Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 18.1 pañcavarṇāni deveśi sarvasattvayutāni ca /
ĀK, 1, 2, 28.2 ketakīmallikājātīyūthikāmālatīyute //
ĀK, 1, 2, 42.2 vāṅmāyāśrīyutaṃ toyam ātmavidyāśivātmakam //
ĀK, 1, 2, 65.2 kaṣaṣṭavargāntayutaḥ sādhodantaḥ sabindukaḥ //
ĀK, 1, 2, 96.2 kaṭhinā laṃbījayutā jānvantāṅguṣṭhamūlataḥ //
ĀK, 1, 2, 100.2 vartulaṃ haṃbījayutaṃ mahākṛṣṇaṃ viyatsmaret //
ĀK, 1, 2, 183.1 suvāsitāni pūgāni ghanasārayutāni ca /
ĀK, 1, 2, 234.2 yastu bhaktiyuto loke sa evāhaṃ na saṃśayaḥ //
ĀK, 1, 3, 26.2 evaṃ trigurumūrtiṃ ca mārabījayutaṃ yajet //
ĀK, 1, 3, 28.1 hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet /
ĀK, 1, 3, 36.2 kaṣabinduyutaṃ kṣetrapālaṃ ca sacaturthikam //
ĀK, 1, 3, 98.1 vīrāḥ śaktiyutāḥ pūjyāḥ ekaviṃśati cānvaham /
ĀK, 1, 3, 100.1 athāsanasamāsīnaṃ śiṣyaṃ bhaktiyutaṃ śucim /
ĀK, 1, 3, 108.1 rephadīrghayutaṃ kuryātkarāṅganyāsamācaret /
ĀK, 1, 4, 187.1 ajāpañcāṅgasaṃyuktam amlamūtragaṇairyutam /
ĀK, 1, 4, 433.2 etaddrutiyute sūte kṣiptvā kṣiptvā vimardayet //
ĀK, 1, 4, 500.2 gandhakena yutaṃ sūtaṃ krameṇānena suvrate //
ĀK, 1, 7, 16.2 madanāgastyanirguṇḍī caiteṣāṃ svarasairyute //
ĀK, 1, 7, 161.1 pūrvoktalakṣaṇayutaṃ vajrābhraṃ dhamayed dṛḍham /
ĀK, 1, 7, 183.1 aṇimādiyutaḥ svairī sarvajñaḥ sarvakṛdbhavet /
ĀK, 1, 9, 69.2 ghṛtakṣaudrayutaṃ cānupibeddhātrīrasaṃ palam //
ĀK, 1, 9, 80.2 samadhvājyaṃ bhṛṅgavarākuraṇḍakarajoyutam //
ĀK, 1, 9, 132.1 māṣamātraṃ lihet prātar madhvājyābhyāṃ yutaṃ rasam /
ĀK, 1, 10, 113.1 hemabījayutā sūtaghuṭikā mukhamadhyagā /
ĀK, 1, 10, 130.1 kāntakāñcanavajrāṇāṃ bījaiḥ sūtayutā kṛtā /
ĀK, 1, 10, 138.2 parāśaktiyutaḥ puṇyo nirmāyo niṣkalaḥ param //
ĀK, 1, 11, 32.2 gāyatkinnaragandharvaistathā kiṃpuruṣairyutam //
ĀK, 1, 12, 15.2 prakṣipedgandhakayutaṃ bhakṣayetkarṣamātrakam //
ĀK, 1, 12, 90.2 svaśītaṃ pāradaṃ grāhyaṃ madhusarpirbhir yutaṃ lihet //
ĀK, 1, 12, 135.1 varjyamasthi śiraḥ pucchaṃ kṣaudrasarpiryutaṃ bhajet /
ĀK, 1, 15, 89.1 punarnavādevadālyoḥ palaṃ kṣīrayutaṃ pibet /
ĀK, 1, 15, 129.1 chāyāyāṃ śoṣitaṃ cūrṇaṃ trimadhutriphalāyutam /
ĀK, 1, 15, 187.1 gokṣīreṇa yutaṃ yāvatpippalīnāṃ sahasrakam /
ĀK, 1, 15, 236.2 evaṃ varṣaprayogeṇa bhavatyetair guṇairyutaḥ //
ĀK, 1, 15, 262.1 karṣaṃ karṣaṃ madhuyutaṃ prātaḥ prātarlihetsadā /
ĀK, 1, 15, 290.1 adṛśyo'sau bhavenmartyaḥ sarvaiśvaryayuto balī /
ĀK, 1, 15, 384.1 jayā varāvyoṣayutā kṣayasya kṣayakāriṇī /
ĀK, 1, 15, 387.2 śuklaguñjāyutā nṝṇāṃ mahāviṣavināśinī //
ĀK, 1, 15, 407.2 madhvājyābhyāṃ yutā lehyā kāsaghnī vahnivardhanī //
ĀK, 1, 15, 411.1 sarvasvāduyutā siddhā pittaghnī vīryavardhanī /
ĀK, 1, 15, 422.1 ajamodayutā vāpi niśārajoyutāthavā /
ĀK, 1, 15, 422.1 ajamodayutā vāpi niśārajoyutāthavā /
ĀK, 1, 15, 423.1 jayā tālayutā hanyātpradaraṃ śvayathuṃ tathā /
ĀK, 1, 15, 423.2 kaṇḍūpraśamanī jñeyā vijayā śilayā yutā //
ĀK, 1, 15, 430.1 savyoṣā vātasaṃhartrī pittaghnī śarkarāyutā /
ĀK, 1, 15, 444.2 balapuṣṭiyuto varṣādvalīpalitavarjitaḥ //
ĀK, 1, 15, 453.1 āyurghṛtayutā dhatte prātaḥ śuṇṭhīsitāyutā /
ĀK, 1, 15, 453.1 āyurghṛtayutā dhatte prātaḥ śuṇṭhīsitāyutā /
ĀK, 1, 15, 479.2 tena tena yutā siddhā tattadrogaharā bhavet //
ĀK, 1, 15, 600.2 patrairyutāpi saphalā raktapuṣpā pratānikā //
ĀK, 1, 16, 25.2 ā candratārakaṃ jīvenmahābalayutaḥ sukham //
ĀK, 1, 16, 110.1 malamūtrayutasthāne grāme goṣṭhe taroradhaḥ /
ĀK, 1, 17, 25.2 madhvājyatailadugdhājyajalādyanyatamair yutam //
ĀK, 1, 17, 46.2 ghṛtakṣīrayutaṃ bhaktaṃ bhuñjītodakasevakaḥ //
ĀK, 1, 17, 51.2 anuktaśākamannaṃ ca phalaṃ kṣīrayutaṃ palam //
ĀK, 1, 17, 52.1 sarvakṣīrayutānsarvānrasānamadhurānapi /
ĀK, 1, 17, 73.1 kṛṣṇāmadanasindhūtthaiḥ kalkairmadhuyutairvamet /
ĀK, 1, 19, 8.2 mātrāṣṭādaśabhiḥ kāṣṭhā kāṣṭhātriṃśadyutā kalā //
ĀK, 1, 19, 155.2 sauvarcalayutaṃ mastu pañcakolarajoyutam //
ĀK, 1, 19, 155.2 sauvarcalayutaṃ mastu pañcakolarajoyutam //
ĀK, 1, 19, 172.1 samāsīnaścandrapādān seveta taruṇīyutaḥ /
ĀK, 1, 21, 99.1 dvāviṃśanmaṇḍale devi cābhrakaṃ varayā yutam /
ĀK, 1, 21, 100.2 ekonatriṃśati prāpte maṇḍale varayā yutām //
ĀK, 1, 21, 104.1 varāyutaṃ pibed ūnapañcāśanmaṇḍalāvadhiḥ /
ĀK, 1, 23, 279.1 aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham /
ĀK, 1, 23, 390.1 tintriṇīpatraniryāsamīṣattāmrarajoyutam /
ĀK, 1, 23, 513.1 kaṭutrayayutaṃ khādejjīvedvarṣasahasrakam /
ĀK, 1, 23, 524.2 raktakṣārayutaṃ dhmātaṃ suvarṇasamasāritam //
ĀK, 1, 23, 565.1 giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ /
ĀK, 1, 23, 581.2 srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam //
ĀK, 1, 24, 28.2 kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca tat //
ĀK, 1, 24, 149.1 srotoñjanaṃ satagaraṃ sṛṣṭitrayayutaṃ rasam /
ĀK, 1, 25, 41.1 svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
ĀK, 1, 25, 114.1 sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /
ĀK, 2, 1, 154.2 viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet //
ĀK, 2, 1, 156.2 viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet //
ĀK, 2, 2, 8.1 etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
ĀK, 2, 6, 11.2 śirīṣarajanīcūrṇaiḥ kumāryā yutagolakam //
ĀK, 2, 8, 206.1 mahārasaḥ sasyakaḥ syātprabhābhiḥ pañcabhiryutaḥ /