39 tatastu yādavāḥ sarve mantrayanti sma bhārata /
MBh, 1, 212, 1.42 ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ /
MBh, 1, 212, 1.43 dadṛśuḥ kṛṣṇam āyāntaṃ sarve yādavanandanam /
MBh, 1, 212, 1.55 labdhānujñāstvayā tatra manyante sarvayādavāḥ /
MBh, 1, 212, 1.196 gantavyaṃ sarvavarṇaiśca gantavyaṃ sarvayādavaiḥ /
MBh, 1, 212, 1.227 vihārābhimukhāḥ sarve yādavāḥ pānasaṃyutāḥ /
MBh, 1, 212, 1.302 kārayāmāsa vaivāhyaṃ maṅgalyaṃ yādavastriyaḥ /
MBh, 1, 212, 1.313 āmantrya yādavān sarve viprajagmur yathāgatam /
MBh, 1, 212, 1.314 yādavāḥ pārtham āmantrya antardvīpaṃ gatāstadā /
MBh, 1, 212, 1.319 yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata /
MBh, 1, 212, 1.443 tat tu senāpater vākyaṃ nātyavartanta yādavāḥ /
MBh, 1, 213, 1.4 mayoktaṃ na śrutaṃ pūrvaṃ sahitaiḥ sarvayādavaiḥ /
MBh, 1, 213, 12.3 udyogaṃ kṛtavantaste bherīṃ saṃnādya yādavāḥ /
MBh, 1, 213, 12.29 keśavasya vacastathyaṃ manyamānāstu yādavāḥ /
MBh, 1, 213, 29.5 te tvadīrgheṇa kālena kṛṣṇena saha yādavāḥ /
MBh, 2, 2, 19.7 pāṇḍavo yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam /
MBh, 2, 2, 21.2 pāṇḍavā yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam /
MBh, 2, 12, 29.1 śīghragena rathenāśu sa dūtaḥ prāpya yādavān /
MBh, 2, 12, 29.8 indrasenavacaḥ śrutvā yādavapravaro balī //
MBh, 2, 19, 35.1 tān abravījjarāsaṃdhastadā yādavapāṇḍavān /
MBh, 2, 40, 14.2 yādavau yādavīṃ draṣṭuṃ svasāraṃ tāṃ pitustadā //
MBh, 2, 55, 6.2 andhakā yādavā bhojāḥ sametāḥ kaṃsam atyajan //
MBh, 3, 13, 23.1 aditer api putratvam etya yādavanandana /
MBh, 3, 13, 42.1 pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha /
MBh, 3, 17, 31.2 dhanurbhujavinirmuktair nāśayāmyadya yādavāḥ //
MBh, 3, 18, 1.2 evam uktvā raukmiṇeyo yādavān bharatarṣabha /
MBh, 3, 21, 8.1 apramādaḥ sadā kāryo nagare yādavarṣabhāḥ /
MBh, 3, 79, 27.1 yaḥ sametān mṛdhe jitvā yādavān amitadyutiḥ /
MBh, 3, 173, 16.1 tavārthasiddhyartham abhipravṛttau yathaiva kṛṣṇaḥ saha yādavais taiḥ /
MBh, 5, 22, 26.1 yaśomānau vardhayan yādavānāṃ purābhinacchiśupālaṃ samīke /
MBh, 5, 28, 12.2 manasvinaḥ satyaparākramāśca mahābalā yādavā bhogavantaḥ //
MBh, 5, 47, 44.1 citraḥ sūkṣmaḥ sukṛto yādavasya astre yogo vṛṣṇisiṃhasya bhūyān /
MBh, 5, 69, 3.1 samudyantaṃ sātvatam ekavīraṃ praṇetāram ṛṣabhaṃ yādavānām /
MBh, 5, 92, 14.2 ātiṣṭhata rathaṃ śauriḥ sarvayādavanandanaḥ //
MBh, 5, 126, 39.1 kaṃsam ekaṃ parityajya kulārthe sarvayādavāḥ /
MBh, 5, 135, 28.1 visarjayitvā rādheyaṃ sarvayādavanandanaḥ /
MBh, 5, 139, 20.2 etad atra hitaṃ manye sarvayādavanandana //
MBh, 5, 142, 12.1 pāṇḍavāścedipāñcālā yādavāśca samāgatāḥ /
MBh, 5, 147, 7.1 yādavānāṃ kulakaro balavān vīryasaṃmataḥ /
MBh, 6, BhaGī 11, 41.1 sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti /
MBh, 6, 102, 30.1 prabhajyamānaṃ sainyaṃ tu dṛṣṭvā yādavanandanaḥ /
