Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 51.1 samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā /
ManuS, 2, 172.2 śūdreṇa hi samas tāvad yāvad vede na jāyate //
ManuS, 2, 182.2 āhared yāvad arthāni bhaikṣaṃ cāharahaś caret //
ManuS, 2, 235.1 yāvat trayas te jīveyus tāvat nānyaṃ samācaret /
ManuS, 2, 241.2 anuvrajyā ca śuśrūṣā yāvad adhyāyanaṃ guroḥ //
ManuS, 3, 237.1 yāvad uṣmā bhavaty annaṃ yāvad aśnanti vāgyatāḥ /
ManuS, 3, 237.1 yāvad uṣmā bhavaty annaṃ yāvad aśnanti vāgyatāḥ /
ManuS, 3, 237.2 pitaras tāvad aśnanti yāvan noktā havirguṇāḥ //
ManuS, 3, 265.1 uccheṣaṇaṃ tu tat tiṣṭhed yāvad viprā visarjitāḥ /
ManuS, 4, 111.1 yāvad ekānudiṣṭasya gandho lepaś ca tiṣṭhati /
ManuS, 5, 79.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ManuS, 5, 126.1 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
ManuS, 8, 27.2 yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ //
ManuS, 8, 27.2 yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ //
ManuS, 11, 154.2 tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ //
ManuS, 11, 234.2 tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet //