Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 35.0 na cāsyā amanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 1, 100.0 yāvat paśyati sthorāṃ lardayantaṃ sārtham //
Divyāv, 1, 106.0 sa sārthastāvad gato yāvatprabhātam //
Divyāv, 1, 111.0 yāvat tatrāpi nāsti //
Divyāv, 1, 117.0 āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati //
Divyāv, 1, 122.0 taistāvadākulīkṛtau yāvad bhāṇḍaṃ pratiśāmitam //
Divyāv, 1, 132.0 śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva //
Divyāv, 1, 137.0 te saṃbhrāntā ākulībhūtāḥ smṛtibhraṣṭā unmārgeṇa samprasthitāḥ yāvad anyatamāśāṭavīṃ praviṣṭāḥ //
Divyāv, 1, 143.0 yāvat paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca //
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 161.0 asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ nirgacchan sa samprasthito yāvat tenāsau puruṣo dṛṣṭaḥ //
Divyāv, 1, 165.0 yāvadaparaṃ paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca //
Divyāv, 1, 184.0 yāvat tenāsau puruṣo dṛṣṭaḥ //
Divyāv, 1, 188.0 yāvat paśyati sūryasyāstagamanakāle vimānaṃ catasro 'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ //
Divyāv, 1, 195.0 sa tasmin vimāne tāvat sthito yāvat sūryasyābhyudgamanakālasamayaḥ //
Divyāv, 1, 201.0 taistaṃ puruṣam avamūrdhakaṃ pātayitvā tāvat pṛṣṭhavaṃśān utpāṭyotpāṭya bhakṣito yāvat sūryasyāstagamanakālasamayaḥ //
Divyāv, 1, 234.0 yāvat sūryasyābhyudgamanakālasamaye paśyati aparaṃ vimānam //
Divyāv, 1, 240.0 sa tasmin vimāne tāvat sthito yāvat sūryasyāstaṃgamanakālasamayaḥ //
Divyāv, 1, 246.0 tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṃ bhakṣayantī sthitā yāvat sa eva sūryasyābhyudgamanakālasamayaḥ //
Divyāv, 1, 275.0 yāvat paśyati vimānam //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 331.0 sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni akṣarāṇi likhitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghvāgamanāya kṣipramāgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 1, 354.0 yāvat tat sarvaṃ tat tathaiva tenābhiśraddadhātam //
Divyāv, 1, 368.0 yāvat tatsarvaṃ tattathaiva tenābhiśraddadhātam //
Divyāv, 1, 382.0 yāvat tat sarvaṃ tattathaiva tayābhiśraddadhātam //
Divyāv, 1, 393.0 yāvadasau svayameva gataḥ //
Divyāv, 1, 405.0 yāvadāvāṃ jīvāmaḥ tāvanna pravrajitavyam //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 1, 431.0 arhan saṃvṛttas traidhātukavītarāgo yāvad abhivādyaśca saṃvṛttaḥ //
Divyāv, 1, 432.0 athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca //
Divyāv, 1, 441.0 asmākaṃ ca vacanena bhagavataḥ pādau śirasā vandasva alpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca //
Divyāv, 1, 452.0 yāvadanupūrveṇa śrāvastīmanuprāptaḥ //
Divyāv, 1, 456.0 evaṃ bhadanteti āyuṣmānānandastathāgatasya śroṇasya ca koṭikarṇasya yāvat prajñāpya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 1, 457.0 upasaṃkramya bhagavantamidamavocat prajñapto bhadanta tathāgatasya śroṇasya koṭikarṇasya vihāras tenopasaṃkrāntaḥ yāvadvihāraṃ praviśya niṣaṇṇaḥ //
Divyāv, 1, 458.0 yāvat paśyati smṛtiṃ pratimukhamupasthāpya //
Divyāv, 1, 459.0 athāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya yāvat pratimukhaṃ smṛtimupasthāpya //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 465.0 sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca //
Divyāv, 1, 472.0 sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca //
Divyāv, 1, 473.0 pañca ca praśnāni vistareṇoccārayitavyāni yathāpūrvamuktāni yāvat kasya naiḥsargikāni //
Divyāv, 1, 483.0 bhagavānāha bhūtapūrvam yāvat kāśyapo nāma tathāgato 'rhan samyaksambuddho bhagavāñ śāstā loka utpannaḥ //
Divyāv, 1, 513.0 yāvadahaṃ paṇyaṃ visarjayitvā āgacchāmi //
Divyāv, 2, 14.0 yāvadapareṇa samayena bhavo gṛhapatir glānaḥ saṃvṛttaḥ //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 47.0 pūrṇo dārako 'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātrībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam //
Divyāv, 2, 54.0 sa kathayati putrakāḥ na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti //
Divyāv, 2, 58.0 sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti //
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Divyāv, 2, 78.0 yāvadapareṇa samayena bhavo gṛhapatirglānaḥ saṃvṛttaḥ //
Divyāv, 2, 128.0 yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddhayānapātrā āgatāḥ //
Divyāv, 2, 132.0 yāvadapareṇa samayena kāśikavastrāvārī udghāṭitā //
Divyāv, 2, 135.0 anyābhyāṃ dṛṣṭvā svaputrāḥ preṣitā yāvat kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭitā //
Divyāv, 2, 141.0 yāvadapareṇa samayena śarkarāvārī udghaṭitā //
Divyāv, 2, 175.0 yāvat bhavilapatnī pūrṇakena sārdhaṃ jñātigṛhaṃ samprasthitā //
Divyāv, 2, 228.0 yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni //
Divyāv, 2, 274.0 yāvadapareṇa samayena rājñastena dravyeṇa prayojanamutpannam //
Divyāv, 2, 296.0 evam yāvat ṣaṭkṛtvaḥ //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 372.0 tāṃśca bhikṣurdṛṣṭvā pūrvavad yāvadārānnirvāṇasyeti ucyate //
Divyāv, 2, 373.0 santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manaāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate //
Divyāv, 2, 379.0 caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavat yāvat paribhāṣakāḥ //
Divyāv, 2, 381.0 caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavad yāvat paribhāṣakāḥ //
Divyāv, 2, 383.0 caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyā yāvat paribhāṣakāḥ //
Divyāv, 2, 407.0 traidhātukavītarāgo yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 2, 408.0 yāvadapareṇa samayena dārukarṇibhrātrorbhogāstanutvaṃ parikṣayaṃ paryādānaṃ gatāḥ //
Divyāv, 2, 421.0 pūrvavat yāvanmahāsamudramavatīrṇaḥ //
Divyāv, 2, 422.0 yāvattadvahanaṃ vāyunā gośīrṣacandanavanam anupreritam //
Divyāv, 2, 454.0 idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam //
Divyāv, 2, 468.0 yāvat alpīyasā kālena candanamālaḥ prāsādaḥ kṛtaḥ //
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 517.0 yāvat patracārikā ṛddhyā haritacārikā bhājanacārikāścāgatāḥ //
Divyāv, 2, 519.0 yāvat sthavirasthavirā bhikṣavo 'nekavidhābhirdhyānasamāpattibhiḥ samprāptāḥ //
Divyāv, 2, 525.0 yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati vyadhati pravyadhati saṃpravyadhati //
Divyāv, 2, 538.0 yāvadanyatamasmin pradeśe pañcamātrāṇi ghariṇīśatāni prativasanti //
Divyāv, 2, 544.0 tato bhagavatā tāsāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā yāvat srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 557.0 yāvadanyasminnāśramapade pañca ṛṣiśatāni prativasanti //
Divyāv, 2, 575.0 tairyujyamānairghaṭamānair vyāyacchamānairidameva pañcagaṇḍakaṃ pūrvavat yāvadabhivādyāśca saṃvṛttāḥ //
Divyāv, 2, 577.0 tam yāvadabhiprasādayāmi paścāt pravrajiṣyāmīti //
Divyāv, 2, 580.0 adrākṣīt sa ṛṣirbhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavat yāvat samantato bhadrakam //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 2, 649.0 sā dṛṣṭasatyā trirudānamudānayati pūrvavat yāvat pratiṣṭhāpitā devamanuṣyeṣu //
Divyāv, 2, 680.0 yāvadanyatamasyārhata upadhivāraḥ prāptaḥ //
Divyāv, 2, 683.0 sa saṃlakṣayati tiṣṭhatu tāvad yāvadvāyurupaśamaṃ gacchatīti //
Divyāv, 2, 698.0 yāvadetarhyapi carame bhave dāsyā eva kukṣau upapannaḥ //
Divyāv, 3, 16.0 nāgāḥ saṃlakṣayanti kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti yāvat paśyanti yūpaṃ draṣṭukāmāḥ //
Divyāv, 3, 36.0 yāvadanyatamasya devaputrasya pañca pūrvanimittāni prādurbhūtāni //
Divyāv, 3, 60.0 dharmatā khalu na tāvat putrasya nāma prajñāyate yāvat tāto jīvati //
Divyāv, 3, 63.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā adharmeṇa kārayituṃ pravṛttaḥ //
Divyāv, 3, 66.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā punarapi adharmeṇa rājyaṃ kārayituṃ pravṛttaḥ //
Divyāv, 3, 139.0 yāvadapareṇa samayena vāsavasya rājñaḥ putro jāto ratnapratyuptayā śikhayā //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 5, 6.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti pūrvavad yāvad bhagavata ūrṇāyāmantarhitāḥ //
Divyāv, 5, 27.0 sa samprasthitaḥ yāvadrājā hastiskandhārūḍho nirgacchati //
Divyāv, 6, 8.0 sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 6, 10.0 sa bhagavato mūrdhānamavalokayitumārabdho yāvanna paśyati //
Divyāv, 6, 62.0 yāvadasau antarhitaḥ //
Divyāv, 7, 12.0 upasaṃkramya dauvārikaṃ puruṣamāmantrayate na tāvadbhoḥ puruṣa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṃghena bhuktaṃ bhavati //
Divyāv, 7, 27.0 kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā mā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Divyāv, 7, 51.0 sa narakān vyavalokayitumārabdho na paśyati tiryak ca pretaṃ ca manuṣyāṃścāturmahārājikān devāṃstrāyastriṃśān yāvanna paśyati //
Divyāv, 7, 73.0 yāvat paśyati śakraṃ devendram //
Divyāv, 7, 102.0 evam yāvat ṣaḍdivasān //
Divyāv, 7, 129.0 yāvadasau gṛhapatiḥ patnīmāmantrayate bhadre jāto 'smākamṛṇahārako dhanahārakaśca //
Divyāv, 7, 142.0 yāvadapareṇa samayena parvaṇī pratyupasthitā //
Divyāv, 7, 158.0 yāvadanyatamaḥ pratyekabuddhastatpradeśamanuprāptaḥ //
Divyāv, 7, 181.0 yāvadanyatamā nagarāvalambikā atīva duḥkhitā //
Divyāv, 7, 191.0 yāvat sarve te dīpā nairvāṇāḥ //
Divyāv, 7, 193.0 dharmatā khalu buddhānāṃ bhagavatām na tāvadupasthāyakāḥ pratisaṃlīyante na yāvadbuddhā bhagavantaḥ pratisaṃlīnā iti //
Divyāv, 8, 31.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagṛham atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 8, 31.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagṛham atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 8, 64.0 tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam evaṃ coktāḥ vatsāḥ yāvadāptaṃ dhanaṃ gṛhṇītheti //
Divyāv, 8, 65.0 tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṃ suvarṇamādattam avaśiṣṭaṃ tatraivāntarhitam //
Divyāv, 8, 66.0 atha bhagavāṃstaccaurasahasram yāvadāptaṃ dhanena saṃtarpayitvā tato 'nupūrveṇa rājagṛhamanuprāptaḥ //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 115.0 na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 8, 125.0 dharmatā caiṣā na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate //
Divyāv, 8, 152.0 yāvat saptamaṃ tu vāraṃ supriyaḥ sārthavāho mahāsamudramavatīrṇaḥ //
Divyāv, 8, 341.0 api tu asmin mahāsamudre yāvadevaṃvidhāni nimittāni bhavanti udakasya varṇasaṃsthānāni ca mama nivedayitavyāni //
Divyāv, 8, 404.0 yāvadbaddhaṃ nagaraṃ paśyati //
Divyāv, 8, 426.0 yāvaccaturthakinnaranagaraprāptasya te dvātriṃśat kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca darśanīyatarāśca prāsādikatarāścāpsarasaḥ pratispardhinyaḥ //
Divyāv, 8, 454.0 asmākamasvāmikānāṃ svāmī bhava pūrvavadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṃ dvisāhasrayojanavarṣakaṃ maṇiratnamanupradattam //
Divyāv, 8, 455.0 tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 553.0 aparituṣṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ //
Divyāv, 9, 39.0 kasyārthāya dṛṣṭā asmābhiryuṣmākaṃ saṃpattiḥ yāvadvipattiṃ na paśyāmaḥ //
Divyāv, 9, 81.0 tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 111.0 yāvadbhagavataḥ sāmantakena parṣat saṃnipatitā //
Divyāv, 10, 10.1 śvetāsthi nāma durbhikṣam tasmin kāle manuṣyā asthīnyupasaṃhṛtya tāvat kvāthayanti yāvat tānyasthīni śvetāni saṃvṛttānīti //
Divyāv, 10, 30.1 yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caran vārāṇasīmanuprāptaḥ //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 59.1 tato 'sau gṛhapatiḥ kośakoṣṭhāgārāṇi pratyavekṣitumārabdho yāvatpūrṇāni paśyati //
Divyāv, 11, 94.1 sarve ca vītarāgā vigatadveṣā vigatamohā yāvat pañcamātrāṇi dhūrtakaśatāni tena tenāhiṇḍyamānāni taṃ pradeśamanuprāptāni //
Divyāv, 12, 14.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 25.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇamuttaraṃ manuṣyadharmam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 36.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ taddviguṇamuttaraṃ manuṣyadharmaprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 49.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 55.1 yāvat tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 92.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 95.1 evamukte rājā prasenajit kauśalastīrthyānidamavocat āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Divyāv, 12, 342.1 evaṃ bhagavatā buddhapiṇḍī nirmitā yāvadakaniṣṭhabhavanamupādāya buddhā bhagavanto parṣannirmitam //
Divyāv, 12, 347.1 bhagavatā tathā adhiṣṭhitam yathā sarvaloko 'nāvṛtamadrākṣīdbuddhāvataṃsakaṃ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 350.1 yāvadekapade 'ntarhitā //
Divyāv, 12, 352.2 tāvadavabhāsate kṛmiryāvannodayate divākaraḥ /
Divyāv, 12, 353.1 tāvadavabhāsitamāsa tārkikairyāvannoditavāṃstathāgataḥ /
Divyāv, 12, 356.1 evamukte tīrthyāstūṣṇīṃbhūtā yāvat prayāṇaparamāḥ sthitāḥ //
Divyāv, 12, 379.1 yāvad dṛṣṭigatān grāhayitumārabdhaḥ //
Divyāv, 13, 8.1 na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 13, 24.1 yāvat punarapi bodhasya gṛhapateḥ patnyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 51.1 yāvadapareṇa samayena bodho gṛhapatiḥ kālagataḥ //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 68.1 kutaḥ sthāsyāmīti atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyam //
Divyāv, 13, 71.1 yāvadanyatamo dhūrtapuruṣastena pradeśenātikrāmati //
Divyāv, 13, 74.1 sa tatra praviṣṭo yāvat paśyati śūnyam //
Divyāv, 13, 76.1 tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam //
Divyāv, 13, 82.1 sa teṣāṃ sakāśaṃ gato yāvattatra kaliḥ prādurbhūtaḥ //
Divyāv, 13, 85.1 te samanveṣitumārabdhā yāvat paśyanti svāgatam //
Divyāv, 13, 89.1 tasmādapi niṣkāsito yāvat kroḍamallānāṃ madhye praviṣṭaḥ //
Divyāv, 13, 101.1 te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau //
Divyāv, 13, 106.1 atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ //
Divyāv, 13, 116.1 tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi //
Divyāv, 13, 121.1 yāvadasau vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya svāgataṃ vismṛtya samprasthitaḥ //
Divyāv, 13, 123.1 yāvat te sārthakāḥ kaliṃ kartumārabdhāḥ balīvardā yoddhumārabdhāḥ //
Divyāv, 13, 130.1 sārthavāhastaṃ kolāhalaśabdaṃ śrutvā nirīkṣitumārabdhaḥ yāvat paśyati taṃ niṣkāsyamānam //
Divyāv, 13, 147.1 yāvat tasya bhaginyāḥ santikā preṣyadārikā udakārthinī kumbhamādāya gatā //
Divyāv, 13, 156.1 sā dīrghamuṣṇaṃ ca niśvasya kathayati ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti //
Divyāv, 13, 180.1 sa vigatamadyamadaḥ pratibuddho yāvat paśyati tānyevānantakāni prāvṛtyāvasthitaḥ //
Divyāv, 13, 184.1 sā gatā yāvat paśyati muṣitakaṃ tenaiva veṣeṇāvasthitam //
Divyāv, 13, 201.1 te bhūyo dvidhā bhūtā evam yāvat svāgato 'nyaśca kroḍamallakaḥ praviṣṭaḥ //
Divyāv, 13, 207.1 tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 216.1 te samanveṣitumārabdhā yāvat paśyantyekasmin pradeśe nilīyāvasthitam //
Divyāv, 13, 223.1 yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 236.1 āyuṣmānānando bhagavataḥ pātraṃ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṃ na saṃsthāpitam //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 264.1 tena tāvad bhuktam yāvat tṛpta iti //
Divyāv, 13, 271.1 yāvadbhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 275.1 vastrāntaṃ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau //
Divyāv, 13, 485.1 yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāptaḥ //
Divyāv, 13, 503.1 yāvadetarhyapi caramabhaviko 'pi tatkroḍamallaka eva jātaḥ //
Divyāv, 14, 12.1 yāvat paśyati nopapannastiryakpreteṣu //
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 16, 7.0 yāvadapareṇa samayenāyuṣmāñ śāriputro 'nāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ //
Divyāv, 16, 11.0 yāvadapareṇa samayena bhagavānanāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 17, 18.1 atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 27.1 bhagavānevamāha na tāvat pāpīyan parinirvāsyāmi yāvanna me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā vinītā viśāradāḥ alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Divyāv, 17, 28.1 vaistārikaṃ ca te brahmacaryaṃ cariṣyanti bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 30.1 vaistārikaṃ ca te brahmacaryaṃ bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 52.1 bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ //
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 107.1 niṣadya bhagavān bhikṣūnāmantrayate sma anityā bhikṣavaḥ sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṃskārān saṃskaritumalam //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 137.1 sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat paśya bhadanta yāvat tvam //
Divyāv, 17, 244.1 api tu yo yuṣmākaṃ ratnairarthī sa yāvadīpsitāni ratnāni gṛhṇātu //
Divyāv, 17, 397.1 dvāre dvāre pañcaśatāni nīlavāsasām yakṣāṇāṃ sthāpitāni saṃnaddhāni santi citrakalāpāni yāvadeva devānāṃ trāyastriṃśānāmārakṣaṇārthamatyarthaṃ śobhanārtham //
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Divyāv, 18, 20.1 paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinnāḥ //
Divyāv, 18, 22.1 yāvadratnadvīpamanuprāptaḥ //
Divyāv, 18, 37.1 tṛtīye skandhe pañcadaśayojanaśatikā ātmabhāvāḥ ṣoḍaśayojanaśatikā yāvadekaviṃśatikā ātmabhāvāḥ //
Divyāv, 18, 89.1 pravrajya tairyujyadbhirghaṭadbhir vyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam //
Divyāv, 18, 202.1 vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt tāvad bhuktvā naiva tṛpyate //
Divyāv, 18, 320.1 yāvadanupūrveṇa prathamā meḍhī tato 'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam //
Divyāv, 18, 320.1 yāvadanupūrveṇa prathamā meḍhī tato 'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam //
Divyāv, 18, 437.1 nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam //
Divyāv, 18, 437.1 nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam //
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Divyāv, 18, 593.1 yāvadarhan bhikṣuḥ kenacit kālāntareṇa janapadacārikāṃ caraṃs tamadhiṣṭhānamanuprāptaḥ //
Divyāv, 18, 648.1 yāvacca mayā bhikṣavastribhirasaṃkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksambodhiḥ samudānītā tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam //
Divyāv, 19, 216.1 ācaritametallokasya na tāvat putrasya nāma prajñāyate yāvat pitā jīvati //
Divyāv, 19, 217.1 yāvadapareṇa samayena subhadro gṛhapatiḥ kālagataḥ //
Divyāv, 19, 236.1 yāvat sthavirasthavirā bhikṣavo rājagṛhaṃ piṇḍāya praviṣṭāḥ //
Divyāv, 19, 239.1 yāvadāyuṣmān daśabalaḥ kāśyapastamanuprāptaḥ //
Divyāv, 19, 255.1 yāvadapareṇa samayena jyotiṣkasya gṛhapaterdivyamānuṣī śrīḥ prādurbhūtā //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 275.1 so 'pattanaṃ ghoṣayitvā tām yamalīṃ chatradaṇḍe prakṣipya sārthena sārdhaṃ rājagṛhaṃ samprasthito yāvadanupūrveṇa śulkaśālāmanuprāptaḥ //
Divyāv, 19, 290.1 evaṃ tāvat dvidhākṛtāḥ yāvat sa caiko brāhmaṇo 'vasthita iti //
Divyāv, 19, 341.1 yāvadapareṇa samayena rājā bimbisāra upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati //
Divyāv, 19, 358.1 sa nirīkṣitumārabdho yāvat paśyatyātmīyaṃ snānaśāṭakam //
Divyāv, 19, 419.1 evam yāvat saptavārānantarhitā prādurbhūtā ca //
Divyāv, 19, 428.1 teṣām yo yatrābhirūḍhaḥ sa tatraivāsthito yāvat prabhātā rajanī saṃvṛttā //
Divyāv, 19, 580.1 yāvadetarhi api citāmāropya dhmāpitaḥ //
Divyāv, 20, 45.1 nirgato dvādaśasya varṣasyaiko māso yāvadbahavaḥ strīpuruṣadārakadārikā jighatsitāḥ pipāsitāḥ kālaṃ kurvanti //
Divyāv, 20, 89.1 atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti //