Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 1, 14, 3.0 yad yuktayor ayogakṣemaḥ prajā vindet tāḥ prajāḥ pariplaveran //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 21.0 prastaro yuktam ity ekeṣām ayuktam ity ekeṣām //
Buddhacarita
BCar, 4, 67.1 anṛtenāpi nārīṇāṃ yuktaṃ samanuvartanam /
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 11, 65.1 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ /
BCar, 13, 62.2 sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārtha iva pranaṣṭe //
Carakasaṃhitā
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Vim., 8, 22.2 vigṛhya kathayed yuktyā yuktaṃ ca na nivārayet /
Mahābhārata
MBh, 1, 3, 111.2 na yuktaṃ bhavatā vayam anṛtenopacaritum /
MBh, 1, 122, 22.2 yuktarūpaḥ sa hi gurur ityevam anucintya ca //
MBh, 1, 155, 8.1 tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau /
MBh, 2, 1, 5.2 yuktam etat tvayi vibho yathāttha puruṣarṣabha /
MBh, 2, 16, 1.3 yā vai yuktā matiḥ seyam arjunena pradarśitā //
MBh, 3, 19, 33.1 na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja /
MBh, 3, 198, 29.1 suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 233, 12.1 naitad gandharvarājasya yuktaṃ karma jugupsitam /
MBh, 3, 284, 28.1 madvidhasyāyaśasyaṃ hi na yuktaṃ prāṇarakṣaṇam /
MBh, 3, 284, 28.2 yuktaṃ hi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam //
MBh, 3, 299, 5.3 yuktācārāśca yuktāśca paurasya svajanasya ca //
MBh, 4, 1, 2.23 yuktācārāśca yuktāśca kṣaye svasya janasya ca /
MBh, 4, 13, 14.1 paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam /
MBh, 4, 15, 26.2 nāham etena yuktā vai hantuṃ matsya tavāntike /
MBh, 4, 18, 5.2 strīṇāṃ ca cittaṃ durjñeyaṃ yuktarūpau ca me matau //
MBh, 4, 28, 1.3 yuktaṃ prāptaṃ ca vṛddhena pāṇḍavān prati bhāṣitam //
MBh, 4, 34, 2.2 paśyadhvaṃ sārathiṃ kṣipraṃ mama yuktaṃ prayāsyataḥ //
MBh, 4, 38, 10.1 naivaṃvidhaṃ mayā yuktam ālabdhuṃ kṣatrayoninā /
MBh, 4, 59, 23.1 nedaṃ yuktaṃ manuṣyeṣu yo 'yaṃ saṃdṛśyate mahān /
MBh, 5, 1, 13.2 taccintayadhvaṃ kurupāṇḍavānāṃ dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca //
MBh, 5, 30, 41.2 paśyāmyahaṃ yuktarūpāṃstathaiva tām eva siddhiṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 36, 34.2 evaṃ yuktā bhārasahā bhavanti mahākulīnā na tathānye manuṣyāḥ //
MBh, 5, 37, 18.1 uktaṃ mayā dyūtakāle 'pi rājan naivaṃ yuktaṃ vacanaṃ prātipīya /
MBh, 5, 66, 2.1 dyām antaraṃ samāsthāya yathāyuktaṃ manasvinaḥ /
MBh, 5, 76, 20.1 tasmād yanmanyase yuktaṃ pāṇḍavānāṃ ca yaddhitam /
MBh, 5, 88, 76.1 nṛśaṃsena ca vo yuktāṃstyajeyaṃ śāśvatīḥ samāḥ /
MBh, 5, 89, 19.2 na yuktaṃ bhavatāsmāsu pratipattum asāṃpratam //
MBh, 5, 90, 13.2 na tvaṃ vākyaṃ bruvan yuktaścāṇḍāleṣu dvijo yathā //
MBh, 5, 93, 7.2 tvannimittaṃ viśeṣeṇa neha yuktam asāṃpratam //
MBh, 5, 93, 47.2 dharmajñeṣu sabhāsatsu neha yuktam asāṃpratam //
MBh, 5, 94, 25.2 yadyetad astram asmāsu yuktaṃ tāpasa manyase /
MBh, 5, 135, 12.1 yuktam etanmahābhāge kule jāte yaśasvini /
MBh, 5, 143, 6.2 dhārtarāṣṭrānna tad yuktaṃ tvayi putra viśeṣataḥ //
MBh, 5, 148, 5.3 yad atra yuktaṃ prāptaṃ ca tad vidhatsva viśāṃ pate //
MBh, 5, 151, 11.1 na ca bhīṣmo na ca droṇo yuktaṃ tatrāhatur vacaḥ /
MBh, 5, 151, 13.2 saṃkṣepeṇa durātmāsau na yuktaṃ tvayi vartate //
MBh, 5, 151, 25.2 na cāpi yuktaṃ kaunteya nivartitum ayudhyataḥ //
MBh, 5, 176, 7.2 ubhayor eva vā brahman yad yuktaṃ tat samācara //
MBh, 5, 176, 12.2 tasmāt pratikriyā yuktā bhīṣme kārayituṃ tvayā //
MBh, 5, 176, 40.2 tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha //
MBh, 5, 178, 8.2 na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha //
MBh, 5, 192, 5.2 mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām //
MBh, 5, 193, 66.3 muhūrtam iva sa dhyātvā bhīṣme yuktam amanyata //
MBh, 5, 195, 15.1 na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam /
MBh, 6, BhaGī 6, 17.1 yuktāhāravihārasya yuktaceṣṭasya karmasu /
MBh, 6, 60, 62.2 yuktaṃ tasya paritrāṇaṃ kartum asmābhir acyutāḥ //
MBh, 6, 115, 36.2 dīyatām upadhānaṃ vai yad yuktam iha manyase //
MBh, 7, 5, 10.2 paśya senāpatiṃ yuktam anu śāṃtanavād iha //
MBh, 7, 5, 16.2 yuktaḥ senāpatiḥ kartuṃ droṇaḥ śastrabhṛtāṃ varaḥ //
MBh, 7, 54, 10.2 sāmnā satyena yuktena vacasāśvāsaya prabho //
MBh, 7, 59, 2.2 vāsudevo 'pi tad yuktaṃ paryapṛcchad yudhiṣṭhiram /
MBh, 7, 118, 24.2 na hi dharmam avijñāya yuktaṃ garhayituṃ param //
MBh, 7, 118, 45.3 yukto hyasya pratīghātaḥ kṛto me kurupuṃgavāḥ //
MBh, 7, 148, 47.1 sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ /
MBh, 7, 168, 17.1 svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam /
MBh, 7, 168, 25.2 māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim //
MBh, 8, 6, 13.2 nītimantas tathā yuktā dakṣā raktāś ca te hatāḥ //
MBh, 8, 16, 2.1 samāptavidyo balavān yukto vīraś ca pāṇḍavaḥ /
MBh, 8, 39, 34.2 yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃcid abravīt //
MBh, 10, 1, 55.1 nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ /
MBh, 12, 11, 18.1 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam /
MBh, 12, 19, 5.2 nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna //
MBh, 12, 83, 43.2 neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budhaḥ //
MBh, 12, 98, 17.2 yuktaṃ nyāyyaṃ ca kuryuste na ca tad vartate tathā //
MBh, 12, 112, 63.1 tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum /
MBh, 12, 118, 22.1 yuktadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ /
MBh, 12, 125, 3.2 prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho //
MBh, 12, 135, 23.1 parīkṣyakārī yuktastu samyak samupapādayet /
MBh, 12, 136, 74.1 tad vacaḥ saṃgataṃ śrutvā lomaśo yuktam arthavat /
MBh, 12, 258, 12.1 anavajñā pitur yuktā dhāraṇaṃ mātṛrakṣaṇam /
MBh, 12, 258, 12.2 yuktakṣamāvubhāvetau nātivartetemāṃ katham //
MBh, 12, 289, 9.1 tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānagha /
MBh, 14, 29, 22.3 na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān //
MBh, 14, 78, 3.2 prakriyeyaṃ na te yuktā bahistvaṃ kṣatradharmataḥ //
MBh, 14, 78, 7.2 prakriyeyaṃ tato yuktā bhavet tava narādhama //
MBh, 14, 90, 19.2 kramayuktaṃ ca yuktaṃ ca cakrustatra dvijarṣabhāḥ //
Manusmṛti
ManuS, 7, 204.2 abhīpsitānām arthānāṃ kāle yuktaṃ praśasyate //
Rāmāyaṇa
Rām, Bā, 51, 11.2 mudā paramayā yuktau prīyetāṃ tau parasparam //
Rām, Ay, 39, 9.2 rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ //
Rām, Ay, 54, 20.1 tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā /
Rām, Ay, 76, 27.1 sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ /
Rām, Ay, 83, 11.2 śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ //
Rām, Ay, 84, 19.2 tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje /
Rām, Ay, 103, 29.2 yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam //
Rām, Ay, 108, 7.2 pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate //
Rām, Ay, 110, 15.1 upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili /
Rām, Ār, 17, 7.1 asya rūpasya te yuktā bhāryāhaṃ varavarṇinī /
Rām, Ār, 17, 8.2 tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt //
Rām, Su, 28, 4.1 cāreṇa tu suyuktena śatroḥ śaktim avekṣatā /
Rām, Yu, 13, 3.2 dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam //
Rām, Yu, 47, 70.2 anyena yudhyamānasya na yuktam abhidhāvanam //
Rām, Yu, 51, 24.1 asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām /
Rām, Yu, 70, 16.2 nāyam arthastathā yuktastvadvidho na vipadyate //
Rām, Yu, 82, 19.2 yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate //
Rām, Utt, 11, 22.2 tvayā niveśitā saumya naitad yuktaṃ tavānagha //
Rām, Utt, 15, 13.2 uvāca vacanaṃ dhīmān yuktaṃ paitāmahe kule //
Rām, Utt, 17, 4.2 na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā //
Rām, Utt, 25, 47.2 snigdhasya bhajamānasya yuktam arthāya kalpitum //
Rām, Utt, 98, 14.1 kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ /
Saundarānanda
SaundĀ, 14, 5.2 samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Amarakośa
AKośa, 2, 490.2 yuktamaupayikaṃ labhyaṃ bhajamānābhinītavat //
Amaruśataka
AmaruŚ, 1, 47.1 kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ piśunavacanair duḥkhaṃ netuṃ na yuktamimaṃ janam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 40.2 yuktāyuktaṃ ca samaṃ yuktiviyuktena madyena //
Bhallaṭaśataka
BhallŚ, 1, 64.1 kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 53.2 duṣkarapratikāre tu yuktam ittham udāsitum //
BKŚS, 2, 68.1 iti śrutvā dvijātibhyo yuktam ity avadhārya ca /
BKŚS, 2, 76.2 svataḥ pracyāvitas tasmād yuktam āsthīyatām iti //
BKŚS, 4, 38.2 kuṭumbācāracaturā yuktam āha kuṭumbinī //
BKŚS, 4, 39.2 ubhayor nobhayorvāpi yuktaṃ bhokṣyāmahe tadā //
BKŚS, 4, 75.1 athedaṃ nīyakair uktaṃ yuktaṃ śrutvā mahībhujā /
BKŚS, 4, 118.2 kāntininditacandrābhā yuktaṃ cet kathyatām iti //
BKŚS, 7, 70.2 yuktaṃ hariśikhenoktam ity etac ca tapantakaḥ //
BKŚS, 7, 80.2 yuktasac cānukūlaṃ ca vacaḥ kasmai na rocate //
BKŚS, 9, 46.1 na cāpi darśanaṃ yuktam āsīnasya yathāsukham /
BKŚS, 10, 137.2 na yuktam ananujñātaiḥ preṣyair āsannam āsitum //
BKŚS, 12, 29.1 yuktaṃ tadā yadālocya mahat sīdat prayojanam /
BKŚS, 13, 41.2 na yuktaṃ sukhasuptasya śatror api nibodhanam //
BKŚS, 14, 87.1 yuktaṃ śāpāgninā dagdhuṃ tvādṛśaṃ pāpacetasam /
BKŚS, 15, 120.1 athovāca dvitaḥ prīto yuktam āryeṇa cintitam /
BKŚS, 15, 121.2 yad atra yuktaṃ tad brūtāṃ kim udāste bhavān iti //
BKŚS, 16, 59.1 tad idaṃ yuktam ity etac cintayitvedam uktavān /
BKŚS, 17, 169.2 pariṇetuṃ na me yuktam asavarṇām imām iti //
BKŚS, 18, 101.2 na hi vānaraśāvasya yuktā syandanadhuryatā //
BKŚS, 18, 317.1 yuktam āheti nirdhārya tathaiva kṛtavān aham /
BKŚS, 21, 5.1 tam uktvā yuktam āttheti taṃ cāmantrya prasannakam /
BKŚS, 21, 117.2 yuktaṃ yad brāhmaṇair uktam atra tāvat kim ucyate //
BKŚS, 22, 198.2 tvayā kṛtam akartavyaṃ yuktaṃ cet kathyatām iti //
BKŚS, 22, 199.1 so 'bravīd bhagavan yuktam ayuktaṃ vā bhavatv idam /
BKŚS, 22, 255.1 yuktam ityādi nirdhārya so 'bravīt kundamālikām /
BKŚS, 22, 255.2 kiṃ cāntevāsināṃ yuktaṃ moktum ācāryam āpadi //
BKŚS, 23, 100.2 na yuktaṃ dhanam ādātum āvābhyām iti bhāṣitam //
BKŚS, 26, 31.1 kiṃtu yat piṅgalenoktam etad yuktaṃ parīkṣitum /
Daśakumāracarita
DKCar, 2, 3, 207.1 ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi nādya yātrā yuktā iti //
DKCar, 2, 4, 120.0 yuktamasya pratyānayanamantakānanāt //
DKCar, 2, 6, 124.1 dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda //
Divyāvadāna
Divyāv, 2, 323.0 pūrṇaḥ kathayati bhrātaḥ tadānīṃ na śobhate idānīṃ tu yuktam //
Divyāv, 9, 90.0 yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam //
Divyāv, 18, 521.1 tasyāstayā vṛddhayā abhihitaṃ kathaṃ nu putreṇa sārdhaṃ ratikrīḍāṃ gamiṣyasi yuktaṃ syādanyena manuṣyeṇa sārdhaṃ ratikrīḍāmanubhavitum //
Divyāv, 19, 174.1 sa subhadrasya gṛhapateḥ sakāśaṃ gatvā kathayati na yuktaṃ gṛhapate tvayā kṛtam //
Kāmasūtra
KāSū, 1, 5, 28.2 ātmavān mitravān yukto bhāvajño deśakālavit /
KāSū, 2, 1, 33.1 etāvad eva yuktānāṃ vyākhyātaṃ sāṃprayogikam /
Kāvyālaṃkāra
KāvyAl, 6, 23.2 prayoktuṃ ye na yuktāśca tadviveko'yamucyate //
Kūrmapurāṇa
KūPur, 1, 15, 72.2 abhiṣekeṇa yuktena hiraṇyākṣamayojayat //
KūPur, 1, 25, 68.2 sahasrabāhur yuktātmā śayito 'haṃ sanātanaḥ //
KūPur, 1, 29, 26.2 ayuktāstanna paśyanti yuktāḥ paśyanti cetasā //
KūPur, 2, 34, 51.2 na yuktaṃ tāpasasyaitat tvatto 'pyatrādhiko hyaham //
Liṅgapurāṇa
LiPur, 1, 23, 37.1 drakṣyanti taddvijā yuktā dhyānatatparamānasāḥ /
LiPur, 1, 89, 13.2 tathā yuktaṃ caredbhaikṣyaṃ satāṃ dharmam adūṣayan //
Nāradasmṛti
NāSmṛ, 1, 1, 64.1 tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum /
NāSmṛ, 1, 2, 3.2 arthī tṛtīyapāde tu yuktaṃ sadyo dhruvaṃ jayī //
NāSmṛ, 2, 1, 158.2 hetvarthagatisāmarthyais tatra yuktaṃ parīkṣaṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 38, 5.0 evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
Suśrutasaṃhitā
Su, Sū., 34, 22.2 yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam //
Su, Utt., 1, 7.2 yuktārthā yuktayaścaiva doṣabhedāstathaiva ca //
Su, Utt., 23, 10.2 tīkṣṇaṃ dhūmaṃ devadārvagnikābhyāṃ māṃsaṃ vājaṃ yuktamatrādiśanti //
Su, Utt., 24, 18.2 svedair vicitrair vamanaiśca yuktaiḥ kālopapannairavapīḍanaiśca //
Su, Utt., 47, 12.1 pralāpo madhyame moho yuktāyuktakriyāstathā /
Su, Utt., 64, 56.3 tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.16 yadyapi duḥkham amaṅgalaṃ tathāpi tadapaghāto maṅgalam eveti yuktaṃ tatkīrtanam iti /
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 2.2, 3.4 na ca kāryatvenānityatā phalasya yuktā bhāvakāryasya tathātvād duḥkhapradhvaṃsasya ca kāryasya tadvaiparītyāt /
STKau zu SāṃKār, 5.2, 3.22 āptā prāptā yukteti yāvat /
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.26 evaṃ vedamūlasmṛtītihāsapurāṇajanitam api jñānaṃ yuktam /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.60 tasmād gṛhābhāvena siddhena sato bahirbhāvo 'numīyata iti yuktam /
STKau zu SāṃKār, 11.2, 1.11 tathā ca nartakībhrūlatābhaṅga ekasmin bahūnām pratisaṃdhānam yuktam /
STKau zu SāṃKār, 13.2, 1.12 nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti /
Tantrākhyāyikā
TAkhy, 1, 392.1 yuktam āttha //
TAkhy, 1, 438.1 yuktaṃ tvayā nāthena satā samudrāpasadān mamāyaṃ paribhava iti //
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
TAkhy, 2, 254.1 tan na yuktam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 4.0 na hi tasyaiva tadidānīṃ grahaṇaṃ cāgrahaṇaṃ ca yuktam //
Viṣṇupurāṇa
ViPur, 4, 7, 26.1 nūnaṃ tvayā tvanmātṛsātkṛtaś carur upayukto na yuktam etat //
ViPur, 4, 13, 72.1 tad iyaṃ tvadīyāpahāsanā tad ālocya yad atra yuktaṃ tat kriyatām iti kṛṣṇam āha //
ViPur, 5, 21, 15.2 sudharmākhyā sabhā yuktamasyāṃ yadubhirāsitum //
ViPur, 5, 30, 69.1 trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam /
Bhāratamañjarī
BhāMañj, 1, 674.1 tato duryodhanaḥ prāha guro yuktaṃ na bhāṣase /
BhāMañj, 1, 1037.2 kṛṣṇāṃ ca tatpaṇaprāpyāṃ dṛṣṭvā yuktaṃ vidhīyatām //
BhāMañj, 5, 147.1 pratibhāvānsamunnīya yuktaṃ vadati saṃsadi /
BhāMañj, 5, 241.1 vaktuṃ na yuktamucitaṃ nindyaṃ hyātmapraśaṃsanam /
BhāMañj, 5, 262.2 svadhane kathamasmākaṃ dharmye yuktamupekṣaṇam //
BhāMañj, 13, 1264.2 kimatra manyase yuktamityuktvā virarāma saḥ //
BhāMañj, 14, 111.2 pratyākhyātaḥ sa yanmohānna tadyuktaṃ tvayā kṛtam //
Garuḍapurāṇa
GarPur, 1, 2, 6.2 dakṣanāradamukhyaistu yuktaṃ tvāṃ kathamuktavān /
GarPur, 1, 2, 37.2 parameśvaramāhātmyaṃ yuktayogādikaṃ tathā //
GarPur, 1, 88, 14.2 yuktaṃ prakṣālanaṃ kartumātmano 'pi yatendriyaiḥ /
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 155, 34.2 yuktāyuktaṃ ca samaṃ yuktiṃ yuṅkte na madyena //
Gītagovinda
GītGov, 9, 18.2 yuktam tat viparītakāriṇi tava śrīkhaṇḍacarcā viṣam śītāṃśuḥ tapanaḥ himam hutavahaḥ krīḍāmudaḥ yātanāḥ //
Hitopadeśa
Hitop, 3, 143.2 yadi samaram apāsya nāsti mṛtyorbhayam iti yuktam ito 'nyataḥ prayātum /
Kathāsaritsāgara
KSS, 2, 4, 37.1 tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ /
KSS, 2, 6, 3.1 yuktaṃ vāsavadattā yatsvayameva tvayā hṛtā /
KSS, 4, 2, 216.1 na kācasya kṛte jātu yuktā muktāmaṇeḥ kṣatiḥ /
KSS, 5, 2, 164.2 yuktam etad asau hyasyā yuvā bhartānurūpakaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 40.0 tena ratir anukriyamāṇā śṛṅgāra iti tadātmakatvaṃ tatprabhavatvaṃ ca yuktam //
NŚVi zu NāṭŚ, 6, 32.2, 71.0 kāraṇāntaraprabhaveṣu hi kāryeṣu suśikṣitena na tathā jñāne vastvantarasyānumānaṃ tāvadyuktam //
NŚVi zu NāṭŚ, 6, 32.2, 76.0 na hi bāṣpāddhūmatvena jñātādanukārapratibhāsamānādapi liṅgāttadanukārānumānaṃ yuktam //
NŚVi zu NāṭŚ, 6, 32.2, 140.0 na ca sā pratītiryuktā //
NŚVi zu NāṭŚ, 6, 32.2, 148.0 tanna pratītiranubhavasmṛtyādirūpā rasasya yuktā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 647.0 prasiddhaṃ hyarthamanūdya tena stutir yuktā //
Rasamañjarī
RMañj, 1, 29.2 yuktaṃ sarvasya sūtasya taptakhalve vimardanam //
Rasaratnasamuccaya
RRS, 1, 72.1 īṣatpītaśca rūkṣāṅgo doṣayuktaśca sūtakaḥ /
RRS, 2, 52.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RRS, 5, 62.3 rase rasāyane tāmraṃ yojayedyuktamātrayā //
RRS, 5, 203.3 dehalohakarī proktā yuktā rasarasāyane //
RRS, 9, 15.2 yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 45.2 sitāyuktaṃ pibec cānu raso 'yam acaleśvaraḥ //
RRĀ, V.kh., 2, 45.1 yuktaṃ sarvasya sūtasya taptakhalve vimardanam /
Skandapurāṇa
SkPur, 5, 56.2 gambhīrāṃ madhurāṃ yuktāmatha sampannalakṣaṇām /
Tantrasāra
TantraS, 8, 8.0 pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāraṇatvaṃ yuktam //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 2, 12.2 pūrṇe 'vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam //
TĀ, 16, 203.2 iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre //
TĀ, 16, 211.1 tasmāttasyaiva varṇasya yuktā śodhakaśodhyatā /
TĀ, 16, 245.2 tadāsmāduddharāmīti yuktamūhaprakalpanam //
TĀ, 17, 36.1 tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ /
Ānandakanda
ĀK, 1, 21, 92.1 mitāhāro yuktaceṣṭo vātātapavivarjitaḥ /
Āryāsaptaśatī
Āsapt, 2, 96.1 ālapa yathā yathecchasi yuktaṃ tava kitava kim apavārayasi /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 31.2, 3.0 śabdādigrahaṇaṃ nātrākāśādigrahaṇaṃ yat tadākāśādipariṇāma eva śabdādaya iti yuktameva //
ĀVDīp zu Ca, Śār., 1, 38.2, 6.0 jñānaṃ ca yadyapi caturviṃśatitattvātiriktasyodāsīnasyaiva tathāpi taccetanayā prakṛtirapi cetanāmāpadya cetanaiva bhavatīti yuktam atra jñānam iti //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 33.0 ityuktyā kālaniyatiyuktatvāt ṣaḍvidhātmanām //
Śukasaptati
Śusa, 1, 8.7 śuka uvāca yuktamidaṃ kartavyameva paraṃ duṣkaraṃ ninditaṃ ca kulastrīṇām /
Śusa, 5, 9.1 tataḥ sā bālikā tātavacanaṃ śrutvā prāha tāta tvayā yuktamuktam /
Śusa, 14, 1.2 śukenoktam yuktameva viśālākṣi paraṃ rantuṃ yadṛcchayā /
Śusa, 19, 2.11 yuktamuktaṃ ca /
Śusa, 21, 4.2 yuktaṃ na yuktaṃ manasā vicintya vadedvipaścinmahato 'nurodhāt //
Śusa, 21, 4.2 yuktaṃ na yuktaṃ manasā vicintya vadedvipaścinmahato 'nurodhāt //
Śusa, 21, 8.2 pratyakṣe 'pi dṛṣṭe yuktāyuktaṃ vijānīhi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 104.2 iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 10.0 iti yuktakāryeṣu yuktavyādhiṣu yathāyogyaṃ yojayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 10.0 iti yuktakāryeṣu yuktavyādhiṣu yathāyogyaṃ yojayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 11.0 yuktavyādhiṣu yathā tatra pratisāraṇīyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 35.0 tathāhi yuktaṃ sūtasya sarvasya taptakhalve vimardanam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 25.3 rudrasyālokanād eva jīvayukto babhūva ha //
GokPurS, 9, 72.2 mahāpātakayukto vā saṃyukto hy upapātakaiḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 cūrṇalakṣaṇaṃ yuktakāryeṣu gulmādau cārayet //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 16.1 prāṇāyāmena yuktena sarvarogakṣayo bhavet /
HYP, Dvitīya upadeśaḥ, 18.1 yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet /
HYP, Dvitīya upadeśaḥ, 18.1 yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet /
HYP, Dvitīya upadeśaḥ, 18.1 yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet /
HYP, Dvitīya upadeśaḥ, 18.1 yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet /
HYP, Dvitīya upadeśaḥ, 18.2 yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt //
HYP, Dvitīya upadeśaḥ, 18.2 yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt //
Mugdhāvabodhinī
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 18, 67.2, 11.0 yukto'yamarthaḥ //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 9, 30.2, 3.0 loṇasya lavaṇasya loṇasya ityatra lohasya iti pāṭhāntaraṃ na yuktaṃ lavaṇārdhamṛdambubhiḥ iti vakṣyamāṇavākyavirodhāt //
Rasataraṅgiṇī
RTar, 2, 34.1 sikthakaṃ tilatailaśca yuktamānavimiśritam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 55, 4.3 adyāpyasi yuvā tvaṃ vai na yuktaṃ maraṇaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 131, 6.1 na kleśatvaṃ dvije yuktaṃ na cānyo jānate phalam /
Yogaratnākara
YRā, Dh., 282.2 yuktānupānasahitaḥ sarvānrogānvināśayet //
YRā, Dh., 406.3 iti kṣāradvayaṃ dhīmān yuktakāryeṣu yojayet //