Occurrences

Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 9, 6, 11.0 namo yāmyāya ca kṣemyāya ca //
Mānavagṛhyasūtra
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 3, 16, 6.0 evaṃ vāruṇād bhuvaṃgād vā yāmyāt saumyād ārabhya paryagnyādhāvasrutī syātām //
VaikhGS, 3, 17, 10.0 yamo dādhāra namaste nirṛtaya iti dvau yāmyau //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 7.0 nama indrāyaindrebhyaś ca namo yamāya yāmyebhyaś ca namo varuṇāya vāruṇebhyaś ca namaḥ somāya saumyebhyaś ca namo bṛhaspataye bārhaspatyebhyaś ca //
Arthaśāstra
ArthaŚ, 2, 4, 19.1 brāhmaindrayāmyasaināpatyāni dvārāṇi //
Carakasaṃhitā
Ca, Śār., 4, 37.4 lekhāsthavṛttaṃ prāptakāriṇam asaṃprahāryam utthānavantaṃ smṛtimantam aiśvaryalambhinaṃ vyapagatarāgerṣyādveṣamohaṃ yāmyaṃ vidyāt /
Mahābhārata
MBh, 1, 165, 40.10 āgneyaṃ vāruṇaṃ caindraṃ yāmyaṃ vāyavyam eva ca /
MBh, 2, 7, 26.2 śatakrator mahārāja yāmyāṃ śṛṇu mamānagha //
MBh, 2, 9, 1.3 pramāṇena yathā yāmyā śubhaprākāratoraṇā //
MBh, 2, 69, 16.1 aindre jaye dhṛtamanā yāmye kopavidhāraṇe /
MBh, 2, 71, 7.1 dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṃ pate /
MBh, 2, 71, 21.2 sāmāni gāyan yāmyāni purato yāti bhārata //
MBh, 4, 59, 21.2 kauberaṃ vāruṇaṃ caiva yāmyaṃ vāyavyam eva ca /
MBh, 5, 166, 33.1 yāmyaśca vāruṇaścaiva gadāścograpradarśanāḥ /
MBh, 7, 132, 29.2 vāruṇaṃ yāmyam āgneyaṃ tvāṣṭraṃ sāvitram eva ca /
MBh, 7, 172, 67.3 aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ maitraṃ tvāṣṭraṃ karma saumyaṃ ca tubhyam //
MBh, 9, 49, 27.2 pitṛlokācca taṃ yāntaṃ yāmyaṃ lokam apaśyata //
MBh, 11, 7, 15.2 yāmyam āhū rathaṃ hyenaṃ muhyante yena durbudhāḥ //
MBh, 13, 78, 13.2 suvratāṃ vastrasaṃvītāṃ yāmyaloke mahīyate //
MBh, 13, 79, 11.2 pradāya tāṃ gāhati durvigāhyāṃ yāmyāṃ sabhāṃ vītabhayo manuṣyaḥ //
MBh, 14, 8, 14.1 yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca /
Manusmṛti
ManuS, 8, 173.2 varteta yāmyayā vṛttyā jitakrodho jitendriyaḥ //
Rāmāyaṇa
Rām, Ay, 95, 27.2 diśaṃ yāmyām abhimukho rudan vacanam abravīt //
Rām, Ki, 60, 11.1 na dig vijñāyate yāmyā nāgneyā na ca vāruṇī /
Rām, Su, 25, 20.2 kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati //
Rām, Yu, 59, 90.2 yāmyenāstreṇa saṃkruddho yojayāmāsa sāyakam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 6.2 divottarāmukhaḥ kuryād rātrau yāmyahariṅmukhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 42.2 yaḥ prayāti diśaṃ yāmyāṃ maraṇaṃ tasya yakṣmaṇā //
AHS, Utt., 36, 31.2 yāmyāgneyamaghāśleṣāviśākhāpūrvanairṛte //
Liṅgapurāṇa
LiPur, 1, 49, 23.2 yathā pūrvau tathā yāmyāvetau paścimataḥ śritau //
LiPur, 1, 83, 23.1 yāmyamāsādya vai lokaṃ yamena saha modate /
LiPur, 1, 98, 11.1 daityāś ca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ /
LiPur, 2, 3, 84.2 vāruṇaṃ yāmyam āgneyam aindraṃ kauberameva ca //
LiPur, 2, 25, 12.1 aindre caindrāgramāvāhya yāmya evaṃ vidhīyate /
LiPur, 2, 27, 53.1 bhadrāmāgneyacakre tu yāmye tu kanakāṇḍajām /
LiPur, 2, 27, 56.1 yāmyapāvakayormadhye laghimāṃ kamale nyaset /
LiPur, 2, 50, 28.1 sthāpayenmadhyadeśe tu aindre yāmye ca vāruṇe /
Matsyapurāṇa
MPur, 74, 8.2 yāmye divākarāyeti vidhātra iti nairṛte //
MPur, 83, 22.1 yāmyena gandhamadanaśca niveśanīyo godhūmasaṃcayamayaḥ kaladhautayuktaḥ /
MPur, 93, 129.1 yajurvidaṃ tathā yāmye paścime sāmavedinam /
MPur, 98, 4.2 nama uṣṇārciṣe yāmye namo ṛṅmaṇḍalāya ca //
MPur, 150, 7.2 jagrāha vāmahastena yāmyaṃ dānavanandanaḥ //
MPur, 150, 30.1 yāmyānāṃ kiṃkarāṇāṃ tu sahasraṃ niṣpipeṣa ha /
Suśrutasaṃhitā
Su, Sū., 29, 14.2 yāmyāṃ diśaṃ prāñjalayo viṣamaikapade sthitāḥ //
Su, Śār., 4, 86.2 rāgamohamadadveṣair varjito yāmyasattvavān //
Sūryasiddhānta
SūrSiddh, 2, 63.1 yāmyakrāntau viparyaste dviguṇe tu dinakṣape /
Viṣṇupurāṇa
ViPur, 2, 8, 9.1 vasvokasārā śakrasya yāmyā saṃyamanī tathā /
ViPur, 3, 11, 112.1 prācyāṃ diśi śiraḥ śastaṃ yāmyāyāmathavā nṛpa /
ViPur, 6, 5, 42.1 kleśād utkrāntim āpnoti yāmyakiṃkarapīḍitaḥ /
ViPur, 6, 5, 44.1 yāmyakiṃkarapāśādigrahaṇaṃ daṇḍatāḍanam /
Viṣṇusmṛti
ViSmṛ, 20, 39.2 jāyāvarjaṃ hi sarvasya yāmyaḥ panthā virudhyate //
ViSmṛ, 43, 32.2 yāmyaṃ panthānam āsādya duḥkham aśnanti dāruṇam //
ViSmṛ, 64, 42.1 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
Garuḍapurāṇa
GarPur, 1, 48, 29.2 aiśānyāṃ pūjayedyāmye astreṇaiva ca vardhanīm //
GarPur, 1, 89, 41.2 tathā barhiṣadaḥ pāntu yāmyāṃ me pitaraḥ sadā /
Kṛṣiparāśara
KṛṣiPar, 1, 31.1 saumyavāruṇayorvṛṣṭiravṛṣṭiḥ pūrvayāmyayoḥ /
KṛṣiPar, 1, 171.1 viṣṇupūrvāviśākhāsu yāmyaraudrānilāhiṣu /
KṛṣiPar, 1, 239.1 yāmyāvartena dhānyānāṃ māpanaṃ vyayakārakam /
Rasaratnasamuccaya
RRS, 7, 3.2 vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //
Rasendracūḍāmaṇi
RCūM, 3, 3.2 vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //
Tantrāloka
TĀ, 8, 242.2 agnīśasaumyayāmyāpyapūrvanairṛtagāstu tāḥ //
Ānandakanda
ĀK, 1, 21, 7.2 yāmyadvāraṃ tṛtīye tu pratyagdvāraṃ vidhīyate //
Gheraṇḍasaṃhitā
GherS, 2, 23.1 tatra yāmyaṃ kūrparaṃ ca yāmyakare ca vaktrakam /
GherS, 2, 23.1 tatra yāmyaṃ kūrparaṃ ca yāmyakare ca vaktrakam /
GherS, 2, 28.2 pādadaṇḍena yāmyena veṣṭayed vāmapādakam /
GherS, 2, 36.1 vāmorumūladeśe ca yāmyaṃ pādaṃ nidhāya tu /
GherS, 2, 38.1 yāmyagulphe pāyumūlaṃ vāmabhāge padetaram /
GherS, 3, 6.2 yāmyapādaṃ prasāryātha karābhyāṃ dhṛtapadāṅguliḥ //
Haribhaktivilāsa
HBhVil, 1, 204.2 prāk pratyag agrā rekhāḥ syuḥ pañca yāmyottarāgragāḥ /
HBhVil, 2, 216.2 mṛtyuñjayavidhānena yāmyena snāpanaṃ tathā //
HBhVil, 3, 246.2 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 28.2 tyaktvodīcīṃ diśaṃ sarve yāmo yāmyāmanuttamām //
SkPur (Rkh), Revākhaṇḍa, 28, 118.1 aindraṃ vāhnaṃ ca kauberaṃ vāyavyaṃ yāmyameva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 141.2 tasya yāmyavibhāge ca tīrthaṃ vai capaleśvaram //
SkPur (Rkh), Revākhaṇḍa, 29, 44.1 tathāmareśvare yāmye liṅgaṃ vai capaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 49, 14.2 tasya yāmye diśo bhāge svayaṃ devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 42.1 yāmyāśāṃ prasthito rājā pādacārī mahīpate /
SkPur (Rkh), Revākhaṇḍa, 56, 4.1 asti vindhyo nago nāma yāmyāśāyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 56, 32.2 udagyāmyeṣu tīrtheṣu tīrthāttīrthaṃ jagāma sā //
SkPur (Rkh), Revākhaṇḍa, 58, 24.2 madanariputaṭinyā yāmyakūlasthitasya prabaladuritakandocchedakuddālakalpam //
SkPur (Rkh), Revākhaṇḍa, 92, 23.1 kārpāsaṃ yāmyabhāgaṃ tu navanītaṃ tu nairṛte /
SkPur (Rkh), Revākhaṇḍa, 92, 28.1 ete ghorā yāmyaloke śrūyante dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 99, 13.3 yāmye tasyāstaṭe puṇye snānaṃ kuru yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 100, 5.2 piṇḍikāṃ cāpyavaṣṭabhya yāmyāmāśāṃ ca saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 2.1 kauberaṃ vāruṇaṃ yāmyaṃ vāyavyaṃ tu tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 181, 35.1 indraṃ candraṃ tathādityair yāmyavāruṇamārutaiḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 13.2 gabhastipatirvai yāmye tvaṣṭā nairṛtadiṅmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 21.2 vasanti yāmyatīre ye lokaṃ te yānti vaiṣṇavam //