Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 89, 1.3 yadvīryā yādṛśāścaiva yāvanto yatparākramāḥ /
MBh, 1, 158, 42.2 tat paśyed yādṛśaṃ cecchet tādṛśaṃ draṣṭum arhati //
MBh, 2, 17, 12.2 putrastu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati /
MBh, 2, 34, 22.1 dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaśca yādṛśaḥ /
MBh, 2, 35, 2.1 nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān /
MBh, 3, 7, 23.1 pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava /
MBh, 3, 10, 20.1 yādṛśo me sutaḥ pāṇḍus tādṛśo me 'si putraka /
MBh, 3, 13, 66.2 pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ //
MBh, 3, 176, 15.2 aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam //
MBh, 3, 197, 30.1 śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam /
MBh, 3, 213, 25.3 asyā devyāḥ patir nāsti yādṛśaṃ samprabhāṣate //
MBh, 3, 287, 3.3 yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam //
MBh, 3, 287, 3.3 yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam //
MBh, 3, 294, 32.1 yādṛśas te pitur varṇas tejaśca vadatāṃ vara /
MBh, 3, 298, 19.1 yad vaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam /
MBh, 4, 19, 14.1 varṇāvakāśam api me paśya pāṇḍava yādṛśam /
MBh, 4, 19, 14.2 yādṛśo me na tatrāsīd duḥkhe paramake tadā //
MBh, 4, 37, 7.1 yādṛśānyatra rūpāṇi saṃdṛśyante bahūnyapi /
MBh, 5, 3, 1.2 yādṛśaḥ puruṣasyātmā tādṛśaṃ samprabhāṣate /
MBh, 5, 36, 13.1 yādṛśaiḥ saṃvivadate yādṛśāṃścopasevate /
MBh, 5, 36, 13.1 yādṛśaiḥ saṃvivadate yādṛśāṃścopasevate /
MBh, 5, 75, 4.1 yādṛśe ca kule janma sarvarājābhipūjite /
MBh, 6, 46, 22.2 kṣapayiṣyati no nūnaṃ yādṛśo 'sya parākramaḥ //
MBh, 7, 3, 18.1 yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ /
MBh, 7, 32, 16.2 tādṛśo yādṛśo nānyaḥ śruto dṛṣṭo 'pi vā kvacit //
MBh, 7, 71, 28.2 yādṛśaṃ hi purā vṛttaṃ rāmarāvaṇayor mṛdhe //
MBh, 7, 95, 10.1 yādṛśāni nimittāni mama prādurbhavanti vai /
MBh, 7, 97, 10.2 yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ //
MBh, 7, 102, 47.2 yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi naḥ //
MBh, 7, 123, 25.3 yādṛśaṃ kṛtavān adya tvam ekaḥ śatrutāpanaḥ //
MBh, 7, 128, 18.2 yādṛśaṃ kṛtavān rājā putrastava viśāṃ pate //
MBh, 7, 139, 33.2 yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam //
MBh, 7, 142, 21.2 yādṛśaṃ hyabhavad rājañ jambhavāsavayoḥ purā //
MBh, 7, 151, 13.2 tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ //
MBh, 7, 165, 7.1 yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe /
MBh, 7, 169, 34.2 teṣām api hyadharmeṇa ceṣṭitaṃ śṛṇu yādṛśam //
MBh, 7, 172, 31.2 yādṛśaṃ droṇaputreṇa sṛṣṭam astram amarṣiṇā //
MBh, 8, 18, 47.1 yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam /
MBh, 8, 24, 8.3 varam anyaṃ vṛṇīdhvaṃ vai yādṛśaṃ samprarocate //
MBh, 8, 34, 14.2 bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham //
MBh, 8, 35, 51.2 yādṛśaṃ na kadāciddhi dṛṣṭapūrvaṃ na ca śrutam //
MBh, 8, 40, 56.2 cakruḥ sma tādṛśaṃ karma yādṛśaṃ vai kṛtaṃ raṇe //
MBh, 8, 40, 116.2 saṃjajñe yādṛśo drauṇeḥ kṛṣṇau saṃchādayiṣyataḥ //
MBh, 8, 44, 53.2 yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate //
MBh, 8, 51, 43.2 yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati //
MBh, 9, 2, 65.1 yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam /
MBh, 9, 6, 15.2 yādṛśaṃ me balaṃ bāhvoḥ saṃpad astreṣu yā ca me //
MBh, 9, 13, 8.2 yādṛśaṃ tatra pārthasya tāvakāḥ sampracakrire //
MBh, 9, 14, 30.3 yādṛśo vai purā vṛttaḥ śambarāmararājayoḥ //
MBh, 9, 25, 21.2 yādṛśaṃ samare pūrvaṃ jambhavāsavayor abhūt //
MBh, 10, 9, 38.2 yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān //
MBh, 12, 10, 16.2 kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam //
MBh, 12, 62, 8.1 yo yasmin kurute karma yādṛśaṃ yena yatra ca /
MBh, 12, 80, 19.1 nibodha daśahotṝṇāṃ vidhānaṃ pārtha yādṛśam /
MBh, 12, 86, 6.2 vakṣyāmi tu yathāmātyān yādṛśāṃśca kariṣyasi //
MBh, 12, 87, 33.2 yādṛśaṃ nagaraṃ rājā svayam āvastum arhati //
MBh, 12, 109, 24.2 na ca mātā na ca pitā tādṛśo yādṛśo guruḥ //
MBh, 12, 112, 52.2 śrutaśca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ //
MBh, 12, 143, 8.3 dṛṣṭo hi dharmo dharmiṣṭhair yādṛśo vihagottame //
MBh, 12, 149, 18.1 na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām /
MBh, 12, 149, 25.2 tiryagyoniṣvapi satāṃ snehaṃ paśyata yādṛśam //
MBh, 12, 168, 37.2 prājñaṃ mūḍhaṃ tathā śūraṃ bhajate yādṛśaṃ kṛtam //
MBh, 12, 180, 12.2 śarīre prāṇināṃ jīvaṃ jñātum icchāmi yādṛśam //
MBh, 12, 184, 4.2 yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalam āpyate //
MBh, 12, 274, 4.3 vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata //
MBh, 12, 279, 15.2 kurute yādṛśaṃ karma tādṛśaṃ pratipadyate //
MBh, 12, 279, 21.2 karoti yādṛśaṃ karma tādṛśaṃ pratipadyate //
MBh, 12, 282, 5.1 yādṛśena hi varṇena bhāvyate śuklam ambaram /
MBh, 12, 282, 17.2 yādṛśaṃ tādṛśaṃ nityam aśnāti phalam ūrjitam //
MBh, 12, 284, 27.2 kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam //
MBh, 12, 288, 32.1 yādṛśaiḥ saṃnivasati yādṛśāṃścopasevate /
MBh, 12, 288, 32.1 yādṛśaiḥ saṃnivasati yādṛśāṃścopasevate /
MBh, 12, 295, 27.2 sāmyam ekatvam āyāto yādṛśastādṛśastvaham //
MBh, 12, 308, 146.2 tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam //
MBh, 13, 6, 6.1 yādṛśaṃ vapate bījaṃ kṣetram āsādya karṣakaḥ /
MBh, 13, 19, 9.1 yad etad yādṛśaṃ caitad yathā caitat pravartitam /
MBh, 13, 34, 26.2 śatakratuḥ samabhavat paśya mādhava yādṛśam //
MBh, 13, 38, 8.1 viditāste striyo yāśca yādṛśāśca svabhāvataḥ /
MBh, 13, 51, 47.2 darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira //
MBh, 13, 53, 46.2 rājñaścāpi sabhāryasya dhairyaṃ paśyata yādṛśam //
MBh, 13, 73, 5.1 ye doṣā yādṛśāścaiva dvijayajñopaghātake /
MBh, 13, 101, 44.2 yathā yena yadā caiva pradeyā yādṛśāśca te //
MBh, 13, 104, 11.2 brahmasvarajasā dhvastaṃ bhuktvā māṃ paśya yādṛśam //
MBh, 13, 107, 20.3 yādṛśaṃ puruṣasyeha paradāropasevanam //
MBh, 13, 123, 9.1 sarvavidyastu cakṣuṣmān api yādṛśatādṛśaḥ /
MBh, 13, 123, 13.1 akartā caiva kartā ca labhate yasya yādṛśam /
MBh, 13, 130, 5.2 vānaprasthair idaṃ karma kartavyaṃ śṛṇu yādṛśam //
MBh, 13, 137, 25.3 yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam //
MBh, 14, 21, 1.3 nibodha daśahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 22, 1.3 subhage saptahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 23, 1.3 subhage pañcahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 25, 1.3 cāturhotravidhānasya vidhānam iha yādṛśam //
MBh, 14, 54, 25.1 yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai /