Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Ānandakanda
Rasārṇavakalpa

Mahābhārata
MBh, 13, 65, 46.2 vipre guṇayute dadyāt sa vai svarge mahīyate //
MBh, 13, 127, 3.1 nānauṣadhiyute ramye nānāpuṣpasamākule /
Amarakośa
AKośa, 2, 348.2 prādeśatālagokarṇāstarjanyādiyute tate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 48.1 pavane yogavāhitvācchītaṃ śleṣmayute bhavet /
AHS, Nidānasthāna, 2, 48.2 dāhaḥ pittayute miśraṃ miśre 'ntaḥsaṃśraye punaḥ //
Liṅgapurāṇa
LiPur, 1, 51, 5.1 vimalasvādupānīye naikaprasravaṇairyute /
Viṣṇusmṛti
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
Garuḍapurāṇa
GarPur, 1, 147, 34.2 pavanairyogavāhitvācchītaṃ śleṣmayute bhavet //
GarPur, 1, 147, 35.1 dāhaḥ pittayute miśraṃ miśre 'ntaḥ saṃśraye punaḥ /
Rasamañjarī
RMañj, 3, 87.2 amlavargayute cādau dinam ardhaṃ vibhāvayet //
Rasaprakāśasudhākara
RPSudh, 3, 15.1 atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /
Rasaratnākara
RRĀ, V.kh., 18, 7.2 tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //
Rasendracūḍāmaṇi
RCūM, 16, 34.1 garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate /
Ānandakanda
ĀK, 1, 2, 28.2 ketakīmallikājātīyūthikāmālatīyute //
ĀK, 1, 4, 433.2 etaddrutiyute sūte kṣiptvā kṣiptvā vimardayet //
Rasārṇavakalpa
RAK, 1, 66.2 arkaviśvam iti pakṣayute vai vallake daśadaśāṣṭasaṃyute //