Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 12, 32.1 tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrchati /
Su, Sū., 37, 8.1 snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ /
Su, Sū., 44, 6.1 ikṣor vikārair madhurai rasaistat paitte gade kṣīrayutaṃ pibecca /
Su, Sū., 44, 8.2 tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ //
Su, Sū., 44, 18.2 trivṛccūrṇayutaṃ śītaṃ pittaghnaṃ tadvirecanam //
Su, Sū., 45, 9.2 tṛṇaparṇotkarayutaṃ kaluṣaṃ viṣasaṃyutam //
Su, Sū., 46, 362.1 sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ /
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 5, 9.3 tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti //
Su, Nid., 6, 21.1 kṛtsnaṃ śarīraṃ niṣpīḍya medomajjavasāyutaḥ /
Su, Nid., 7, 11.1 snigdhaṃ mahacchophayutaṃ sasādaṃ kaphodaraṃ tattu cirābhivṛddhi /
Su, Nid., 11, 12.1 kaṇḍūyutāste 'lparujaḥ prabhinnāḥ sravanti naśyanti bhavanti cānye /
Su, Nid., 16, 66.1 kaṇḍūyutair alparujaiḥ savarṇair yasyācitaṃ cāpi sa vai kaphena /
Su, Śār., 5, 33.1 nauryathā phalakāstīrṇā bandhanair bahubhir yutā /
Su, Śār., 10, 62.3 yathāsaṃkhyaṃ prayoktavyā garbhasrāve payoyutāḥ //
Su, Cik., 1, 73.1 dviharidrāyutāṃ kuryādropaṇārthāṃ rasakriyām /
Su, Cik., 2, 93.2 trivṛddharidrāmadhukakalkaḥ paitte tilair yutaḥ //
Su, Cik., 5, 30.1 rujāvantaṃ ghanaṃ śītaṃ śophaṃ medoyuto 'nilaḥ /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 13, 32.1 sarpirmadhuyutaṃ pītaṃ tadeva khadirāmbunā /
Su, Cik., 16, 4.1 vātaghnamūlakalkaistu ghṛtatailavasāyutaiḥ /
Su, Cik., 16, 10.1 paittikaṃ śarkarālājāmadhukaiḥ sārivāyutaiḥ /
Su, Cik., 16, 11.2 jīvanīyaghṛtair vāpi secayeccharkarāyutaiḥ //
Su, Cik., 16, 13.2 tilaiḥ sayaṣṭīmadhukaiḥ sakṣaudraiḥ sarpiṣā yutaiḥ //
Su, Cik., 17, 43.1 nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt /
Su, Cik., 18, 32.2 vighṛṣya codumbaraśākagojīpatrair bhṛśaṃ kṣaudrayutaiḥ pralimpet //
Su, Cik., 18, 51.1 kaṭutrikakṣaudrayutāḥ samūtrā bhakṣyā yavānnāni rasāśca maudgāḥ /
Su, Cik., 22, 3.1 caturvidhena snehena madhūcchiṣṭayutena ca /
Su, Cik., 22, 37.1 lākṣācūrṇair madhuyutaistatastāḥ pratisārayet /
Su, Cik., 22, 46.2 pippalyādirmadhuyutaḥ kāryastu pratisāraṇe //
Su, Cik., 26, 23.2 sarpirmadhuyutaṃ līḍhvā daśa strīradhigacchati //
Su, Cik., 26, 31.1 śītān ghṛtayutān khādettataḥ paścāt payaḥ pibet /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 28, 11.1 sarpirmadhuyutaṃ lihyād alakṣmīnāśanaṃ param /
Su, Cik., 31, 19.2 deyaṃ bahukaphe cāpi vyoṣakṣārasamāyutam //
Su, Cik., 37, 47.2 snehavīryayutaḥ kuryādādhmānaṃ gauravaṃ jvaram //
Su, Cik., 38, 77.1 vātaghnauṣadhaniṣkvāthāḥ saindhavatrivṛtāyutāḥ /
Su, Cik., 38, 83.1 bṛṃhaṇadravyaniṣkvāthāḥ kalkair madhurakair yutāḥ /
Su, Cik., 38, 85.2 kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasaṃjñitāḥ //
Su, Cik., 39, 9.2 asnigdhalavaṇaṃ svacchamudgayūṣayutaṃ tataḥ //
Su, Ka., 5, 64.1 sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ /
Su, Ka., 5, 78.1 eṣo 'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṃ viṣāṇi /
Su, Ka., 5, 79.1 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti /
Su, Ka., 5, 81.2 salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti //
Su, Ka., 7, 24.1 lihyānmadhuyutāṃ śvetāṃ śvetāṃ cāpi punarnavām /
Su, Ka., 7, 33.2 śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ //
Su, Ka., 7, 51.2 arkakṣīrayutaṃ hyasya dadyāccāpi viśodhanam //
Su, Ka., 8, 55.2 gomūtreṇa yuto lepaḥ kṛṣṇavalmīkamṛttikā //
Su, Ka., 8, 69.2 pāne kṣaudrayutaṃ sarpiḥ kṣīraṃ vā bahuśarkaram //
Su, Utt., 1, 20.1 guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ /
Su, Utt., 3, 19.1 kliṣṭaṃ punaḥ pittayutaṃ vidahecchoṇitaṃ yadā /
Su, Utt., 6, 3.2 śophānvito 'śophayutaśca pākāvityevamete daśa sampradiṣṭāḥ //
Su, Utt., 6, 13.1 kuñcanāsphoṭanādhmānavepathuvyathanair yutam /
Su, Utt., 6, 15.2 mūrcchāśirodāhayutaṃ pittenākṣyadhimanthitam //
Su, Utt., 6, 17.2 nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam //
Su, Utt., 6, 21.1 kaṇḍūpadehāśruyutaḥ pakvodumbarasannibhaḥ /
Su, Utt., 8, 7.2 kliṣṭaṃ ca pothakiyutaṃ khalu yacca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ //
Su, Utt., 9, 23.2 sarpiryutaṃ stanyaghṛṣṭamañjanaṃ vā mahauṣadham //
Su, Utt., 12, 32.2 mudgān vā nistuṣān bhṛṣṭān śaṅkhakṣaudrasitāyutān //
Su, Utt., 12, 42.1 sarpiḥ saindhavatāmrāṇi yoṣitstanyayutāni vā /
Su, Utt., 12, 53.0 sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tutthakam añjanaṃ ca //
Su, Utt., 14, 4.1 kāsīsamāgadhīpuṣpanepālyelāyutena tu /
Su, Utt., 17, 9.2 sarpirmadhuyutaiścūrṇair veṇunāḍyāmavasthitaiḥ //
Su, Utt., 17, 32.1 samīraje tailayutāṃ kaphātmake madhupragāḍhāṃ vidadhīta yuktitaḥ /
Su, Utt., 17, 44.1 hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute /
Su, Utt., 17, 92.2 madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ /
Su, Utt., 19, 12.2 dattvā vacāmaśanadugdhabhuje prayojyam ūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ //
Su, Utt., 19, 15.1 vyoṣaṃ palāṇḍu madhukaṃ lavaṇottamaṃ ca lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ vā /
Su, Utt., 21, 52.2 kṛmighnaṃ haritālena gavāṃ mūtrayutena ca //
Su, Utt., 26, 7.1 candanotpalakuṣṭhair vā suślakṣṇair magadhāyutaiḥ /
Su, Utt., 26, 29.2 pūtimatsyayutān dhūmān kṛmighnāṃśca prayojayet //
Su, Utt., 26, 33.1 avapīḍo hitaścātra vacāmāgadhikāyutaḥ /
Su, Utt., 26, 35.2 sarpistailayuto lepo dvayorapi sukhāvahaḥ //
Su, Utt., 38, 12.2 savātamudgiredbījaṃ vāminī rajasā yutam //
Su, Utt., 38, 27.1 bṛhatīphalakalkasya dviharidrāyutasya ca /
Su, Utt., 39, 140.1 dāhacchardiyutaṃ kṣāmaṃ nirannaṃ tṛṣṇayārditam /
Su, Utt., 39, 140.2 sitākṣaudrayutaṃ lājatarpaṇaṃ pāyayeta ca //
Su, Utt., 39, 177.2 śṛtaṃ śītakaṣāyaṃ vā sotpalaṃ śarkarāyutam //
Su, Utt., 39, 179.2 svādutiktakaṣāyāṇāṃ kaṣāyaiḥ śarkarāyutaiḥ //
Su, Utt., 39, 180.2 śītaṃ madhuyutaṃ toyam ā kaṇṭhād vā pipāsitam //
Su, Utt., 39, 196.1 kvātho madhuyutaḥ pīto hanti pittakaphajvaram /
Su, Utt., 39, 262.2 nimbapatraṃ madhuyutaṃ dhūpanaṃ tasya dāpayet //
Su, Utt., 39, 298.2 dihyādebhir jvarārtasya madhuśuktayutaiḥ śiraḥ //
Su, Utt., 40, 67.2 kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ //
Su, Utt., 40, 83.2 śītaṃ madhuyutaṃ kṛtvā pāyayetodarāmaye //
Su, Utt., 40, 90.2 ambaṣṭhādimadhuyutaṃ pippalyādisamanvitam //
Su, Utt., 40, 96.1 tadvallīḍhaṃ madhuyutaṃ badarīmūlam eva tu /
Su, Utt., 40, 127.2 taṇḍulāmbuyuto yogaḥ pittaraktotthitaṃ jayet //
Su, Utt., 41, 41.2 sitāśvagandhāmagadhodbhavānāṃ cūrṇaṃ ghṛtakṣaudrayutaṃ pralihyāt //
Su, Utt., 41, 43.2 kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī //
Su, Utt., 42, 37.2 āragvadhādau vipaceddīpanīyayutaṃ ghṛtam //
Su, Utt., 42, 42.2 sājamodaiśca daśabhiḥ sāmudrācca palair yutam //
Su, Utt., 42, 50.2 pathyābhir vā yutaṃ cūrṇaṃ gavāṃ mūtrayutaṃ pacet //
Su, Utt., 42, 50.2 pathyābhir vā yutaṃ cūrṇaṃ gavāṃ mūtrayutaṃ pacet //
Su, Utt., 42, 94.2 surasām aśvamūtrīṃ ca sauvarcalayutān pibet //
Su, Utt., 42, 114.2 caturbhāgāvaśeṣaṃ tu yavakṣārayutaṃ pibet //
Su, Utt., 43, 19.1 śyāmātrivṛtkalkayutaṃ ghṛtaṃ vāpi virecanam /
Su, Utt., 44, 14.2 sampādayet kṣaudraghṛtapragāḍhair harītakīcūrṇayutaiḥ prayogaiḥ //
Su, Utt., 44, 18.2 dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī //
Su, Utt., 44, 27.1 nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī /
Su, Utt., 44, 31.2 dhātuṃ nadījaṃ jatu śailajaṃ vā kumbhāhvaye mūtrayutaṃ pibedvā //
Su, Utt., 45, 22.2 prātaḥ srutaṃ kṣaudrayutaṃ pibecchoṇitapittavān //
Su, Utt., 45, 25.2 karañjabījamevaṃ vā sitākṣaudrayutaṃ pibet //
Su, Utt., 45, 29.1 palāśavṛkṣasvarase vipakvaṃ sarpiḥ pibet kṣaudrayutaṃ suśītam /
Su, Utt., 45, 31.1 turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet sitākṣaudrayutaṃ vṛṣasya vā /
Su, Utt., 45, 32.1 lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām /
Su, Utt., 45, 34.1 pītvā sitākṣaudrayutāni jahyāt pittāsṛjo vegamudīrṇamāśu /
Su, Utt., 45, 38.2 drākṣāghṛtakṣaudrasitāyutena vidārigandhādivipācitena //
Su, Utt., 47, 25.1 pṛthvīkadīpyakamahauṣadhahiṅgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya /
Su, Utt., 47, 32.1 piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiśca vitaredamalaiḥ suśītaiḥ /
Su, Utt., 47, 33.1 drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narair niṣevyam /
Su, Utt., 47, 38.1 tvakpippalībhujagapuṣpaviḍairupetaṃ seveta hiṅgumaricailayutaṃ phalāmlam /
Su, Utt., 47, 38.2 uṣṇāmbusaindhavayutāstvathavā viḍatvakcavyailahiṅgumagadhāphalamūlaśuṇṭhīḥ //
Su, Utt., 47, 42.1 seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca /
Su, Utt., 47, 52.1 sarpistailavasāmajjadadhibhṛṅgarasair yutam /
Su, Utt., 48, 18.2 jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ vā //
Su, Utt., 48, 20.1 pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ /
Su, Utt., 48, 24.2 taduttamaṃ toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ vadanti //
Su, Utt., 48, 24.2 taduttamaṃ toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ vadanti //
Su, Utt., 48, 28.2 āmodbhavāṃ bilvavacāyutaistu jayet kaṣāyairatha dīpanīyaiḥ //
Su, Utt., 48, 29.1 āmrātabhallātabalāyutāni pibet kaṣāyāṇyatha dīpanāni /
Su, Utt., 49, 28.2 tarpaṇaṃ vā madhuyutaṃ tisṛṇām api bheṣajam //
Su, Utt., 49, 30.2 taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena vā //
Su, Utt., 49, 32.1 sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā /
Su, Utt., 50, 13.2 anekopadravayutā gambhīrā nāma sā smṛtā //
Su, Utt., 50, 30.1 virecanaṃ pathyatamaṃ sasaindhavaṃ ghṛtaṃ sukhoṣṇaṃ ca sitopalāyutam /
Su, Utt., 51, 29.1 hiṅgupādayutaṃ siddhaṃ sarvaśvāsaharaṃ param /
Su, Utt., 51, 38.1 śirīṣakadalīkundapuṣpaṃ māgadhikāyutam /
Su, Utt., 51, 38.2 taṇḍulāmbuyutaṃ pītvā jayecchvāsān aśeṣataḥ //
Su, Utt., 51, 42.2 gavāṃ purīṣasvarasaṃ madhusarpiḥ kaṇāyutam //
Su, Utt., 52, 14.2 uṣṇāmbunā hiṅguyutaṃ tu pītvā baddhāsyamapyāśu jahāti kāsam //
Su, Utt., 52, 18.1 lihyādghṛtakṣaudrayutāṃ samāṃśāṃ sitopalāṃ vā maricāṃśayuktām /
Su, Utt., 54, 24.2 tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet //
Su, Utt., 56, 17.2 dantīyutaṃ vā magadhodbhavānāṃ kalkaṃ pibet koṣavatīrasena //
Su, Utt., 57, 4.1 hṛcchūlapīḍanayutaṃ virasānanatvaṃ vātātmake bhavati liṅgamarocake tu /
Su, Utt., 57, 9.2 bījaiḥ karañjanṛpavṛkṣabhavaiśca piṣṭair lehaṃ pacet surabhimūtrayutaṃ yathāvat //
Su, Utt., 57, 10.2 mūtre 'vije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām //
Su, Utt., 57, 13.2 trīṇyūṣaṇāni rajanītriphalāyutāni cūrṇīkṛtāni yavaśūkavimiśritāni //
Su, Utt., 57, 14.2 mustādirājataruvargadaśāṅgasiddhaiḥ kvāthair jayenmadhuyutair vividhaiśca lehaiḥ //
Su, Utt., 58, 20.2 tasya mūtrayutaṃ retaḥ sahasā sampravartate //
Su, Utt., 58, 32.1 dāḍimāmlāṃ yutāṃ mukhyāmelājīrakanāgaraiḥ /
Su, Utt., 58, 34.1 kṣīrāvaśiṣṭaṃ tacchītaṃ sitākṣaudrayutaṃ pibet /
Su, Utt., 59, 22.2 hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutam //
Su, Utt., 61, 28.2 bastamūtrayutaṃ sarpiḥ pacettadvātike hitam //
Su, Utt., 65, 27.2 kṛtsnaṃ śarīraṃ niṣpīḍya medomajjāvasāyutaḥ /