Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 22, 4.2 yāvat sūryasya varca āsurasya ca hastinaḥ /
AVŚ, 4, 6, 2.1 yāvatī dyāvāpṛthivī varimṇā yāvat sapta sindhavo vitaṣṭhire /
AVŚ, 4, 6, 2.1 yāvatī dyāvāpṛthivī varimṇā yāvat sapta sindhavo vitaṣṭhire /
AVŚ, 4, 11, 8.2 etāvad asya prācīnaṃ yāvān pratyaṅ samāhitaḥ //
AVŚ, 6, 72, 2.2 yāvat parasvataḥ pasas tāvat te vardhatāṃ pasaḥ //
AVŚ, 6, 72, 3.2 yāvad aśvasya vājinas tāvat te vardhatāṃ pasaḥ //
AVŚ, 6, 116, 3.2 yāvanto asmān pitaraḥ sacante teṣāṃ sarveṣāṃ śivo astu manyuḥ //
AVŚ, 7, 13, 2.1 yāvanto mā sapatnānām āyantaṃ pratipaśyatha /
AVŚ, 8, 7, 13.1 yāvatīḥ kiyatīś cemāḥ pṛthivyām adhy oṣadhīḥ /
AVŚ, 8, 7, 25.1 yāvatīnām oṣadhīnāṃ gāvaḥ prāśnanty aghnyā yāvatīnām ajāvayaḥ /
AVŚ, 8, 7, 25.1 yāvatīnām oṣadhīnāṃ gāvaḥ prāśnanty aghnyā yāvatīnām ajāvayaḥ /
AVŚ, 8, 7, 26.1 yāvatīṣu manuṣyā bheṣajaṃ bhiṣajo viduḥ /
AVŚ, 8, 9, 6.1 vaiśvānarasya pratimopari dyaur yāvad rodasī vibabādhe agniḥ /
AVŚ, 9, 2, 20.1 yāvatī dyāvāpṛthivī varimṇā yāvad āpaḥ siṣyadur yāvad agniḥ /
AVŚ, 9, 2, 20.1 yāvatī dyāvāpṛthivī varimṇā yāvad āpaḥ siṣyadur yāvad agniḥ /
AVŚ, 9, 2, 20.1 yāvatī dyāvāpṛthivī varimṇā yāvad āpaḥ siṣyadur yāvad agniḥ /
AVŚ, 9, 2, 21.1 yāvatīr diśaḥ pradiśo viṣūcīr yāvatīr āśā abhicakṣaṇā divaḥ /
AVŚ, 9, 2, 21.1 yāvatīr diśaḥ pradiśo viṣūcīr yāvatīr āśā abhicakṣaṇā divaḥ /
AVŚ, 9, 2, 22.1 yāvatīr bhṛṅgā jatvaḥ kurūravo yāvatīr vaghā vṛkṣasarpyo babhūvuḥ /
AVŚ, 9, 2, 22.1 yāvatīr bhṛṅgā jatvaḥ kurūravo yāvatīr vaghā vṛkṣasarpyo babhūvuḥ /
AVŚ, 9, 6, 40.2 yāvad agniṣṭomeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 41.2 yāvad atirātreṇeṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 42.2 yāvat sattrasadyeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 43.2 yāvad dvādaśāheneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 12, 1, 33.1 yāvat te 'bhi vipaśyāmi bhūme sūryeṇa medinā /
AVŚ, 12, 3, 1.2 yāvantāv agre prathamaṃ sameyathus tad vāṃ vayo yamarājye samānam //
AVŚ, 12, 3, 36.1 sarvānt samāgā abhijitya lokān yāvantaḥ kāmāḥ samatītṛpas tān /
AVŚ, 12, 3, 40.1 yāvanto asyāḥ pṛthivīṃ sacante asmat putrāḥ pari ye saṃbabhūvuḥ /
AVŚ, 12, 3, 50.2 yāvanto devā divy ātapanti hiraṇyaṃ jyotiḥ pacato babhūva //
AVŚ, 13, 2, 42.2 citraś cikitvān mahiṣo vātamāyā yāvato lokān abhi yad vibhāti //
AVŚ, 14, 2, 49.1 yāvatīḥ kṛtyā upavāsane yāvanto rājño varuṇasya pāśāḥ /
AVŚ, 14, 2, 49.1 yāvatīḥ kṛtyā upavāsane yāvanto rājño varuṇasya pāśāḥ /
AVŚ, 14, 2, 51.1 ye antā yāvatīḥ sico ya otavo ye ca tantavaḥ /