Occurrences

Baudhāyanadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā vā /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
Mahābhārata
MBh, 1, 158, 42.2 tat paśyed yādṛśaṃ cecchet tādṛśaṃ draṣṭum arhati //
MBh, 2, 35, 2.1 nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān /
MBh, 3, 176, 15.2 aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam //
MBh, 3, 197, 30.1 śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam /
MBh, 7, 97, 10.2 yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ //
MBh, 7, 128, 18.2 yādṛśaṃ kṛtavān rājā putrastava viśāṃ pate //
MBh, 8, 34, 14.2 bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham //
MBh, 9, 13, 8.2 yādṛśaṃ tatra pārthasya tāvakāḥ sampracakrire //
MBh, 12, 62, 8.1 yo yasmin kurute karma yādṛśaṃ yena yatra ca /
MBh, 12, 87, 33.2 yādṛśaṃ nagaraṃ rājā svayam āvastum arhati //
MBh, 12, 279, 15.2 kurute yādṛśaṃ karma tādṛśaṃ pratipadyate //
MBh, 12, 279, 21.2 karoti yādṛśaṃ karma tādṛśaṃ pratipadyate //
MBh, 12, 308, 146.2 tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam //
MBh, 13, 6, 6.1 yādṛśaṃ vapate bījaṃ kṣetram āsādya karṣakaḥ /
MBh, 13, 123, 13.1 akartā caiva kartā ca labhate yasya yādṛśam /
Manusmṛti
ManuS, 9, 159.1 yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtaran jalam /
Rāmāyaṇa
Rām, Utt, 15, 19.2 yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute //
Rām, Utt, 18, 12.2 śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam //
Rām, Utt, 21, 2.2 vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 162.2 pūjyānām eva tad buddham idaṃ budhyata yādṛśam //
Divyāvadāna
Divyāv, 17, 409.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 413.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 415.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //