Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Nāṭyaśāstra
Suśrutasaṃhitā
Garuḍapurāṇa
Rasaratnākara
Rasārṇava
Haribhaktivilāsa
Rasasaṃketakalikā
Yogaratnākara

Mahābhārata
MBh, 1, 199, 45.2 haṃsakāraṇḍavayutaiścakravākopaśobhitaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 89.2 tailaiścandanamadhukaprapauṇḍarīkotpalayutaiśca //
AHS, Cikitsitasthāna, 21, 13.1 dīpanaiḥ pācanīyair vā bhojyair vā tadyutair naram /
AHS, Kalpasiddhisthāna, 4, 15.1 piṣṭair ghṛtakṣaudrayutair nirūhaṃ sasaindhavaṃ śītalam eva dadyāt /
AHS, Utt., 2, 17.1 sindhūtthapippalīmad vā piṣṭaiḥ kṣaudrayutairatha /
AHS, Utt., 2, 76.2 sabilvatryūṣaṇaiḥ sarpiḥ vṛścikālīyutaiḥ śṛtam //
AHS, Utt., 16, 20.1 uṣṇena śūle dāhe tu payaḥsarpiryutair himaiḥ /
AHS, Utt., 22, 18.1 kṣāracūrṇair madhuyutaistataśca pratisārayet /
AHS, Utt., 24, 18.1 pūtimatsyayutaiḥ kuryāddhūmaṃ nāvanabheṣajaiḥ /
AHS, Utt., 30, 19.1 pāṭhānvitaiḥ palārdhāṃśair viṣakarṣayutaiḥ pacet /
AHS, Utt., 30, 33.2 pratyakpuṣpīphalayutaistailaiḥ piṣṭaiḥ sasaindhavaiḥ //
AHS, Utt., 34, 5.2 lepaḥ kṣaudrayutaiḥ sūkṣmairupadaṃśavraṇāpahaḥ //
Nāṭyaśāstra
NāṭŚ, 6, 32.16 yathā bahudravyayutairvyañjanairbahubhiryutam /
Suśrutasaṃhitā
Su, Cik., 16, 10.1 paittikaṃ śarkarālājāmadhukaiḥ sārivāyutaiḥ /
Su, Cik., 16, 11.2 jīvanīyaghṛtair vāpi secayeccharkarāyutaiḥ //
Su, Cik., 18, 32.2 vighṛṣya codumbaraśākagojīpatrair bhṛśaṃ kṣaudrayutaiḥ pralimpet //
Su, Cik., 22, 37.1 lākṣācūrṇair madhuyutaistatastāḥ pratisārayet /
Su, Ka., 7, 33.2 śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ //
Su, Utt., 17, 9.2 sarpirmadhuyutaiścūrṇair veṇunāḍyāmavasthitaiḥ //
Su, Utt., 39, 298.2 dihyādebhir jvarārtasya madhuśuktayutaiḥ śiraḥ //
Su, Utt., 47, 32.1 piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiśca vitaredamalaiḥ suśītaiḥ /
Garuḍapurāṇa
GarPur, 1, 164, 29.2 kṛṣṇaliṅgairyutaiḥ sarvaiḥ svasvakāraṇato bhavet //
Rasaratnākara
RRĀ, V.kh., 20, 2.2 mardayettriphalākvāthairnaramūtrairyutaistataḥ //
Rasārṇava
RArṇ, 7, 75.3 ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet //
Haribhaktivilāsa
HBhVil, 2, 101.2 sahasraṃ juhuyāt sarpiḥśarkarāpāyasair yutaiḥ //
Rasasaṃketakalikā
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
Yogaratnākara
YRā, Dh., 129.2 mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ //