Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 35.1 yāvat sthāsyanti girayaḥ saritaś ca mahītale /
Rām, Bā, 2, 36.1 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati /
Rām, Bā, 19, 5.2 yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ //
Rām, Bā, 38, 14.2 yāvat turagasaṃdarśas tāvat khanata medinīm //
Rām, Bā, 38, 16.1 iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam /
Rām, Bā, 43, 4.1 sāgarasya jalaṃ loke yāvat sthāsyati pārthiva /
Rām, Bā, 48, 16.2 trayāṇām api lokānāṃ yāvad rāmasya darśanam //
Rām, Bā, 59, 28.1 yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ /
Rām, Bā, 60, 8.2 ānayasva paśuṃ śīghraṃ yāvat karma pravartate //
Rām, Bā, 64, 8.1 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ /
Rām, Ay, 4, 20.1 tad yāvad eva me ceto na vimuhyati rāghava /
Rām, Ay, 4, 25.1 viproṣitaś ca bharato yāvad eva purād itaḥ /
Rām, Ay, 9, 31.1 uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam /
Rām, Ay, 10, 12.2 yāvad āvartate cakraṃ tāvatī me vasuṃdharā //
Rām, Ay, 16, 42.1 yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran /
Rām, Ay, 16, 51.1 yāvan mātaram āpṛcche sītāṃ cānunayāmy aham /
Rām, Ay, 18, 8.1 yāvad eva na jānāti kaścid artham imaṃ naraḥ /
Rām, Ay, 21, 10.1 yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ /
Rām, Ay, 29, 14.2 kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ //
Rām, Ay, 29, 19.2 aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama //
Rām, Ay, 29, 24.3 parikṣipasi daṇḍena yāvat tāvad avāpsyasi //
Rām, Ay, 37, 1.1 yāvat tu niryatas tasya rajorūpam adṛśyata /
Rām, Ay, 37, 2.1 yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam /
Rām, Ay, 41, 19.1 yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu /
Rām, Ay, 85, 49.2 māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha //
Rām, Ay, 92, 4.1 yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam /
Rām, Ay, 92, 5.1 yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam /
Rām, Ay, 92, 6.1 yāvan na caraṇau bhrātuḥ pārthivavyañjanānvitau /
Rām, Ay, 92, 7.1 yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ /
Rām, Ay, 97, 18.1 yāvat pitari dharmajña gauravaṃ lokasatkṛte /
Rām, Ay, 103, 13.2 āryaṃ pratyupavekṣyāmi yāvan me na prasīdati //
Rām, Ay, 103, 14.2 śeṣye purastāc chālāyā yāvan na pratiyāsyati //
Rām, Ār, 4, 15.2 yāvaj jānāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe //
Rām, Ār, 4, 18.1 ihopayāty asau rāmo yāvan māṃ nābhibhāṣate /
Rām, Ār, 4, 31.2 yāvaj jahāmi gātrāṇi jīrṇāṃ tvacam ivoragaḥ //
Rām, Ār, 7, 8.1 aviṣahyātapo yāvat sūryo nātivirājate /
Rām, Ār, 41, 46.1 yāvad gacchāmi saumitre mṛgam ānayituṃ drutam /
Rām, Ār, 41, 48.1 yāvat pṛṣatam ekena sāyakena nihanmy aham /
Rām, Ār, 60, 19.2 yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham //
Rām, Ār, 61, 14.2 yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam //
Rām, Ār, 67, 28.1 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ /
Rām, Ār, 68, 19.2 yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama //
Rām, Ki, 8, 43.1 hṛṣṭaḥ kathaya viśrabdho yāvad āropyate dhanuḥ /
Rām, Ki, 9, 13.2 yāvad atra praviśyāhaṃ nihanmi samare ripum //
Rām, Ki, 10, 13.2 biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham //
Rām, Ki, 10, 28.1 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam /
Rām, Ki, 14, 10.2 vālī vinihato yāvad vane pāṃsuṣu veṣṭate //
Rām, Ki, 52, 24.2 yāvan na ghātayed rājā sarvān pratigatān itaḥ /
Rām, Ki, 60, 4.2 raviḥ syād anuyātavyo yāvad astaṃ mahāgirim //
Rām, Ki, 66, 30.1 sthāsyāmaścaikapādena yāvadāgamanaṃ tava /
Rām, Su, 2, 29.1 yāvajjānāmi vaidehīṃ yadi jīvati vā na vā /
Rām, Su, 11, 52.1 yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm /
Rām, Su, 22, 29.2 yāvanna te vyatikrāmet tāvat sukham avāpnuhi //
Rām, Su, 34, 29.2 tāvaddhyahaṃ dūta jijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya //
Rām, Su, 35, 7.1 sa vācyaḥ saṃtvarasveti yāvad eva na pūryate /
Rām, Su, 56, 121.2 yāvanna harayo vīrā vidhamanti balaṃ tava //
Rām, Yu, 2, 11.1 seturbaddhaḥ samudre ca yāvallaṅkāsamīpataḥ /
Rām, Yu, 9, 17.1 yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām /
Rām, Yu, 9, 18.1 yāvat sughorā mahatī durdharṣā harivāhinī /
Rām, Yu, 15, 7.2 grāhā na prahariṣyanti yāvat senā tariṣyati //
Rām, Yu, 36, 33.1 athavā rakṣyatāṃ rāmo yāvat saṃjñāviparyayaḥ /
Rām, Yu, 36, 35.2 yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmyaham //
Rām, Yu, 56, 17.1 vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ /
Rām, Yu, 57, 64.1 yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ /
Rām, Yu, 57, 66.1 yāvad utpāṭayāmāsur vṛkṣāñśailān vanaukasaḥ /
Rām, Yu, 71, 15.3 sasainyāstatra gacchāmo yāvat tanna samāpyate //
Rām, Yu, 73, 3.2 abhidravāśu yāvad vai naitat karma samāpyate //
Rām, Yu, 88, 53.2 sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati //
Rām, Yu, 89, 34.2 yāvad astaṃ na yātyeṣa kṛtakarmā divākaraḥ //
Rām, Yu, 93, 9.1 nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ /
Rām, Yu, 113, 17.2 yāvanna dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi //
Rām, Yu, 116, 11.1 yāvad āvartate cakraṃ yāvatī ca vasuṃdharā /
Rām, Utt, 11, 27.2 kiṃ tu tāvat pratīkṣasva pitur yāvannivedaye //
Rām, Utt, 18, 25.2 yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi //
Rām, Utt, 22, 24.1 muñca māṃ sādhu dharmajña yāvad enaṃ nihanmyaham /
Rām, Utt, 29, 6.2 parasainyasya madhyena yāvadantaṃ nayasva mām //
Rām, Utt, 29, 9.2 dviḥ khalu tvāṃ bravīmyadya yāvadantaṃ nayasva mām //
Rām, Utt, 39, 16.1 yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale /
Rām, Utt, 39, 18.2 lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā //
Rām, Utt, 39, 19.1 cariṣyati kathā yāvallokān eṣā hi māmikā /
Rām, Utt, 44, 11.2 patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate //
Rām, Utt, 53, 8.1 yāvat suraiśca vipraiśca na virudhyer mahāsura /
Rām, Utt, 53, 14.1 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te /
Rām, Utt, 60, 17.2 īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham //
Rām, Utt, 75, 13.2 yāvallokā dhariṣyanti tāvad asya vaśānugāḥ //
Rām, Utt, 78, 24.2 tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi //
Rām, Utt, 83, 10.2 chandato dehi viśrabdho yāvat tuṣyanti yācakāḥ /
Rām, Utt, 85, 11.2 tataḥ prabhṛti sargāṃśca yāvadviṃśatyagāyatām //
Rām, Utt, 85, 20.2 pratiṣṭhā jīvitaṃ yāvat tāvad rājañśubhāśubham //
Rām, Utt, 98, 22.1 yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa /
Rām, Utt, 98, 25.1 matkathāḥ pracariṣyanti yāvalloke harīśvara /