Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 9, 24.1 sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham /
BhāgPur, 1, 13, 15.2 yāvaddadhāra śūdratvaṃ śāpādvarṣaśataṃ yamaḥ //
BhāgPur, 1, 16, 8.1 na kaścin mriyate tāvadyāvad āsta ihāntakaḥ /
BhāgPur, 1, 18, 5.2 yāvadīśo mahān urvyām ābhimanyava ekarāṭ //
BhāgPur, 1, 19, 21.1 sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya /
BhāgPur, 2, 2, 12.2 īkṣeta cintāmayam enam īśvaraṃ yāvan mano dhāraṇayāvatiṣṭhate //
BhāgPur, 2, 2, 13.1 ekaikaśo 'ṅgāni dhiyānubhāvayet pādādi yāvaddhasitaṃ gadābhṛtaḥ /
BhāgPur, 2, 2, 14.1 yāvan na jāyeta parāvare 'smin viśveśvare draṣṭari bhaktiyogaḥ /
BhāgPur, 2, 9, 29.1 yāvat sakhā sakhyuriveśa te kṛtaḥ prajāvisarge vibhajāmi bho janam /
BhāgPur, 3, 1, 20.1 itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam /
BhāgPur, 3, 5, 48.1 yāvad baliṃ te 'ja harāma kāle yathā vayaṃ cānnam adāma yatra /
BhāgPur, 3, 9, 6.2 tāvan mamety asadavagraha ārtimūlaṃ yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ //
BhāgPur, 3, 9, 9.1 yāvat pṛthaktvam idam ātmana indriyārthamāyābalaṃ bhagavato jana īśa paśyet /
BhāgPur, 3, 9, 26.3 yāvan manovacaḥ stutvā virarāma sa khinnavat //
BhāgPur, 3, 11, 9.2 svarṇamāṣaiḥ kṛtacchidraṃ yāvat prasthajalaplutam //
BhāgPur, 3, 11, 24.2 yāvad dinaṃ bhagavato manūn bhuñjaṃś caturdaśa //
BhāgPur, 3, 18, 25.1 na yāvad eṣa vardheta svāṃ velāṃ prāpya dāruṇaḥ /
BhāgPur, 3, 22, 19.1 ato bhajiṣye samayena sādhvīṃ yāvat tejo bibhṛyād ātmano me /
BhāgPur, 3, 28, 4.1 ahiṃsā satyam asteyaṃ yāvadarthaparigrahaḥ /
BhāgPur, 3, 28, 18.2 dhyāyed devaṃ samagrāṅgaṃ yāvan na cyavate manaḥ //
BhāgPur, 3, 28, 38.1 deho 'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ /
BhāgPur, 3, 29, 25.2 yāvan na veda svahṛdi sarvabhūteṣv avasthitam //
BhāgPur, 4, 7, 31.2 naitat svarūpaṃ bhavato 'sau padārthabhedagrahaiḥ puruṣo yāvad īkṣet /
BhāgPur, 4, 8, 29.2 daivopasāditaṃ yāvad vīkṣyeśvaragatiṃ budhaḥ //
BhāgPur, 4, 16, 14.2 vartate bhagavānarko yāvattapati gogaṇaiḥ //
BhāgPur, 4, 17, 11.2 yāvanna naṅkṣyāmaha ujjhitorjā vārtāpatistvaṃ kila lokapālaḥ //
BhāgPur, 4, 23, 12.2 tāvanna yogagatibhiryatirapramatto yāvadgadāgrajakathāsu ratiṃ na kuryāt //
BhāgPur, 8, 6, 19.2 kālenānugṛhītaistairyāvadvo bhava ātmanaḥ //
BhāgPur, 10, 1, 22.2 sa yāvadurvyā bharamīśvareśvaraḥ svakālaśaktyā kṣapayaṃścaredbhuvi //
BhāgPur, 10, 1, 48.1 mṛtyurbuddhimatāpohyo yāvadbuddhibalodayam /
BhāgPur, 10, 1, 52.1 evaṃ vimṛśya taṃ pāpaṃ yāvadātmanidarśanam /
BhāgPur, 10, 4, 22.1 yāvaddhato 'smi hantāsmītyātmānaṃ manyate 'svadṛk /
BhāgPur, 11, 8, 21.2 na jayed rasanaṃ yāvaj jitaṃ sarvaṃ jite rase //
BhāgPur, 11, 9, 29.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
BhāgPur, 11, 10, 26.1 tāvat sa modate svarge yāvat puṇyaṃ samāpyate /
BhāgPur, 11, 10, 32.1 yāvat syād guṇavaiṣamyaṃ tāvan nānātvam ātmanaḥ /
BhāgPur, 11, 10, 32.2 nānātvam ātmano yāvat pāratantryaṃ tadaiva hi //
BhāgPur, 11, 10, 33.1 yāvad asyāsvatantratvaṃ tāvad īśvarato bhayam /
BhāgPur, 11, 13, 6.2 tato dharmas tato jñānaṃ yāvat smṛtir apohanam //
BhāgPur, 11, 13, 30.1 yāvan nānārthadhīḥ puṃso na nivarteta yuktibhiḥ /
BhāgPur, 11, 13, 37.1 deho 'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ /
BhāgPur, 11, 17, 30.2 vidyā samāpyate yāvad bibhrad vratam akhaṇḍitam //
BhāgPur, 11, 18, 39.2 yāvad brahma vijānīyān mām eva gurum ādṛtaḥ //
BhāgPur, 11, 20, 9.2 matkathāśravaṇādau vā śraddhā yāvan na jāyate //
BhāgPur, 11, 20, 22.2 bhavāpyayāv anudhyāyen mano yāvat prasīdati //