Occurrences

Aitareya-Āraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 12.0 sahasradhā pañcadaśāny uktheti pañca hi daśato bhavanti yāvad dyāvāpṛthivī tāvad it tad iti yāvatī vai dyāvāpṛthivī tāvān ātmā //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //