Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnākara
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 2, 8, 5.0 tāvad agniṃ paricareyur yāvad asthnām āharaṇam //
Atharvaveda (Paippalāda)
AVP, 5, 27, 3.1 yāvatī dyāvāpṛthivī varimṇā yāvad vā sapta sindhavo mahitvā /
Atharvaveda (Śaunaka)
AVŚ, 3, 22, 4.2 yāvat sūryasya varca āsurasya ca hastinaḥ /
AVŚ, 6, 72, 2.2 yāvat parasvataḥ pasas tāvat te vardhatāṃ pasaḥ //
AVŚ, 6, 72, 3.2 yāvad aśvasya vājinas tāvat te vardhatāṃ pasaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 11.1 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātirecayati /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 12.3 tad yāvad eva manas tāvatī dyaus tāvān asāv ādityaḥ /
BĀU, 3, 3, 2.8 tad yāvatī kṣurasya dhārā yāvad vā makṣikāyāḥ pattraṃ tāvān antareṇākāśaḥ /
BĀU, 5, 14, 1.4 sa yāvad eṣu triṣu lokeṣu tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 3.4 sa yāvad idaṃ prāṇi tāvaddha jayati yo 'syā etad evaṃ padaṃ veda /
BĀU, 5, 14, 6.3 atha yāvad idaṃ prāṇi yas tāvat pratigṛhṇīyāt so 'syā etat tṛtīyaṃ padam āpnuyāt /
Chāndogyopaniṣad
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
Jaiminīyabrāhmaṇa
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 174, 7.0 atho āhur yāvad eva śrotraṃ tāvat prāvṛtyodgāyed iti //
JB, 1, 350, 8.0 yāvad ājyānāṃ stotraṃ tāvat stotraṃ bhavati //
JB, 1, 350, 15.0 yāvat pṛṣṭhānāṃ stotraṃ tāvat stotraṃ bhavati //
Kāṭhakasaṃhitā
KS, 8, 2, 27.0 tasya yāvan mukham āsīt tāvatīṃ mṛdam udaharat //
KS, 8, 2, 42.0 yāvad evānnaṃ tad avarunddhe //
KS, 8, 2, 46.0 yāvad eva vīryaṃ tad āpnoti tat spṛṇoti //
KS, 9, 2, 34.0 yāvad eva vīryaṃ tad āpnoti //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 11, 8, 55.0 yāvad evāsti tāvatāsmai cikitsati //
KS, 12, 10, 38.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 42.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 45.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 20, 10, 3.0 ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati //
KS, 20, 10, 3.0 ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 22.0 yāvad vai varāhasya caṣālaṃ tāvatīyam agra āsīt //
MS, 1, 7, 5, 8.2 yad etāḥ śatākṣarāḥ paṅktayo bhavanti yāvad evāyur vīryaṃ tad āpnoti //
MS, 1, 10, 10, 17.0 yāvat kumāre 'mṇo jāta enas tāvad asminn eno bhavati yo varuṇapraghāsair yajate //
MS, 2, 3, 5, 47.0 yāvad evāsti tenāsmā āyur dadhāti //
MS, 2, 4, 1, 37.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 40.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 43.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 46.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 5, 7, 79.0 yāvad eva brahma tenainaṃ sarveṇābhicarati //
MS, 2, 5, 9, 41.0 yāvad eva brahma tenainaṃ sarveṇābhicarati //
Pañcaviṃśabrāhmaṇa
PB, 10, 3, 11.0 etāvad vāva saṃvatsara indriyaṃ vīryaṃ yad etā rātrayo dvādaśa paurṇamāsyo dvādaśaikāṣṭakā dvādaśāmāvāsyā yāvad eva saṃvatsara indriyaṃ vīryaṃ tad etenāptvāvarunddhe dvādaśāhena //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 7.7 yāvad evāsyāsti /
Taittirīyasaṃhitā
TS, 1, 6, 9, 3.0 yāvad agnihotram āsīt tāvān agniṣṭomaḥ //
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 6, 3, 2, 3.4 yāvad evāsyāsti tena saha suvargaṃ lokam eti /
Vasiṣṭhadharmasūtra
VasDhS, 28, 19.2 yāvaj jīvakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 6.0 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātiriktaṃ dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ vā //
ĀpŚS, 19, 11, 3.1 ceṣyamāṇa upakalpayate pañcāśītiśataṃ hiraṇyeṣṭakā yāvad uttamam aṅguliparu tāvatīḥ śarkarā vābhyaktāś catasraḥ svayamātṛṇṇā aparimitā lokaṃpṛṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 3, 5, 14.1 sa yāvadasya vacaḥ syāt /
ŚBM, 2, 1, 4, 11.2 etāvad vā idaṃ sarvaṃ yāvad ime lokāḥ /
ŚBM, 2, 1, 4, 12.2 etāvad vā idaṃ sarvaṃ yāvad brahma kṣatraṃ viṭ /
ŚBM, 2, 1, 4, 13.2 etāvad vā idaṃ sarvaṃ yāvad ātmā prajā paśavaḥ /
ŚBM, 3, 2, 1, 34.2 etāvadvai vīryaṃ sa yāvadeva vīryaṃ tāvāṃstadbhavati yanmukhasaṃmitaḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 3, 5, 12.2 tena svo 'bhiṣiñcatyannaṃ vā ūrg udumbara ūrgvai svaṃ yāvadvai puruṣasya svam bhavati naiva tāvadaśanāyati tenork svaṃ tasmādaudumbareṇa svo 'bhiṣiñcati //
ŚBM, 6, 2, 1, 15.2 etāvanto vai sarve paśavo 'nnam paśavas tad yāvad annaṃ tad etat purastānnidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 10, 1, 5, 4.9 taddhaitad yāvacchataṃ saṃvatsarās tāvad amṛtam anantam aparyantam /
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 15.0 ata evottaraṃ tṛcam aindravāyavaṃ yāvat taras tanvo yāvadoja iti yāvannaraścakṣasā dīdhyānā ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 15.0 ata evottaraṃ tṛcam aindravāyavaṃ yāvat taras tanvo yāvadoja iti yāvannaraścakṣasā dīdhyānā ityetena rūpeṇa //
Ṛgveda
ṚV, 1, 33, 12.2 yāvat taro maghavan yāvadojo vajreṇa śatrum avadhīḥ pṛtanyum //
ṚV, 1, 33, 12.2 yāvat taro maghavan yāvadojo vajreṇa śatrum avadhīḥ pṛtanyum //
ṚV, 1, 108, 2.1 yāvad idam bhuvanaṃ viśvam asty uruvyacā varimatā gabhīram /
ṚV, 7, 91, 4.1 yāvat taras tanvo yāvad ojo yāvan naraś cakṣasā dīdhyānāḥ /
ṚV, 7, 91, 4.1 yāvat taras tanvo yāvad ojo yāvan naraś cakṣasā dīdhyānāḥ /
ṚV, 10, 114, 8.1 sahasradhā pañcadaśāny ukthā yāvad dyāvāpṛthivī tāvad it tat /
ṚV, 10, 114, 8.2 sahasradhā mahimānaḥ sahasraṃ yāvad brahma viṣṭhitaṃ tāvatī vāk //
Mahābhārata
MBh, 1, 132, 15.2 tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ //
MBh, 3, 219, 22.2 yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ /
MBh, 3, 219, 42.2 yāvat ṣoḍaśa varṣāṇi aśivās te śivās tataḥ //
MBh, 12, 263, 21.2 yāvad dhanaṃ prārthayate brāhmaṇo 'yaṃ sakhā tava /
MBh, 12, 279, 17.2 majjamānasya saṃsāre yāvad duḥkhād vimucyate //
Rāmāyaṇa
Rām, Utt, 72, 10.1 daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ /
Kūrmapurāṇa
KūPur, 1, 34, 43.2 niṣphalaṃ tasya tat tīrthaṃ yāvat tatphalamaśnute //
KūPur, 1, 34, 46.1 yāvad romāṇi tasyā vai santi gātreṣu sattama /
Matsyapurāṇa
MPur, 47, 28.2 sarvametatkulaṃ yāvadvartate vaiṣṇave kule //
MPur, 145, 2.2 tasminyuge ca sambhūtiryāsāṃ yāvacca jīvitam //
Nāṭyaśāstra
NāṭŚ, 2, 24.2 yāvatpāṭhyaṃ ca geyaṃ ca tatra śravyataraṃ bhavet //
Kathāsaritsāgara
KSS, 6, 1, 96.2 prāṇasaṃśayakāle 'pi dattaṃ yāvacca yacca tat //
Mātṛkābhedatantra
MBhT, 8, 34.1 kiṃcid uṣṇaṃ prakartavyaṃ yāvad dṛḍhataro bhavet /
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 2.1 yadyathā yādṛśaṃ yāvatkāryaṃ tatkāraṇaṃ tathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
Rasaratnākara
RRĀ, Ras.kh., 3, 15.2 khadirāṅgārayogena dhamed yāvad drutaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 13.0 bhāvanārthadravastu yāvad dravyaṃ drāvitaṃ bhavati evaṃ śuddhimṛcchatīti //
Abhinavacintāmaṇi
ACint, 1, 53.1 draveṇa yāvad vā dravyam ekībhūyārdratāṃ vrajet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 9.2 ghorād asmād bhayād vipra yāvat saṃplavate jagat //
SkPur (Rkh), Revākhaṇḍa, 59, 7.2 trayodaśa dinaṃ yāvattrayodaśaguṇaṃ bhavet //