Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 112.1 evaṃ yāvatsahasrāre niḥsaṃkhyāre 'pi vā prabhuḥ /
TĀ, 2, 15.1 kiṃ ca yāvadidaṃ bāhyamāntaropāyasaṃmatam /
TĀ, 3, 221.2 ā ityavarṇādityādiyāvadvaisargikī kalā //
TĀ, 3, 276.1 yāvadante paraṃ tattvaṃ samastāvaraṇordhvagam /
TĀ, 4, 5.1 tataḥ sphuṭataro yāvadante sphuṭatamo bhavet /
TĀ, 4, 16.2 prerya tena nayettāvad yāvat padam anāmayam //
TĀ, 4, 136.1 somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ /
TĀ, 4, 140.1 ata ūrdhvaṃ punaryāti yāvadbrahmātmakaṃ padam /
TĀ, 4, 143.1 evaṃ śrotre 'pi vijñeyaṃ yāvatpādāntagocaram /
TĀ, 4, 143.2 pādāṅguṣṭhātsamārabhya yāvadbrahmāṇḍadarśanam //
TĀ, 5, 100.1 tāvadyāvad arāve sā rāvāllīyeta rāviṇī /
TĀ, 5, 104.1 nidrāyate purā yāvanna rūḍhaḥ saṃvidātmani /
TĀ, 6, 195.1 yāvatkurvīta tuṭyāderyuktāṅgulavibhāgataḥ /
TĀ, 6, 201.1 vāmetarodaksavyānyair yāvat saṃkrāntipañcakam /
TĀ, 6, 209.2 samāne 'pi tuṭeḥ pūrvaṃ yāvatṣaṣṭyabdagocaram //
TĀ, 6, 237.2 krūre saumye vilomena hādi yāvadapaścimam //
TĀ, 7, 25.2 saukṣmyasya cāvadhirjñānaṃ yāvattiṣṭhati sa kṣaṇaḥ //
TĀ, 7, 27.1 tadabhāvaśca no tāvadyāvattatrākṣavartmani /
TĀ, 7, 31.2 spandāntaraṃ na yāvattaduditaṃ tāvadeva saḥ //
TĀ, 7, 36.2 tasmātspandāntaraṃ yāvannodiyāttāvadekakam //
TĀ, 7, 46.1 padamantreṣu sarveṣu yāvattatpadaśaktigam /
TĀ, 7, 53.2 vyutthāya yāvadviśrāmyettāvaccārodayo hyayam //
TĀ, 8, 349.2 ityaṣṭau paripāṭyā yāvaddhāmāni yāti gururekaḥ //
TĀ, 9, 4.1 evaṃ jalāditattveṣu vācyaṃ yāvatsadāśive /
TĀ, 11, 13.1 prāhurāvaraṇaṃ tacca śaktyantaṃ yāvadasti hi /
TĀ, 11, 39.2 tena ṣaṭtriṃśato yāvadekatattvavidhirbhavet //
TĀ, 11, 79.2 yāvaddhāmani saṃketanikārakalanojjhite //
TĀ, 11, 109.2 yāvadante cidasmīti nirvṛttā bhairavātmatā //
TĀ, 16, 5.1 tasmādyathātathā yāgaṃ yāvaccakreṇa saṃmitam /
TĀ, 16, 24.2 vahnisthe ca krameṇetthaṃ yāvatsvasminsvavāmataḥ //
TĀ, 16, 232.1 niṣkale padamekārṇaṃ yāvattrīṇi tu pārthive /
TĀ, 16, 265.1 yāvadbālasya saṃvittirakṛtrimavimarśane /
TĀ, 17, 64.2 āhvānādyakhilaṃ yāvattejasyasya vimiśraṇam //
TĀ, 17, 87.2 khamivātiṣṭhate yāvatpraśāntaṃ tāvaducyate //
TĀ, 17, 90.2 tiṣṭhettāvadanudvigno yāvadājyakṣayo bhavet //
TĀ, 17, 119.2 yāvattritattvasaṃśuddhau syādviṃśatiguṇā tataḥ //
TĀ, 21, 25.3 yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ //