Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 195.1 yāvānṣaṭtriṃśakaḥ so 'yaṃ yadanyadapi kiṃcana /
TĀ, 1, 235.1 yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ /
TĀ, 1, 255.1 yāvatyeva bhavedbāhyaprasare prasphuṭātmani /
TĀ, 1, 268.1 tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā /
TĀ, 2, 11.1 yāvānupāyo bāhyaḥ syādāntaro vāpi kaścana /
TĀ, 6, 21.2 yāvānsamasta evāyamadhvā prāṇe pratiṣṭhitaḥ //
TĀ, 6, 79.1 tau kᄆptau yāvati tayā tāvatyeva dinakṣape /
TĀ, 6, 79.2 yāvatyeva hi saṃvittiruditoditasusphuṭā //
TĀ, 6, 80.2 yāvānevodayo vittervedyaikagrahatatparaḥ //
TĀ, 6, 229.2 tata eva parāmarśo yāvatyekaḥ samāpyate //
TĀ, 8, 195.2 vidyeśāvaraṇe dīkṣāṃ yāvatīṃ kurute nṛṇām //
TĀ, 8, 274.2 yāvantaḥ kṣetrajñāḥ sahajāgantukamalopadigdhacitaḥ //
TĀ, 9, 28.1 tato yāvati yādrūpyānniyamo bādhavarjitaḥ /