Occurrences

Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasādhyāya
Rasārṇava
Tantrasāra
Āyurvedadīpikā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā vā /
Jaiminīyabrāhmaṇa
JB, 1, 17, 12.0 tasmād u samānasyaiva retasaḥ sato yādṛśa eva bhavati tādṛśo jāyate //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 9, 9.0 yasmād ṛtusnātā yādṛśaṃ puruṣaṃ paśyet tādṛśī prajā bhavati //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
Avadānaśataka
AvŚat, 2, 2.5 yadi punar iyaṃ pratyayam āsādayet kuryād anuttarāyāṃ samyaksaṃbodhau praṇidhānam iti viditvoktavān dārike yadi hetuṃ samādāya vartiṣyasi tvam apy evaṃvidhā bhaviṣyasi yādṛśo bhagavān iti //
Aṣṭasāhasrikā
ASāh, 6, 10.13 yādṛśa eva sa pariṇāmastādṛśameva tatkuśalamūlam yenāpi tatpariṇāmitaṃ tad api tajjātikaṃ tallakṣaṇaṃ tannikāyaṃ tatsvabhāvam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
Lalitavistara
LalVis, 2, 4.2 śubhavimalaśuddhacittā dāmacarī yādṛśā ti pure //
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
Mahābhārata
MBh, 1, 89, 1.3 yadvīryā yādṛśāścaiva yāvanto yatparākramāḥ /
MBh, 1, 158, 42.2 tat paśyed yādṛśaṃ cecchet tādṛśaṃ draṣṭum arhati //
MBh, 2, 17, 12.2 putrastu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati /
MBh, 2, 34, 22.1 dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaśca yādṛśaḥ /
MBh, 2, 35, 2.1 nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān /
MBh, 3, 7, 23.1 pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava /
MBh, 3, 10, 20.1 yādṛśo me sutaḥ pāṇḍus tādṛśo me 'si putraka /
MBh, 3, 13, 66.2 pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ //
MBh, 3, 176, 15.2 aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam //
MBh, 3, 197, 30.1 śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam /
MBh, 3, 213, 25.3 asyā devyāḥ patir nāsti yādṛśaṃ samprabhāṣate //
MBh, 3, 287, 3.3 yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam //
MBh, 3, 287, 3.3 yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam //
MBh, 3, 294, 32.1 yādṛśas te pitur varṇas tejaśca vadatāṃ vara /
MBh, 3, 298, 19.1 yad vaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam /
MBh, 4, 19, 14.1 varṇāvakāśam api me paśya pāṇḍava yādṛśam /
MBh, 4, 19, 14.2 yādṛśo me na tatrāsīd duḥkhe paramake tadā //
MBh, 4, 37, 7.1 yādṛśānyatra rūpāṇi saṃdṛśyante bahūnyapi /
MBh, 5, 3, 1.2 yādṛśaḥ puruṣasyātmā tādṛśaṃ samprabhāṣate /
MBh, 5, 36, 13.1 yādṛśaiḥ saṃvivadate yādṛśāṃścopasevate /
MBh, 5, 36, 13.1 yādṛśaiḥ saṃvivadate yādṛśāṃścopasevate /
MBh, 5, 75, 4.1 yādṛśe ca kule janma sarvarājābhipūjite /
MBh, 6, 46, 22.2 kṣapayiṣyati no nūnaṃ yādṛśo 'sya parākramaḥ //
MBh, 7, 3, 18.1 yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ /
MBh, 7, 32, 16.2 tādṛśo yādṛśo nānyaḥ śruto dṛṣṭo 'pi vā kvacit //
MBh, 7, 71, 28.2 yādṛśaṃ hi purā vṛttaṃ rāmarāvaṇayor mṛdhe //
MBh, 7, 95, 10.1 yādṛśāni nimittāni mama prādurbhavanti vai /
MBh, 7, 97, 10.2 yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ //
MBh, 7, 102, 47.2 yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi naḥ //
MBh, 7, 123, 25.3 yādṛśaṃ kṛtavān adya tvam ekaḥ śatrutāpanaḥ //
MBh, 7, 128, 18.2 yādṛśaṃ kṛtavān rājā putrastava viśāṃ pate //
MBh, 7, 139, 33.2 yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam //
MBh, 7, 142, 21.2 yādṛśaṃ hyabhavad rājañ jambhavāsavayoḥ purā //
MBh, 7, 151, 13.2 tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ //
MBh, 7, 165, 7.1 yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe /
MBh, 7, 169, 34.2 teṣām api hyadharmeṇa ceṣṭitaṃ śṛṇu yādṛśam //
MBh, 7, 172, 31.2 yādṛśaṃ droṇaputreṇa sṛṣṭam astram amarṣiṇā //
MBh, 8, 18, 47.1 yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam /
MBh, 8, 24, 8.3 varam anyaṃ vṛṇīdhvaṃ vai yādṛśaṃ samprarocate //
MBh, 8, 34, 14.2 bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham //
MBh, 8, 35, 51.2 yādṛśaṃ na kadāciddhi dṛṣṭapūrvaṃ na ca śrutam //
MBh, 8, 40, 56.2 cakruḥ sma tādṛśaṃ karma yādṛśaṃ vai kṛtaṃ raṇe //
MBh, 8, 40, 116.2 saṃjajñe yādṛśo drauṇeḥ kṛṣṇau saṃchādayiṣyataḥ //
MBh, 8, 44, 53.2 yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate //
MBh, 8, 51, 43.2 yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati //
MBh, 9, 2, 65.1 yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam /
MBh, 9, 6, 15.2 yādṛśaṃ me balaṃ bāhvoḥ saṃpad astreṣu yā ca me //
MBh, 9, 13, 8.2 yādṛśaṃ tatra pārthasya tāvakāḥ sampracakrire //
MBh, 9, 14, 30.3 yādṛśo vai purā vṛttaḥ śambarāmararājayoḥ //
MBh, 9, 25, 21.2 yādṛśaṃ samare pūrvaṃ jambhavāsavayor abhūt //
MBh, 10, 9, 38.2 yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān //
MBh, 12, 10, 16.2 kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam //
MBh, 12, 62, 8.1 yo yasmin kurute karma yādṛśaṃ yena yatra ca /
MBh, 12, 80, 19.1 nibodha daśahotṝṇāṃ vidhānaṃ pārtha yādṛśam /
MBh, 12, 86, 6.2 vakṣyāmi tu yathāmātyān yādṛśāṃśca kariṣyasi //
MBh, 12, 87, 33.2 yādṛśaṃ nagaraṃ rājā svayam āvastum arhati //
MBh, 12, 109, 24.2 na ca mātā na ca pitā tādṛśo yādṛśo guruḥ //
MBh, 12, 112, 52.2 śrutaśca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ //
MBh, 12, 143, 8.3 dṛṣṭo hi dharmo dharmiṣṭhair yādṛśo vihagottame //
MBh, 12, 149, 18.1 na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām /
MBh, 12, 149, 25.2 tiryagyoniṣvapi satāṃ snehaṃ paśyata yādṛśam //
MBh, 12, 168, 37.2 prājñaṃ mūḍhaṃ tathā śūraṃ bhajate yādṛśaṃ kṛtam //
MBh, 12, 180, 12.2 śarīre prāṇināṃ jīvaṃ jñātum icchāmi yādṛśam //
MBh, 12, 184, 4.2 yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalam āpyate //
MBh, 12, 274, 4.3 vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata //
MBh, 12, 279, 15.2 kurute yādṛśaṃ karma tādṛśaṃ pratipadyate //
MBh, 12, 279, 21.2 karoti yādṛśaṃ karma tādṛśaṃ pratipadyate //
MBh, 12, 282, 5.1 yādṛśena hi varṇena bhāvyate śuklam ambaram /
MBh, 12, 282, 17.2 yādṛśaṃ tādṛśaṃ nityam aśnāti phalam ūrjitam //
MBh, 12, 284, 27.2 kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam //
MBh, 12, 288, 32.1 yādṛśaiḥ saṃnivasati yādṛśāṃścopasevate /
MBh, 12, 288, 32.1 yādṛśaiḥ saṃnivasati yādṛśāṃścopasevate /
MBh, 12, 295, 27.2 sāmyam ekatvam āyāto yādṛśastādṛśastvaham //
MBh, 12, 308, 146.2 tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam //
MBh, 13, 6, 6.1 yādṛśaṃ vapate bījaṃ kṣetram āsādya karṣakaḥ /
MBh, 13, 19, 9.1 yad etad yādṛśaṃ caitad yathā caitat pravartitam /
MBh, 13, 34, 26.2 śatakratuḥ samabhavat paśya mādhava yādṛśam //
MBh, 13, 38, 8.1 viditāste striyo yāśca yādṛśāśca svabhāvataḥ /
MBh, 13, 51, 47.2 darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira //
MBh, 13, 53, 46.2 rājñaścāpi sabhāryasya dhairyaṃ paśyata yādṛśam //
MBh, 13, 73, 5.1 ye doṣā yādṛśāścaiva dvijayajñopaghātake /
MBh, 13, 101, 44.2 yathā yena yadā caiva pradeyā yādṛśāśca te //
MBh, 13, 104, 11.2 brahmasvarajasā dhvastaṃ bhuktvā māṃ paśya yādṛśam //
MBh, 13, 107, 20.3 yādṛśaṃ puruṣasyeha paradāropasevanam //
MBh, 13, 123, 9.1 sarvavidyastu cakṣuṣmān api yādṛśatādṛśaḥ /
MBh, 13, 123, 13.1 akartā caiva kartā ca labhate yasya yādṛśam /
MBh, 13, 130, 5.2 vānaprasthair idaṃ karma kartavyaṃ śṛṇu yādṛśam //
MBh, 13, 137, 25.3 yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam //
MBh, 14, 21, 1.3 nibodha daśahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 22, 1.3 subhage saptahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 23, 1.3 subhage pañcahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 25, 1.3 cāturhotravidhānasya vidhānam iha yādṛśam //
MBh, 14, 54, 25.1 yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai /
Manusmṛti
ManuS, 1, 42.1 yeṣāṃ tu yādṛśaṃ karma bhūtānām iha kīrtitam /
ManuS, 4, 134.2 yādṛśaṃ puruṣasyeha paradāropasevanam //
ManuS, 4, 254.1 yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam /
ManuS, 4, 254.1 yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam /
ManuS, 5, 34.2 yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ //
ManuS, 8, 61.1 yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ /
ManuS, 9, 9.1 yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham /
ManuS, 9, 35.3 yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite /
ManuS, 9, 159.1 yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtaran jalam /
ManuS, 12, 81.1 yādṛśena tu bhāvena yad yat karma niṣevate /
Rāmāyaṇa
Rām, Ay, 65, 24.1 śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane /
Rām, Ay, 87, 7.1 yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā /
Rām, Ay, 98, 41.1 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama /
Rām, Ār, 23, 6.1 yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ /
Rām, Ki, 15, 11.1 darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ /
Rām, Ki, 24, 26.1 rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ /
Rām, Su, 1, 105.2 dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān //
Rām, Su, 24, 26.1 yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu /
Rām, Yu, 16, 27.1 yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca /
Rām, Yu, 47, 28.2 yādṛśaṃ rākṣasendrasya vapur etat prakāśate //
Rām, Yu, 48, 62.3 yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam //
Rām, Utt, 9, 9.2 tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ //
Rām, Utt, 9, 17.2 śṛṇu tasmāt sutān bhadre yādṛśāñjanayiṣyasi //
Rām, Utt, 15, 19.2 yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute //
Rām, Utt, 18, 12.2 śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam //
Rām, Utt, 21, 2.2 vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam //
Rām, Utt, 60, 17.2 īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham //
Saundarānanda
SaundĀ, 13, 44.2 draṣṭavyaṃ bhūtato bhūtaṃ yādṛśaṃ ca yathā ca yat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 30.1 icchetāṃ yādṛśaṃ putraṃ tadrūpacaritāṃśca tau /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 60.2 yādṛśo 'sya suto bhavī tādṛśaḥ śrūyatām iti //
BKŚS, 17, 92.1 tad evaṃ yādṛśaṃ rūpaṃ yādṛśī cātidhīratā /
BKŚS, 20, 64.2 pādo me yādṛśo jātas tādṛśaḥ kasya kathyatām //
BKŚS, 21, 162.1 tenoktaṃ yādṛśaṃ pāpaṃ prāyaścittair apohyate /
BKŚS, 21, 162.2 pūjyānām eva tad buddham idaṃ budhyata yādṛśam //
BKŚS, 22, 77.2 ākāraś ca guṇāś cāsya dṛśyantāṃ yādṛśā iti //
BKŚS, 23, 73.2 dṛṣṭāḥ kena manuṣyeṣu yādṛśo bhavatām iti //
BKŚS, 25, 39.2 na kutaścin na kasyāṃcit kaścij jagati yādṛśaḥ //
Divyāvadāna
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 17, 409.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 411.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 413.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 415.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Matsyapurāṇa
MPur, 133, 47.1 yādṛśo'yaṃ rathaḥ kᄆpto yuṣmābhirmama sattamāḥ /
MPur, 145, 14.2 mānuṣasya śarīrasya saṃniveśastu yādṛśaḥ //
MPur, 145, 63.2 ṛṣīṇāṃ yādṛśatvaṃ hi tadvakṣyāmīha lakṣaṇam //
Nāradasmṛti
NāSmṛ, 2, 3, 3.1 samo 'tirikto hīno vā yatrāṃśo yasya yādṛśaḥ /
Nāṭyaśāstra
NāṭŚ, 2, 44.2 yādṛśaṃ diśi yasyāṃ tu daivataṃ parikalpitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 24, 8.0 rūpāṇi yāvanti yādṛśāni cecchati tāvanti tādṛśāni ca karoti //
Suśrutasaṃhitā
Su, Sū., 46, 208.1 yasya yasya phalasyeha vīryaṃ bhavati yādṛśam /
Su, Śār., 2, 26.1 pūrvaṃ paśyedṛtusnātā yādṛśaṃ naramaṅganā /
Su, Utt., 64, 3.1 sūtrasthāne samuddiṣṭaḥ svastho bhavati yādṛśaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.65 tad evaṃ pradhānasādhanānuguṇaṃ satkāryam upapādya yādṛśaṃ tat pradhānaṃ sādhanīyaṃ tādṛśam ādarśayituṃ vivekajñānopayogi vyaktāvyaktavairūpyaṃ tāvad āha //
Tantrākhyāyikā
TAkhy, 2, 380.2 yādṛśaiḥ saṃnivasate yādṛśāṃś copasevate /
TAkhy, 2, 380.2 yādṛśaiḥ saṃnivasate yādṛśāṃś copasevate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 2, 2.0 na hi yādṛśamasmadvijñānaṃ vartamānāvyavahitasambaddhārthaviṣayaṃ tādṛśameva bhagavato vijñānam //
Viṣṇupurāṇa
ViPur, 3, 7, 19.2 kathaya mama vibho samastadhāturbhavati hareḥ khalu yādṛśo 'sya bhaktaḥ //
ViPur, 5, 27, 23.1 athavā yādṛśaḥ sneho mama yādṛgvapustava /
Viṣṇusmṛti
ViSmṛ, 51, 62.2 yādṛśaṃ bhavati pretya vṛthā māṃsāni khādataḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 18.1 nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ /
BhāgPur, 11, 1, 9.1 yannimittaḥ sa vai śāpo yādṛśo dvijasattama /
BhāgPur, 11, 2, 44.2 atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām /
BhāgPur, 11, 11, 32.1 jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ /
BhāgPur, 11, 14, 31.2 yathā tvām aravindākṣa yādṛśaṃ vā yadātmakam /
Bhāratamañjarī
BhāMañj, 5, 582.2 viditaḥ sarvavīrāṇāṃ yādṛśaḥ phalguno rathaḥ //
Kathāsaritsāgara
KSS, 3, 6, 204.2 yādṛśe bhavatā pūrvam āryatātasya kārite //
KSS, 6, 1, 134.1 kiṃca sattvādhikaṃ karma devī yannāma yādṛśam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 166.2 yādṛśaṃ padmanābhasya dinaṃ pātakahānidam //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 2.1 yadyathā yādṛśaṃ yāvatkāryaṃ tatkāraṇaṃ tathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 26.0 viruddhaścāyaṃ hetuḥ yādṛśo hi ghaṭādeḥ kartā kulālādiḥ kleśādibhāg anīśo vinaśvaraśca tādṛk jagato'pi kartā prāpnoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 24.0 viśeṣaiḥ atra na tvagdoṣāḥ aparirakṣaṇakṛtā yādṛśeṣu spraṣṭā aparirakṣaṇakṛtā kvacit bhedaiḥ //
Rasādhyāya
RAdhy, 1, 15.2 yādṛśā ca tarā dugdhe tadrūpe dve kapālike //
RAdhy, 1, 479.1 yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā /
Rasārṇava
RArṇ, 18, 64.1 yādṛśaṃ vimale jīrṇe tādṛśaṃ hemamākṣike /
Tantrasāra
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 1.0 yādṛśo 'sāv alpapadair upadiṣṭa āyurvedastamāha hetvityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
Bhāvaprakāśa
BhPr, 6, 2, 42.1 yasya yasya phalasyeha vīryaṃ bhavati yādṛśam /
Dhanurveda
DhanV, 1, 47.1 guṇānāṃ lakṣaṇaṃ vakṣye yādṛśaṃ kārayedguṇam /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 19.3 kriyate yādṛśaṃ karma phalaṃ bhavati tādṛśam //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 4, 90.1 yādṛśaste pitā tādṛśaste 'haṃ mantavyaḥ //
SDhPS, 4, 95.1 yādṛśo me putra aurasas tādṛśastvaṃ mama adyāgreṇa bhavasi //
SDhPS, 4, 106.2 yādṛśa eva ahamasya dravyasya svāmī tādṛśastvamapi //
SDhPS, 5, 34.2 tathāgata eva kāśyapa tān sattvāṃstathā jānāti ye ca te yathā ca te yādṛśāśca te //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 48.2 yasya yasya hi yā bhaktirvijñānaṃ yasya yādṛśam //
SkPur (Rkh), Revākhaṇḍa, 21, 52.2 yādṛśo 'yaṃ naraśreṣṭha parvato 'marakaṇṭakaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 90.2 viśvāso naiva kartavyo yādṛśe tādṛśe nare /