MBh, 6, 102, 58.2 abhidudrāva tejasvī vinadan yādavarṣabhaḥ //
MBh, 6, 115, 60.3 uvāca yādavaḥ kāle dharmaputraṃ yudhiṣṭhiram //
MBh, 7, 18, 13.1 ayam arjuno 'yaṃ govinda imau yādavapāṇḍavau /
MBh, 7, 117, 61.2 eṣa tvasukaraṃ karma yādavārthe karomyaham //
MBh, 7, 119, 7.1 yādavastasya ca sutaḥ śūrastrailokyasaṃmataḥ /
MBh, 7, 157, 25.1 hanyād yadi hi dāśārhaṃ karṇo yādavanandanam /
MBh, 7, 158, 43.2 saindhavo yādavaśreṣṭha tacca nātipriyaṃ mama //
MBh, 8, 5, 22.2 arautsīt pārthivaṃ kṣatram ṛte kauravayādavān //
MBh, 9, 34, 12.3 maitre nakṣatrayoge sma sahitaḥ sarvayādavaiḥ //
MBh, 9, 53, 3.1 taṃ dṛṣṭvā yādavaśreṣṭhaḥ pravaraṃ puṇyalakṣaṇam /
MBh, 9, 61, 37.1 tataḥ saṃpreṣayāmāsur yādavaṃ nāgasāhvayam /
MBh, 9, 62, 16.2 vimardaḥ sumahān prāptastvayā yādavanandana //
MBh, 9, 62, 31.1 taṃ rathaṃ yādavaśreṣṭhaḥ samāruhya paraṃtapaḥ /
MBh, 9, 62, 36.1 tatastu yādavaśreṣṭho dhṛtarāṣṭram adhokṣajaḥ /
MBh, 10, 12, 34.1 bhāratācāryaputraḥ sanmānitaḥ sarvayādavaiḥ /
MBh, 10, 13, 1.2 evam uktvā yudhāṃ śreṣṭhaḥ sarvayādavanandanaḥ /
MBh, 11, 25, 45.2 parasparakṛtaṃ nāśam ataḥ prāpsyanti yādavāḥ //
MBh, 12, 43, 17.2 tam abhyanandad bhārataṃ puṣkalābhir vāgbhir jyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ //
MBh, 12, 46, 27.2 tathā tad anabhidhyeyaṃ vākyaṃ yādavanandana //
MBh, 12, 48, 7.1 gacchann eva mahābāhuḥ sarvayādavanandanaḥ /
MBh, 12, 59, 1.3 yayuste nagarākārai rathaiḥ pāṇḍavayādavāḥ //
MBh, 12, 160, 78.1 uśīnaro vai dharmātmā tasmād bhojāḥ sayādavāḥ /
MBh, 13, 14, 23.2 rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham /
MBh, 13, 16, 72.1 antarhite bhagavati sānuge yādaveśvara /
MBh, 13, 32, 10.2 sasyaṃ dhanaṃ kṣitiṃ gāśca tānnamasyāmi yādava //
MBh, 13, 32, 11.2 asaṃcayāḥ kriyāvantastānnamasyāmi yādava //
MBh, 13, 32, 12.2 bhuñjante devaśeṣāṇi tānnamasyāmi yādava //
MBh, 13, 32, 15.2 śuśrūṣavo 'nasūyantastānnamasyāmi yādava //
MBh, 13, 32, 16.2 voḍhāro havyakavyānāṃ tānnamasyāmi yādava //
MBh, 13, 32, 17.2 niḥsukhā nirdhanā ye ca tānnamasyāmi yādava //
MBh, 13, 32, 19.2 kapotavṛttayo nityaṃ tānnamasyāmi yādava //
MBh, 14, 2, 11.2 śrīman prītena manasā sarvaṃ yādavanandana //
MBh, 14, 84, 14.1 tam unmathya hayaśreṣṭhaṃ yādavānāṃ kumārakāḥ /
MBh, 14, 89, 11.1 tatra bhīmādayaste tu kuravo yādavāstathā /
MBh, 16, 4, 9.2 prabhūtabhakṣyapeyāste sadārā yādavāstadā //
MBh, 16, 4, 17.2 na tanmṛṣyanti hārdikya yādavā yat tvayā kṛtam //
MBh, 16, 5, 3.1 tato 'rjunaḥ kṣipram ihopayātu śrutvā mṛtān yādavān brahmaśāpāt /
MBh, 16, 5, 8.2 nāhaṃ vinā yadubhir yādavānāṃ purīm imāṃ draṣṭum ihādya śaktaḥ //
MBh, 17, 1, 9.1 parikṣiddhāstinapure śakraprasthe tu yādavaḥ /
Agnipurāṇa
AgniPur, 12, 3.2 yadoḥ kule yādavāś ca vasudevastaduttamaḥ //
AgniPur, 12, 27.2 cakre yādavarājānam astiprāptī ca kaṃsage //
AgniPur, 12, 28.2 cakre sa mathurārodhaṃ yādavair yuyudhe śaraiḥ //
AgniPur, 12, 30.1 purīṃ ca dvārakāṃ kṛtvā nyavasad yādavair vṛtaḥ /
AgniPur, 12, 52.1 dvārakāṃ tu gato reme ugrasenādiyādavaiḥ /
AgniPur, 12, 54.2 putrānutpādayāmāsa tvasaṃkhyātān sa yādavān /
AgniPur, 14, 27.2 śrutvārjunān mauṣaleyaṃ yādavānāṃ ca saṃkṣayam /
AgniPur, 15, 4.1 yādavānāṃ bhārakaraṃ vajraṃ rājye 'bhyaṣecayat /
AgniPur, 15, 7.1 saṃskṛtya yādavān pārtho dattodakadhanādikaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 188.2 vadhyaṃ yādavasiṃhasya kaṃsaṃ sutam asuta sā //
Harivaṃśa
HV, 9, 26.1 ājagāma yuvaivātha svāṃ purīṃ yādavair vṛtām /
HV, 23, 161.1 vṛṣaprabhṛtayo rājan yādavāḥ puṇyakarmiṇaḥ /
HV, 23, 162.2 yādavā yadunā cāgre nirucyante ca hehayāḥ //
Kūrmapurāṇa
KūPur, 1, 22, 2.2 vṛṣaprabhṛtayaścānye yādavāḥ puṇyakarmiṇaḥ //
KūPur, 1, 24, 20.1 upaspṛśyātha bhāvena tīrthe tīrthe sa yādavaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 42.2 yadūnāṃ caiva sambhūtir yādavatvaṃ hareḥ svayam //
LiPur, 1, 68, 15.3 yādavā yaduvaṃśena nirucyante tu haihayāḥ //
LiPur, 1, 69, 55.2 ato vai sarvakalyāṇaṃ yādavānāṃ bhaviṣyati //
Matsyapurāṇa
MPur, 4, 17.2 vaivasvate'ntare prāpte yādavānvayasambhavaḥ /
MPur, 34, 30.1 yadostu yādavā jātās turvasoryavanāḥ sutāḥ /
MPur, 45, 18.1 tataste yādavāḥ sarve vāsudevamathābruvan /
MPur, 47, 6.2 atastu sarvakalyāṇaṃ yādavānāṃ bhaviṣyati /
MPur, 47, 25.1 tisraḥ koṭyaḥ pravīrāṇāṃ yādavānāṃ mahātmanām /
MPur, 47, 28.1 kulānāṃ śatamekaṃ ca yādavānāṃ mahātmanām /
MPur, 47, 29.2 nideśasthāyinastasya kathyante sarvayādavāḥ //
MPur, 69, 63.1 kalikaluṣavidāriṇīmanantāmiti kathayiṣyati yādavendrasūnuḥ /
Viṣṇupurāṇa
ViPur, 4, 11, 30.1 yādavāś ca yadunāmopalakṣaṇād iti //
ViPur, 4, 13, 59.1 diṣṭyā diṣṭyeti sakalayādavāḥ striyaś ca sabhājayāmāsuḥ //
ViPur, 4, 13, 60.1 bhagavān api yathānubhūtam aśeṣaṃ yādavasamāje yathāvad ācacakṣe //
ViPur, 4, 13, 64.1 tāṃ cākrūrakṛtavarmaśatadhanvapramukhā yādavāḥ prāg varayāṃbabhūvuḥ //
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 4, 13, 112.1 atha yādavā balabhadrograsenasamavetā mantram amantrayan //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 13, 148.1 tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitamanasāṃ vāco 'śrūyanta //
ViPur, 4, 13, 152.1 sakalayādavasamakṣaṃ cākrūram āha //
ViPur, 4, 15, 46.1 saṃkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām /
ViPur, 4, 15, 49.2 nideśasthāyinas tasya babhūvuḥ sarvayādavāḥ //
ViPur, 5, 15, 5.1 so 'tikopādupālabhya sarvayādavasaṃsadi /
ViPur, 5, 15, 5.2 jagarha yādavāṃścaiva kāryaṃ caitadacintayat //
ViPur, 5, 15, 20.1 tvām ṛte yādavāścaite duṣṭā dānapate mayi /
ViPur, 5, 15, 21.1 tato niṣkaṇṭakaṃ sarvaṃ rājyametad ayādavam /
ViPur, 5, 18, 1.2 cintayanniti govindamupagamya sa yādavaḥ /
ViPur, 5, 19, 1.2 evamantarjale viṣṇumabhiṣṭūya sa yādavaḥ /
ViPur, 5, 19, 10.1 vilokya mathurāṃ rāmaṃ rāmaṃ cāha sa yādavaḥ /
ViPur, 5, 22, 2.2 hantumabhyāyayau kopājjarāsaṃdhaḥ sa yādavam //
ViPur, 5, 22, 12.1 sarveṣveteṣu yuddheṣu yādavaiḥ sa parājitaḥ /
ViPur, 5, 22, 13.1 tadbalaṃ yādavānāṃ tairajitaṃ yadanekaśaḥ /
ViPur, 5, 23, 1.3 yadūnāṃ saṃnidhau sarve jahasuryādavāstataḥ //
ViPur, 5, 23, 6.2 papraccha nāradastasmai kathayāmāsa yādavān //
ViPur, 5, 23, 8.2 yādavān prati sāmarṣo maitreya mathurāṃ purīm //
ViPur, 5, 23, 12.2 yādavābhibhavaṃ duṣṭā mā kurvaṃstvarayo 'dhikāḥ //
ViPur, 5, 26, 5.1 kṛṣṇo 'pi balabhadrādyairyādavairbahubhirvṛtaḥ /
ViPur, 5, 28, 9.1 tasyā vivāhe rāmādyā yādavā hariṇā saha /
ViPur, 5, 31, 12.1 tatas te yādavāḥ sarve dehabandhānamānuṣān /
ViPur, 5, 33, 11.2 yoṣitā pratyayaṃ jagmuryādavā nāmarairiti //
ViPur, 5, 35, 6.1 tacchrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu /
ViPur, 5, 35, 13.2 ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati //
ViPur, 5, 36, 17.2 bibheda yādavaśreṣṭhaḥ sā papāta mahītale //
ViPur, 5, 37, 9.4 yenākhilakulotsādo yādavānāṃ bhaviṣyati //
ViPur, 5, 37, 21.3 prārabdha eva hi mayā yādavānāmapi kṣayaḥ //
ViPur, 5, 37, 22.1 bhuvo nādyāpi bhāro 'yaṃ yādavairanibarhitaiḥ /
ViPur, 5, 37, 23.2 yādavānupasaṃhṛtya yāsyāmi tridaśālayam //
ViPur, 5, 37, 29.1 tāndṛṣṭvā yādavānāha paśyadhvamatidāruṇān /
ViPur, 5, 37, 36.1 tataste yādavāḥ sarve rathānāruhya śīghragān /
ViPur, 5, 37, 43.1 nivārayāmāsa hariryādavāṃste ca keśavam /
ViPur, 5, 37, 45.1 jaghāna tena niḥśeṣānyādavānātatāyinaḥ /
ViPur, 5, 37, 48.1 kṣaṇena nābhavatkaścidyādavānām aghātitaḥ /
ViPur, 5, 37, 53.1 niryāṇaṃ balabhadrasya yādavānāṃ tathā kṣayam /
ViPur, 5, 38, 34.3 cakāra tatra rājānaṃ vajraṃ yādavanandanam //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 28.1 rājadhānī tataḥ sābhūtsarvayādavabhūbhujām /
BhāgPur, 11, 1, 19.2 rājña āvedayāṃcakruḥ sarvayādavasaṃnidhau //
BhāgPur, 11, 6, 39.2 evaṃ bhagavatādiṣṭā yādavāḥ kurunandana /
Bhāratamañjarī
BhāMañj, 6, 138.2 ukto 'si kṛṣṇa govinda yādaveti purā mayā //
BhāMañj, 6, 325.1 sa eṣa kṛṣṇo bhagavāñjāto yādavanandanaḥ /
BhāMañj, 14, 117.1 yāte dvāravatīṃ kṛṣṇe yādavānandadāyini /
BhāMañj, 16, 9.2 muṇḍo viṭaṅkavadano yādavānāṃ gṛhe gṛhe //
BhāMañj, 16, 13.2 prabhāsamatha samprāpte kṛṣṇe yādavavṛṣṇayaḥ //
BhāMañj, 16, 31.2 atrāntare dārukena kathite yādavakṣaye //
BhāMañj, 16, 33.2 sa prāpa yādavapurīm apadmāmiva padminīm //
Garuḍapurāṇa
GarPur, 1, 15, 129.1 dhanī dhanaprado dhanyo yādavānāṃ hite rataḥ /
GarPur, 1, 145, 38.1 rājye parīkṣitaṃ sthāpya yādavānāṃ vināśanam /
Haṃsadūta
Haṃsadūta, 1, 47.2 nirātaṅkaṃ tasyāḥ śikharamadhiruhya śramanudaṃ pratīkṣethā bhrātarvaramavasaraṃ yādavapateḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 23.2 tato yādavavaṃśasya tilakau balakeśavau //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 108.2 brahmādistutapādābjo devayādavapālakaḥ //