Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Rasaratnasamuccaya
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Śukasaptati

Mahābhārata
MBh, 2, 31, 23.1 asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ /
MBh, 3, 145, 13.1 vidyādharagaṇākīrṇān yutān vānarakiṃnaraiḥ /
MBh, 8, 30, 31.2 palāṇḍugaṇḍūṣayutān khādante caiḍakān bahūn //
MBh, 9, 40, 28.2 vājinaḥ kuñjarāṃścaiva rathāṃścāśvatarīyutān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 6.2 pippalībhir yutān gālān kaliṅgair madhukena vā //
AHS, Cikitsitasthāna, 5, 4.1 drākṣāvidārīkāśmaryamāṃsānāṃ vā rasair yutān /
AHS, Cikitsitasthāna, 8, 161.1 lavaṇottamavahnikaliṅgayavāṃściribilvamahāpicumandayutān /
AHS, Cikitsitasthāna, 20, 27.1 sakṣaudraṃ surasādīn vā lihyāt kṣaudrayutān pṛthak /
Kūrmapurāṇa
KūPur, 2, 20, 39.1 lājān madhuyutān dadyāt saktūn śarkarayā saha /
KūPur, 2, 22, 2.2 asaṃbhave paredyurvā yathoktairlakṣaṇairyutān //
Matsyapurāṇa
MPur, 17, 67.2 prāṅmukho nirvapetpiṇḍāndūrvayā ca kuśairyutān //
MPur, 57, 15.3 grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 305.1 taṃ brahmarathamāruhya garbhajanmajarāyutān /
Suśrutasaṃhitā
Su, Cik., 26, 31.1 śītān ghṛtayutān khādettataḥ paścāt payaḥ pibet /
Su, Utt., 12, 32.2 mudgān vā nistuṣān bhṛṣṭān śaṅkhakṣaudrasitāyutān //
Su, Utt., 26, 29.2 pūtimatsyayutān dhūmān kṛmighnāṃśca prayojayet //
Su, Utt., 42, 94.2 surasām aśvamūtrīṃ ca sauvarcalayutān pibet //
Su, Utt., 47, 42.1 seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca /
Su, Utt., 49, 32.1 sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā /
Rasaratnasamuccaya
RRS, 12, 120.1 hastiśuṇḍīyutāṃs tulyāṃs tadardhaśivagandhakān /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 61.2, 1.0 vidāryādīṃś ca pṛthak pṛthak tadvad vṛddhadārakavat sarpirdugdhayutān medhādyāvahān upayuñjīta //
Tantrāloka
TĀ, 5, 148.2 saṃhāranragnimaruto rudrabinduyutānsmaret //
TĀ, 16, 20.2 lokapālānastrayutāngandhapuṣpāsavādibhiḥ //
Ānandakanda
ĀK, 1, 17, 52.1 sarvakṣīrayutānsarvānrasānamadhurānapi /
Śukasaptati
Śusa, 6, 7.1 yāvatsa tasya vināyakasya pāṭanāyottiṣṭhati tāvattuṣṭaḥ san jagāda ahaṃ tava pratidinaṃ pañca pañca maṇḍakāndāsye khaṇḍaghṛtayutān /