Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vārāhagṛhyasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 6, 23, 1.0 athāto 'hīnasya yuktiś ca vimuktiś ca //
AB, 6, 23, 6.0 tad yac caturviṃśe 'han yujyante sā yuktir atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktiḥ //
Atharvaveda (Śaunaka)
AVŚ, 13, 2, 24.2 tābhir yāti svayuktibhiḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 5, 4.2 tasyo ha yuktiṃ dadarśa //
Jaiminīyabrāhmaṇa
JB, 1, 347, 9.0 samā hi vā eteṣāṃ yuktiś ca vimuktiś ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 2.2 rantir nāmāsi yuktir nāmāsi yogo nāmāsīty uttarās tisraḥ /
KāṭhGS, 9, 3.0 yuje svāhodyuje svāhā yuktyai svāhā yogāya svāhety antevāsināṃ yogam icchan //
Mānavagṛhyasūtra
MānGS, 1, 4, 2.7 yuktir nāmāsi yogo nāmāsi /
Pañcaviṃśabrāhmaṇa
PB, 11, 1, 6.0 nava bhavanti navāhasya yuktyā ṛcarcaivāhar yunakti yathā prārthasya śamyā avadadhyād evam evaitan navāhasya śamyā avadadhāti gatyai //
Vārāhagṛhyasūtra
VārGS, 8, 3.1 yuktirnāmāsi /
Ṛgveda
ṚV, 1, 50, 9.2 tābhir yāti svayuktibhiḥ //
ṚV, 1, 119, 4.1 yuvam bhujyum bhuramāṇaṃ vibhir gataṃ svayuktibhir nivahantā pitṛbhya ā /
ṚV, 10, 61, 10.1 makṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktim agman /
Buddhacarita
BCar, 4, 91.2 viṣayeṣu prasaktirvā yuktirvā nātmavattayā //
BCar, 7, 32.1 iti sma tattadbahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān /
Carakasaṃhitā
Ca, Sū., 1, 58.1 praśāmyatyauṣadhaiḥ pūrvo daivayuktivyapāśrayaiḥ /
Ca, Sū., 1, 127.1 tasmānna bhiṣajā yuktaṃ yuktibāhyena bheṣajam /
Ca, Sū., 2, 16.1 mātrākālāśrayā yuktiḥ siddhiryuktau pratiṣṭhitā /
Ca, Sū., 2, 16.1 mātrākālāśrayā yuktiḥ siddhiryuktau pratiṣṭhitā /
Ca, Sū., 2, 16.2 tiṣṭhatyupari yuktijño dravyajñānavatāṃ sadā //
Ca, Sū., 2, 36.1 smṛtimān hetuyuktijño jitātmā pratipattimān /
Ca, Sū., 4, 20.2 etāvanto hyalamalpabuddhīnāṃ vyavahārāya buddhimatāṃ ca svālakṣaṇyānumānayuktikuśalānām anuktārthajñānāyeti //
Ca, Sū., 5, 7.1 na ca nāpekṣate dravyaṃ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ vā gurūṇāmupadiśyate laghūnāmapi ca nātisauhityamagneryuktyartham //
Ca, Sū., 5, 25.2 vasāghṛtamadhūcchiṣṭairyuktiyuktairvarauṣadhaiḥ //
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 11, 7.2 kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi //
Ca, Sū., 11, 9.1 śrutayaścaitā na kāraṇaṃ yuktivirodhāt /
Ca, Sū., 11, 17.0 dvividhameva khalu sarvaṃ saccāsacca tasya caturvidhā parīkṣā āptopadeśaḥ pratyakṣam anumānaṃ yuktiśceti //
Ca, Sū., 11, 23.2 yuktiḥ ṣaḍdhātusaṃyogādgarbhāṇāṃ saṃbhavastathā //
Ca, Sū., 11, 24.2 yuktiyuktā catuṣpādasaṃpad vyādhinibarhaṇī //
Ca, Sū., 11, 25.2 yuktistrikālā sā jñeyā trivargaḥ sādhyate yayā //
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 11, 44.0 sarveṣāmeva bhāvānāṃ bhāvābhāvau nāntareṇa yogāyogātiyogamithyāyogān samupalabhyete yathāsvayuktyapekṣiṇau hi bhāvābhāvau //
Ca, Sū., 11, 54.1 trividhamauṣadhamiti daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśca /
Ca, Sū., 11, 54.2 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ punarāhārauṣadhadravyāṇāṃ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ //
Ca, Sū., 14, 30.2 deśakālavibhāgajño yuktyapekṣo bhiṣaktamaḥ //
Ca, Sū., 16, 19.2 tasmāt saṃśodhanaṃ kāle yuktiyuktaṃ pibennaraḥ //
Ca, Sū., 16, 31.2 śrūyatāmatra yā somya yuktirdṛṣṭā maharṣibhiḥ //
Ca, Sū., 16, 41.1 yā ca yuktiścikitsāyāṃ yaṃ cārthaṃ kurute bhiṣak /
Ca, Sū., 26, 12.0 anenopadeśena nānauṣadhibhūtaṃ jagati kiṃcid dravyam upalabhyate tāṃ tāṃ yuktim arthaṃ ca taṃ tam abhipretya //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 29.1 parāparatve yuktiśca saṃkhyā saṃyoga eva ca /
Ca, Sū., 26, 31.2 parāparatve yuktiśca yojanā yā tu yujyate //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Nid., 7, 8.1 sādhyānāṃ tu trayāṇāṃ sādhanāni snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānulepanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṃ ca yathāsvaṃ yuktyā yac cānyad api kiṃcin nidānaviparītam auṣadhaṃ kāryaṃ tad api syād iti //
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 3, 29.2 ihāgniveśa bhūtānām āyur yuktimapekṣate /
Ca, Vim., 3, 32.1 tayor udārayor yuktir dīrghasya ca sukhasya ca /
Ca, Vim., 4, 4.5 anumānaṃ khalu tarko yuktyapekṣaḥ //
Ca, Vim., 7, 4.2 vipratipannāstu khalu rogajñāne upakramayuktijñāne cāpi vipratipadyante /
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 8, 3.1 buddhimānātmanaḥ kāryagurulāghavaṃ karmaphalamanubandhaṃ deśakālau ca viditvā yuktidarśanādbhiṣagbubhūṣuḥ śāstramevāditaḥ parīkṣeta /
Ca, Vim., 8, 22.2 vigṛhya kathayed yuktyā yuktaṃ ca na nivārayet /
Ca, Vim., 8, 40.1 athānumānamanumānaṃ nāma tarko yuktyapekṣaḥ yathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety evamādi //
Ca, Vim., 8, 87.3 taddvividhaṃ vyapāśrayabhedād daivavyapāśrayaṃ yuktivyapāśrayaṃ ceti /
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena vā yuktiṃ pramāṇīkṛtya /
Ca, Śār., 1, 44.2 vinā kartāramajñānādyuktyāgamabahiṣkṛtaḥ //
Ca, Śār., 1, 86.2 yayā yuktyā vadantyeke sā yuktirupadhāryatām //
Ca, Śār., 1, 86.2 yayā yuktyā vadantyeke sā yuktirupadhāryatām //
Ca, Śār., 1, 94.1 yuktimetāṃ puraskṛtya trikālāṃ vedanāṃ bhiṣak /
Ca, Śār., 4, 6.2 evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 4.2 tatra yāni puruṣam anāśritāni tānyupadeśato yuktitaśca parīkṣeta puruṣasaṃśrayāṇi punaḥ prakṛtito vikṛtitaśca //
Ca, Indr., 12, 89.2 dūtasvapnāturotpātayuktisiddhivyapāśrayam //
Ca, Cik., 3, 249.1 īṣatsalavaṇaṃ yuktyā nirūhaṃ madhusarpiṣā /
Ca, Cik., 3, 254.2 śirovirecanaṃ kuryādyuktijñastajjvarāpaham //
Ca, Cik., 3, 300.1 pibejjvarāgame yuktyā snehasvedopapāditaḥ /
Ca, Cik., 4, 93.2 yuktasya yuktyā madhusarpiṣośca kṣārasya caivotpalanālajasya //
Ca, Cik., 5, 52.1 dṛṣṭvādau svedayedyuktyā svinnaṃ ca vilayedbhiṣak /
Ca, Si., 12, 41.1 ṣaḍviṃśatā vicitrābhirbhūṣitaṃ tantrayuktibhiḥ /
Ca, Si., 12, 45.1 pratyutsāras tathoddhāraḥ saṃbhavastantrayuktayaḥ /
Ca, Si., 12, 47.1 prabodhanaprakāśārthastathā tantrasya yuktayaḥ /
Ca, Si., 12, 48.1 sa śāstramanyadapyāśu yuktijñatvāt prabudhyate /
Ca, Si., 12, 48.2 adhīyāno 'pi śāstrāṇi tantrayuktyā vinā bhiṣak /
Ca, Cik., 1, 4, 33.1 deśakālapramāṇajñaṃ yuktijñam anahaṃkṛtam /
Ca, Cik., 2, 2, 25.1 yuktyā yuktaṃ sasūkṣmailaṃ nave kumbhe śucau paṭe /
Mahābhārata
MBh, 1, 68, 13.99 yuktivādān avocanta sarvāḥ prāṇabhṛtaḥ striyaḥ /
MBh, 1, 172, 6.1 tena yajñena śubhreṇa hūyamānena yuktitaḥ /
MBh, 1, 199, 22.12 sā cintya viduraṃ prāha yuktitaḥ subalātmajā /
MBh, 3, 188, 73.2 arthayuktyā pravatsyanti mitrasambandhibāndhavāḥ /
MBh, 5, 30, 47.1 na vidyate yuktir etasya kācin naivaṃvidhāḥ syāma yathā priyaṃ te /
MBh, 5, 47, 11.2 satyaṃ bruvan prītiyuktyānṛtena titikṣamāṇaḥ kliśyamāno 'tivelam //
MBh, 5, 154, 28.2 tasyāpi kriyatāṃ yuktyā saparyeti punaḥ punaḥ //
MBh, 5, 176, 8.2 vidhānaṃ tatra bhagavan kartum arhasi yuktitaḥ //
MBh, 6, 61, 11.1 tasmānme kāraṇaṃ sūta yuktiṃ caiva viśeṣataḥ /
MBh, 9, 2, 28.2 yuktito hyanupaśyāmi nihatān pāṇḍavānmṛdhe //
MBh, 9, 47, 54.2 mārutaśca vavau yuktyā puṇyagandho viśāṃ pate //
MBh, 10, 3, 16.1 sarve hi yuktiṃ vijñāya prajñāṃ cāpi svakāṃ narāḥ /
MBh, 12, 25, 32.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 26, 34.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 58, 5.2 yuktyādānaṃ na cādānam ayogena yudhiṣṭhira //
MBh, 12, 59, 69.1 adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam /
MBh, 12, 136, 17.2 arthayuktiṃ samālokya sumahad vindate phalam //
MBh, 12, 136, 59.1 arthayuktim imāṃ tāvad yathābhūtāṃ niśāmaya /
MBh, 12, 136, 134.2 arthayuktyā hi jāyante mitrāṇi ripavastathā //
MBh, 12, 136, 136.2 arthayuktim avijñāya calitaṃ tasya jīvitam //
MBh, 12, 136, 137.1 arthayuktim avijñāya yaḥ śubhe kurute matim /
MBh, 12, 136, 139.1 arthayuktyā hi dṛśyante pitā mātā sutāstathā /
MBh, 12, 136, 154.2 punaśca ripur adyaiva yuktīnāṃ paśya cāpalam //
MBh, 12, 136, 185.2 samāhitaścared yuktyā kṛtārthaśca na viśvaset //
MBh, 12, 136, 206.2 samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset //
MBh, 12, 138, 26.2 etāni yuktyā seveta prasaṅgo hyatra doṣavān //
MBh, 12, 142, 21.1 sa patnyā vacanaṃ śrutvā dharmayuktisamanvitam /
MBh, 12, 148, 30.3 sa tat pāpaṃ nudate puṇyaśīlo vāso yathā malinaṃ kṣārayuktyā //
MBh, 12, 267, 8.1 nopapattyā na vā yuktyā tvasad brūyād asaṃśayam /
MBh, 13, 43, 25.2 sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate //
MBh, 13, 107, 140.1 yuktiśāstraṃ ca te jñeyaṃ śabdaśāstraṃ ca bhārata /
Rāmāyaṇa
Rām, Ay, 85, 21.2 upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ //
Rām, Ay, 101, 1.2 uvāca parayā yuktyā svabuddhyā cāvipannayā //
Rām, Ār, 68, 8.1 rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 10.2 niyuddhaṃ kuśalaiḥ sārdhaṃ pādāghātaṃ ca yuktitaḥ //
AHS, Sū., 3, 14.2 yuktyārkakiraṇān svedaṃ pādatrāṇaṃ ca sarvadā //
AHS, Sū., 5, 28.2 payo 'bhiṣyandi gurv āmaṃ yuktyā śṛtam ato 'nyathā //
AHS, Sū., 5, 65.1 vātaśleṣmaharaṃ yuktyā pītaṃ viṣavad anyathā /
AHS, Sū., 6, 26.1 śīghrajanma tathā sūpyaṃ nistuṣaṃ yuktibharjitam /
AHS, Sū., 7, 52.1 āhāraśayanabrahmacaryair yuktyā prayojitaiḥ /
AHS, Sū., 8, 24.2 hitam abhyañjanasnehapānavastyādi yuktitaḥ //
AHS, Sū., 14, 16.1 yuktyā vā deśakālādibalatas tān upācaret /
AHS, Sū., 16, 14.2 yuktyāvacārayet snehaṃ bhakṣyādyannena bastibhiḥ //
AHS, Sū., 28, 32.1 śvayathugrastavāraṅgaṃ śopham utpīḍya yuktitaḥ /
AHS, Sū., 29, 28.1 nidhāya yuktyā badhnīyāt paṭṭena susamāhitam /
AHS, Śār., 1, 1.4 garbhaḥ sampadyate yuktivaśād agnirivāraṇau //
AHS, Śār., 3, 78.1 vayaḥkṛtam ṛtūtthaṃ ca kālajaṃ yuktijaṃ punaḥ /
AHS, Nidānasthāna, 6, 40.2 yuktāyuktaṃ ca samaṃ yuktiviyuktena madyena //
AHS, Cikitsitasthāna, 3, 42.1 snigdhaṃ virecayed ūrdhvam adho mūrdhni ca yuktitaḥ /
AHS, Cikitsitasthāna, 3, 153.2 sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam //
AHS, Cikitsitasthāna, 3, 161.2 dattvā yuktyā piben mātrāṃ kṣayakāsanipīḍitaḥ //
AHS, Cikitsitasthāna, 5, 74.2 māṃsam evāśnato yuktyā mārdvīkaṃ pibato 'nu ca //
AHS, Cikitsitasthāna, 7, 42.2 sakāmābhiḥ saha strībhir yuktyā jāgaraṇena ca //
AHS, Cikitsitasthāna, 7, 89.1 itthaṃ yuktyā piban madyaṃ na trivargād vihīyate /
AHS, Cikitsitasthāna, 9, 46.2 tailaṃ mandānalasyāpi yuktyā śarmakaraṃ param //
AHS, Cikitsitasthāna, 16, 25.2 nidigdhyāḥ phalamūlābhyāṃ palaṃ yuktyā trijātakam //
AHS, Cikitsitasthāna, 16, 56.1 mārdvīkāriṣṭayogāṃśca pibed yuktyāgnivṛddhaye /
AHS, Cikitsitasthāna, 17, 21.1 kṛtā peyājyatailābhyāṃ yuktibhṛṣṭā paraṃ hitā /
AHS, Cikitsitasthāna, 21, 45.2 śleṣmāmamedobāhulyād yuktyā tatkṣapaṇānyataḥ //
AHS, Kalpasiddhisthāna, 2, 9.1 pañcakolādicūrṇaiśca yuktyā yuktaṃ kaphāpahaiḥ /
AHS, Kalpasiddhisthāna, 2, 62.1 kuryāt saṃśleṣaviśleṣakālasaṃskārayuktibhiḥ //
AHS, Utt., 11, 57.3 yuktyā kuryād yathā nāticchedena syāt nimajjanam //
AHS, Utt., 26, 27.1 chinnāṃ niḥśeṣataḥ śākhāṃ dagdhvā tailena yuktitaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 4.1 punarapi ca trividhamauṣadhaṃ daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśceti /
ASaṃ, 1, 12, 4.3 yuktivyapāśrayam āhārauṣadhayojanādi /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 498.2 yuktihīnaṃ tad asmābhir nabhogamanam iṅgitam //
Kirātārjunīya
Kir, 2, 9.2 kṣayayuktim upekṣate kṛtī kurute tatpratikāram anyathā //
Kāmasūtra
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 2, 10, 23.7 tatra yuktito 'nunīyamānā prasādam ākāṅkṣet /
KāSū, 3, 2, 7.1 yuktyāpi tu yataḥ prasaram upalabhet tenaivānu praviśet //
KāSū, 5, 4, 3.2 prasṛtasadbhāvāyāṃ ca yuktyā kāryaśarīram itthaṃ vadet /
KāSū, 6, 4, 3.2 sa kāryayuktyā ṣaḍvidhaḥ //
KāSū, 6, 6, 13.1 paraspareṇa ca yuktyā saṃkired ityanubandhāḥ //
KāSū, 6, 6, 21.1 evaṃ dharmakāmavapyanayaiva yuktyodāharet /
Kātyāyanasmṛti
KātySmṛ, 1, 39.1 yuktiyuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam /
KātySmṛ, 1, 214.2 leśoddeśas tu yuktiḥ syād divyānīha viṣādayaḥ //
KātySmṛ, 1, 233.1 ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā /
KātySmṛ, 1, 234.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
KātySmṛ, 1, 236.1 codanāpratighāte tu yuktileśaiḥ samanviyāt /
KātySmṛ, 1, 237.1 yuktiṣv apy asamarthāsu śapathair eva nirṇayet /
KātySmṛ, 1, 294.2 yadi syād yuktiyuktaṃ tu pramāṇaṃ likhitaṃ tadā //
KātySmṛ, 1, 671.1 yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 9.2 loko yuktiḥ kalāśceti mantavyāḥ kāvyayairvaśī //
KāvyAl, 1, 43.2 kathaṃ dūtyaṃ prapadyeranniti yuktyā na yujyate //
KāvyAl, 2, 7.2 yuktyānayā madhyamayā jāyante cāravo giraḥ //
KāvyAl, 2, 48.2 asaṃbhavādayaṃ yuktyā tenāsaṃbhava ucyate //
Laṅkāvatārasūtra
LAS, 2, 32.2 kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃvidham //
LAS, 2, 94.1 siddhānto hyakaniṣṭheṣu yuktiṃ pṛcchasi me katham /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.32 teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 132.29 bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate /
LAS, 2, 139.17 pracaritaśūnyatā punarmahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante /
LAS, 2, 154.16 tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte /
Liṅgapurāṇa
LiPur, 1, 88, 40.1 paśyanti yuktyā hyacalaprakāśaṃ tadbhāvitāstejasā dīpyamānam /
LiPur, 1, 98, 82.2 yuktirunnatakīrtiś ca śāntarāgaḥ parājayaḥ //
Matsyapurāṇa
MPur, 154, 190.2 asyāḥ śṛṇu mamātrāpi vāgyuktiṃ śailasattama //
MPur, 154, 474.2 kāpi kṛtavyavadhānam adṛṣṭvā yuktivaśādgiriśo hyayamūce //
Nāradasmṛti
NāSmṛ, 1, 1, 34.1 dharmaśāstravirodhe tu yuktiyukto 'pi dharmataḥ /
NāSmṛ, 1, 3, 15.1 yathā śalyaṃ bhiṣag vidvān uddhared yantrayuktitaḥ /
NāSmṛ, 2, 1, 123.2 tatsvahastakriyācihnaprāptiyuktibhir uddharet //
NāSmṛ, 2, 1, 215.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
NāSmṛ, 2, 1, 217.1 codanāpratighāte tu yuktileśais tam anviyāt /
NāSmṛ, 2, 1, 218.1 yuktiṣv apy asamarthāsu śapathair enam ardayet /
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 16.0 na hi tathāgatā yuktiviruddhaṃ vākyamudāharanti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 10.0 yuktyāpi pūrvottarāviruddhaśāstrārthaparyālocane tadarthānuṣṭhānārthamatiyatno yathā nyāyābhiniveśaḥ //
Saṃvitsiddhi
SaṃSi, 1, 87.2 vayam aśraddadhānāḥ so ye yuktiṃ prārthayāmahe //
SaṃSi, 1, 126.2 vākyaṃ tatsvāpnamuktyuktiyuktyā pratyūhyatām iti //
SaṃSi, 1, 149.1 tena yauktikam ekatvam api yuktiparāhatam /
Suśrutasaṃhitā
Su, Sū., 7, 8.1 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād anyayantradarśanād yuktitaśca kārayet //
Su, Sū., 7, 21.2 nirharettu śanaiḥ śalyaṃ śastrayuktivyapekṣayā //
Su, Sū., 27, 24.2 ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 44, 15.2 pakvaṃ ca samyak puṭapākayuktyā khādettu taṃ pittagadī suśītam //
Su, Sū., 46, 475.1 tasmāt susaṃskṛtaṃ yuktyā doṣairetair vivarjitam /
Su, Sū., 46, 482.2 aśitaścodakaṃ yuktyā bhuñjānaścāntarā pibet //
Su, Cik., 20, 33.1 kṣāreṇa pradahedyuktyā vahninā vā śanaiḥ śanaiḥ /
Su, Cik., 22, 70.1 tatsarvaṃ sukṛtaṃ cūrṇaṃ snehenāloḍya yuktitaḥ /
Su, Cik., 24, 131.2 seveta pramadāṃ yuktyā vājīkaraṇabṛṃhitaḥ //
Su, Cik., 38, 31.1 yuktyā prakalpayeddhīmān nirūhe kalpanā tviyam //
Su, Ka., 5, 59.2 teṣāṃ yuktyā pūtimāṃsānyapohya vāryokobhiḥ śoṇitaṃ cāpahṛtya //
Su, Utt., 1, 7.2 yuktārthā yuktayaścaiva doṣabhedāstathaiva ca //
Su, Utt., 12, 21.1 bījapūrakakolāmladāḍimāmlaiśca yuktitaḥ /
Su, Utt., 17, 32.1 samīraje tailayutāṃ kaphātmake madhupragāḍhāṃ vidadhīta yuktitaḥ /
Su, Utt., 18, 36.2 sakṣīradrumakāṣṭhair vā gomayair vāpi yuktitaḥ //
Su, Utt., 21, 26.2 samudraphenacūrṇena yuktyā cāpyavacūrṇayet //
Su, Utt., 41, 6.2 ekādaśānāmekasmin sāṃnidhyāt tantrayuktitaḥ //
Su, Utt., 64, 16.2 tiktasya sarpiṣaḥ pānairasṛksrāvaiśca yuktitaḥ //
Su, Utt., 64, 20.2 bhajecca śāradaṃ mālyaṃ sīdhoḥ pānaṃ ca yuktitaḥ //
Su, Utt., 64, 34.2 lāvādiviṣkirarasair dadyādyūṣaiśca yuktitaḥ //
Su, Utt., 64, 53.2 ariṣṭāsavamaireyān sopadaṃśāṃstu yuktitaḥ //
Su, Utt., 65, 3.1 dvātriṃśattantrayuktayo bhavanti śāstre /
Su, Utt., 65, 4.1 atrāsāṃ tantrayuktīnāṃ kiṃ prayojanam ucyate vākyayojanamarthayojanaṃ ca //
Su, Utt., 65, 5.3 svavākyasiddhirapi ca kriyate tantrayuktitaḥ //
Su, Utt., 65, 7.2 prabodhasya prakāśārthaṃ tathā tantrasya yuktayaḥ //
Su, Utt., 65, 42.1 dvātriṃśadyuktayo hyetāstantrasāragaveṣaṇe /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
STKau zu SāṃKār, 12.2, 1.3 tad anāgatāvekṣaṇena tantrayuktyā prītyādīnāṃ yathāsaṃkhyaṃ veditavyam /
Viṣṇupurāṇa
ViPur, 2, 13, 68.2 tadā pīvānasītītthaṃ kayā yuktyā tvayeritam //
ViPur, 3, 18, 8.2 evaṃprakārairbahubhiryuktidarśanavardhitaiḥ /
ViPur, 3, 18, 21.1 nānāprakāravacanaṃ sa teṣāṃ yuktiyojitam /
ViPur, 3, 18, 26.1 naitadyuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate /
ViPur, 4, 20, 26.1 asāv api devāpir vedavādavirodhayuktidūṣitam anekaprakāraṃ tān āha //
ViPur, 5, 18, 18.2 bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati //
ViPur, 5, 20, 88.2 kayā yuktyā vinā māyāṃ so 'smattaḥ sambhaviṣyati //
Viṣṇusmṛti
ViSmṛ, 7, 12.1 varṇaiś ca tatkṛtaiś cihnaiḥ patrair eva ca yuktibhiḥ /
ViSmṛ, 7, 12.2 saṃdigdhaṃ sādhayellekhyaṃ tadyuktipratirūpitaiḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 92.2 yuktiprāptikriyācihnasaṃbandhāgamahetubhiḥ //
YāSmṛ, 2, 212.1 asākṣikahate cihnair yuktibhiś cāgamena ca /
Śatakatraya
ŚTr, 2, 40.1 kim iha bahubhir uktair yuktiśūnyaiḥ pralāpairdvayam iha puruṣāṇāṃ sarvadā sevanīyam /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 4.2 sa ca vijñeyas tajjñaiś chāyāyantrāmbubhir yuktyā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 15.1, 1.0 snehadānaprakāramāha yuktyetyādi //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 7.2 nirvedasamatāyuktyā yas tārayati saṃsṛteḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 31, 15.2 naṣṭasmṛtiḥ punar ayaṃ pravṛṇīta lokaṃ yuktyā kayā mahadanugraham antareṇa //
BhāgPur, 11, 13, 30.1 yāvan nānārthadhīḥ puṃso na nivarteta yuktibhiḥ /
BhāgPur, 11, 16, 8.1 sa tadā puruṣavyāghro yuktyā me pratibodhitaḥ /
Bhāratamañjarī
BhāMañj, 1, 182.2 dṛṣṭvābravīnmunīñśāpaṃ mānayāmīti yuktitaḥ //
BhāMañj, 1, 1167.1 upāyā yuktayo māyāḥ kālayāpanamucyate /
BhāMañj, 1, 1177.1 yuktyā saṃvriyatām etad bandhuvairam upasthitam /
BhāMañj, 5, 79.1 gatvā tvaṃ yuktimāsthāya brūhi taṃ manmathāntaram /
BhāMañj, 7, 721.2 tasmādyuktimupāśritya jaye nītirvidhīyatām //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 49.1 rujāṃ samūhaṃ harate narāṇāṃ balaṃ surūpaṃ vidadhāti yuktyā /
Garuḍapurāṇa
GarPur, 1, 68, 20.1 vajreṣu varṇayuktyā devānāmapi vigrahaḥ proktaḥ /
GarPur, 1, 155, 34.2 yuktāyuktaṃ ca samaṃ yuktiṃ yuṅkte na madyena //
Hitopadeśa
Hitop, 1, 98.5 prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam //
Hitop, 4, 14.6 avicārayato yuktikathanaṃ tuṣakhaṇḍanam /
Kathāsaritsāgara
KSS, 1, 4, 120.1 tasmānnāśaya yuktyainamiti mantre mayodite /
KSS, 1, 5, 64.1 ityālocya sa taṃ yuktyā śivavarmāṇamīśvaraḥ /
KSS, 1, 5, 109.1 sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ /
KSS, 1, 7, 67.2 yuktyā pṛṣṭaḥ kathaṃcicca yathāvṛttaṃ śaśaṃsa saḥ //
KSS, 2, 1, 81.2 tāmbūlīśca sahāmlānamālātilakayuktibhiḥ //
KSS, 2, 2, 51.1 sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru /
KSS, 2, 2, 105.1 harāmo nibhṛtaṃ yuktyā rājaputrīmimāṃ vayam /
KSS, 2, 2, 142.2 prāpya yuktyā visṛjyeha nītaḥ saṃprati bandhanam //
KSS, 2, 3, 10.2 tena chidreṇa taṃ yuktyāvaṣṭabhyānāyayāmy aham //
KSS, 2, 4, 3.2 tasmādbaddhvaiva taṃ yuktyā nṛpamānāyayāmyaham //
KSS, 2, 4, 50.1 tenopadiṣṭayā yuktyā tato yaugandharāyaṇaḥ /
KSS, 2, 4, 52.1 tayaiva yuktyā sa tadā sirānaddhapṛthūdaram /
KSS, 2, 4, 59.2 adarśanaṃ yuktibalād vyadhād yaugandharāyaṇaḥ //
KSS, 2, 4, 61.2 yuktyā vāsavadattāṃ tāṃ vatsarājo 'bravīdidam //
KSS, 2, 5, 85.1 te yuktyā taṃ gṛhaṃ nītvā pāyayitvā bhṛśaṃ madhu /
KSS, 2, 5, 94.2 yuktyā karmakarībhāvaṃ kṛtarūpavivartanā //
KSS, 2, 5, 178.2 ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ //
KSS, 3, 1, 82.1 rāvaṇocchittaye devaiḥ kṛtvā yuktiṃ viyojitaḥ /
KSS, 3, 1, 119.1 yuktyā lāvāṇakaṃ yāmaḥ saha devyā nṛpeṇa ca /
KSS, 3, 1, 121.1 devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe /
KSS, 3, 2, 1.1 tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham /
KSS, 3, 3, 32.1 tāṃ dṛṣṭvā yuktyupālabdhāṃ rājñā devīṃ vilakṣitām /
KSS, 3, 3, 121.2 tasyopabṛṃhaṇīṃ bāhyāṃ yuktiṃ copadiśāmyaham //
KSS, 3, 3, 122.2 evaṃ mantro 'rthado 'pyekaḥ kiṃ punaryuktisaṃyutaḥ //
KSS, 3, 3, 123.2 upadiśya ca tāṃ yuktiṃ prabhāte sa tirodadhe //
KSS, 3, 3, 124.2 mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm //
KSS, 3, 4, 160.1 vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ /
KSS, 3, 4, 238.1 uktvā ca tasya tadyuktyā dattvā ca svāṅgulīyakam /
KSS, 3, 4, 243.1 tasmādyuktiṃ karomīha kāryaṃ sidhyati me yathā /
KSS, 3, 5, 43.1 tato gṛhasthitiṃ kṛtvā yuktyā śvaśuraveśmanaḥ /
KSS, 3, 5, 81.1 adūṣayat pratipathaṃ viṣādidravyayuktibhiḥ /
KSS, 4, 1, 52.1 samāśvastā ca sā yuktyā kathālāpaiḥ parīkṣitum /
KSS, 4, 1, 95.1 tatas tasyā rahasyajñāṃ pṛṣṭvā ceṭīṃ svayuktitaḥ /
KSS, 4, 2, 220.1 tatastadvismṛtam iva kṣipraṃ kṛtvā svayuktitaḥ /
KSS, 5, 1, 86.1 śaṃkarasvāmināmā ca tasmād yuktyā hṛtair dhanaiḥ /
KSS, 5, 2, 204.1 ākarṣaṇāya bhūyaste yuktyā caikaṃ svanūpuram /
KSS, 6, 1, 28.1 so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam /
KSS, 6, 1, 38.2 bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 86.2 haṃsayuktivimānena viṣṇulokaṃ sa gacchati //
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 1.2 kathyate granthipāśasya kiṃcid yuktyāpi leśataḥ //
MṛgT, Vidyāpāda, 12, 9.2 pravṛttikārakāstitvaṃ yuktito'pyavasīyate //
MṛgT, Vidyāpāda, 12, 18.2 yuktyagamye'pi sadvākyātpratītiranupadravā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 1.1 praṇetāro hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair anavagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 2.0 tasya ca kartā prāguktābhiryuktibhirīśaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 2.0 tataśca dehasya kṣityādīnāṃ ca parārthatvātpara ātmaivātra yuktyupapannaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 8.0 athāsyaiva yuktyantaramāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 1.0 ityevam uktayā yuktyā yaugapadyena cidacitor anugraho na viruddhaḥ kramāt sughaṭa eva na durupapādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 7.0 yuktyāpi leśata iti nāgamamātreṇa kevalena api tu stokād anumānopapannam api tallakṣaṇam ucyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 5.0 yuktyāpi leśata ityuktam atas tāṃ yuktiṃ darśayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 5.0 yuktyāpi leśata ityuktam atas tāṃ yuktiṃ darśayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 2.0 prāguddiṣṭam avinaśvaratvaṃ vyāpitvaṃ ca sādhayituṃ yuktim āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 7.0 tathaikatve yuktyupanyāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 7.0 na paramāgamo manaḥsattāvedakaḥ yāvadyuktirapītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 6.0 etacca proktavadyuktyupapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 7.0 yatrāpi ca yuktirgamikā na sambhavati tatra //
Narmamālā
KṣNarm, 2, 19.1 guhyasparśo ratiśceti śīlavidhvaṃsayuktayaḥ /
KṣNarm, 2, 22.1 bhārakocchṛṅkhalāyāsakhaṇḍalekhyādiyuktibhiḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 tasmāt āndhyam bhuktamātra anavagāḍham tena nityaḥ mātṛjā tacca idaṃ āśramasthaṃ videhādhipakīrtitā paramasūkṣma tadvarṣād vājīkaraṇya ārtavaśoṇitaṃ aruṇam śarīraṃ teṣāṃ yuktimāha praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā ghanaḥ tatas ayugmeṣu sphuraṇaṃ kuta sattvetyādi //
NiSaṃ zu Su, Sū., 14, 21.2, 15.0 nimittata ātaṅkā dvitīyavyākhyānapakṣe'pītthaṃ yuktayaḥ nanu gairiketyādi //
NiSaṃ zu Su, Utt., 1, 8.1, 15.0 kiṃviśiṣṭaḥ praśnakartṛtayā tantrayuktayaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 51.2 yuktyā paryanuyujyeta sphurannanubhavaḥ kayā //
Rasamañjarī
RMañj, 6, 254.2 yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //
RMañj, 9, 41.1 dhūpite yonirandhre tu nimbakāṣṭhena yuktitaḥ /
Rasaratnasamuccaya
RRS, 2, 14.1 yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /
RRS, 14, 76.2 yuktyā tadbhasmatāṃ nītaṃ tṛṣṇāchardinivāraṇam //
Rasaratnākara
RRĀ, R.kh., 1, 21.1 mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /
RRĀ, R.kh., 2, 1.2 bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //
RRĀ, R.kh., 9, 53.2 nighnanti yuktyā hyakhilāmayāni /
RRĀ, Ras.kh., 5, 1.2 vṛddhopayogisukhasādhyamanekayuktyā vakṣye susiddhamanubhūtipathena dṛṣṭam //
RRĀ, Ras.kh., 5, 62.1 śiro rātrau divā snānaṃ yuktireṣā praśasyate /
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, Ras.kh., 8, 170.2 sparśanādatra sarveṣāṃ vedhayuktir vidhīyate //
RRĀ, V.kh., 1, 2.2 saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //
RRĀ, V.kh., 1, 9.2 sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā //
RRĀ, V.kh., 3, 128.1 vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /
RRĀ, V.kh., 5, 1.1 mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /
RRĀ, V.kh., 5, 56.1 alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /
RRĀ, V.kh., 7, 1.2 khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //
RRĀ, V.kh., 8, 144.1 abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /
RRĀ, V.kh., 11, 1.2 yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //
RRĀ, V.kh., 12, 82.1 mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /
RRĀ, V.kh., 14, 18.2 kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //
RRĀ, V.kh., 14, 84.2 yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //
RRĀ, V.kh., 15, 85.2 dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat //
RRĀ, V.kh., 16, 1.3 tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //
RRĀ, V.kh., 19, 140.1 ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /
Rasendracintāmaṇi
RCint, 3, 21.2 yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ //
RCint, 3, 87.2 vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ //
RCint, 3, 150.2 badhyate rasamātaṅgo yuktyā śrīgurudattayā //
RCint, 3, 156.2 racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //
RCint, 6, 40.2 anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ //
RCint, 6, 42.3 paṅkāyamānaṃ puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim //
RCint, 7, 61.2 bhasmībhāvagataṃ yuktyā vajravat kurute tanum //
RCint, 8, 33.1 tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /
Rasendracūḍāmaṇi
RCūM, 3, 18.2 caturaṅgulavistārayuktyā nirmitā śubhā //
RCūM, 3, 27.1 adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ /
RCūM, 10, 14.1 yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /
Rasendrasārasaṃgraha
RSS, 1, 101.2 rasamāraṇamūrcchādau yuktijñairvidhivad upayojyam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 17.1 śṛṅgāre saprapañce rasa iha ruciraucityayuktau prakṛṣṭe 'laṃkāre nāyikāyā guṇagaṇagaṇane varṇane nāyakasya /
Rasādhyāya
RAdhy, 1, 12.2 vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ //
RAdhy, 1, 286.2 yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //
RAdhy, 1, 301.1 yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ /
RAdhy, 1, 316.1 sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /
RAdhy, 1, 319.2 sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //
RAdhy, 1, 350.2 atha pittalapatrāṇi liptvā yuktyānayā tathā //
RAdhy, 1, 379.2 luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //
RAdhy, 1, 413.2 sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //
RAdhy, 1, 426.1 vikhyātā yuktayastisraścaturthī nopapadyate /
RAdhy, 1, 472.2 madhuyuktikrameṇaiva pañcadhā svedayed guṭīm //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 7.0 tathācāryādinā yathāyuktyā tapaḥ kāryam //
RAdhyṬ zu RAdhy, 12.2, 2.0 yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti //
RAdhyṬ zu RAdhy, 161.2, 6.0 ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam //
RAdhyṬ zu RAdhy, 202.2, 12.0 tadedaṃ pūrvoktayuktyāsau siddharaso niṣpannaḥ //
RAdhyṬ zu RAdhy, 208.2, 1.0 pūrvoktayuktyā baddhasūtasya catuḥṣaṣṭipalāni gālayitvā tato dvitīyamuṣāyāṃ hemarājicatuḥṣaṣṭipalāni gālayet //
RAdhyṬ zu RAdhy, 230.2, 7.0 tasya catuḥṣaṣṭitamo bhāgaḥ pūrvoktayuktyā pūrvaproktasya rasasya dātavyaḥ //
RAdhyṬ zu RAdhy, 242.2, 5.0 rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ //
RAdhyṬ zu RAdhy, 316.2, 3.0 līhālakair agnisamānaṃ dhmātvā kulathyāḥ kvāthamadhye kṣiptvā vidhyāpayet anayā yuktyā hīrakāḥ sukhenāpi bhasmībhavanti //
RAdhyṬ zu RAdhy, 320.2, 2.0 anayā yuktyā sukhena hīrakā mriyante //
RAdhyṬ zu RAdhy, 351.2, 4.0 tathā pittalapatrāṇi pūrvoktayuktyā jīrṇahemarājisūtena liptvā tathaiva kukkuṭapuṭe datte pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 357.2, 2.0 tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati //
RAdhyṬ zu RAdhy, 413.2, 7.0 anayā yuktyā sukhenāpi dhānyābhrakadrutirbhavati //
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Rasārṇava
RArṇ, 18, 109.1 teṣāṃ yuktiprakārāstu prayuktā yuktidāyakaiḥ /
RArṇ, 18, 109.1 teṣāṃ yuktiprakārāstu prayuktā yuktidāyakaiḥ /
Rājanighaṇṭu
RājNigh, Parp., 99.2 vraṇāpasāriṇī rucyā yuktyā caiva rasāyanī //
RājNigh, Parp., 140.2 kaphamāndyāpahā caiva yuktyā pāradaśodhane //
RājNigh, Pipp., 34.2 avṛṣyaṃ dṛṣṭirogaghnaṃ yuktyā caiva rasāyanam //
RājNigh, Śat., 27.2 yuktyā dravyaviśeṣeṇa dhārāsaṃstambhasiddhidā //
RājNigh, Śat., 96.3 yuktyā budhaiḥ prayoktavyā jvaradāhavināśanī //
RājNigh, Śat., 164.2 yuktyā rasāyane yogyā dehadārḍhyakarī ca sā //
RājNigh, 13, 134.2 karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
SDS, Rāseśvaradarśana, 31.3 pramāṇāntaravādeṣu yuktibhedāvalambiṣu //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 91.0 tad evamanayā yuktyākāśasyāpi nyūnādhikabhāva upapannaḥ //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 18.1, 1.0 api ceti nipātasamudāyo yuktisamuccaye //
SarvSund zu AHS, Sū., 9, 18.1, 3.0 tāmeva yuktiṃ darśayann āha nānātmakam apītyādi //
SarvSund zu AHS, Sū., 9, 29, 16.1 munināpyayam artho yuktyaivoktaḥ /
SarvSund zu AHS, Sū., 16, 15.1, 1.0 yuktiḥ yoga upāyalakṣaṇaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 2.0 yuktyā mātrākālakriyābhūmidehadoṣasvabhāvayā snehaṃ sarpirādikam avacārayet upayuñjīta //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 4.2, 7.0 granthakṛtaiva tu yata iha yuktir āsūtritā tato'smābhiḥ kiṃcid udghāṭitam iti sacetobhir nāsmabhyam asūyayitavyam //
SpandaKārNir zu SpandaKār, 1, 4.2, 12.0 uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 7.2, 9.0 tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena //
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 3.0 samāveśonmiṣatpratibhātmakamūlāvaṣṭambhayuktisphāritajñānakriyāvyāptisārasavyetaramarīcivisphāraṇakrameṇa tattadvedhasaṃkramaṇādi sampādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 4.0 evaṃ svapnasauṣuptanirdalanopāyaṃ svaprabuddhatāyai saṃsādhya spandatattvasamāveśopāyaṃ suprabuddhasya dṛṣṭāntayuktipūrvakaṃ nirūpayati jijñāsitārthajñaptir apītthaṃ bhavatītyādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Tantrasāra
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
Tantrāloka
TĀ, 1, 236.2 yuktyāgamābhyāṃ saṃsiddhaṃ tāvāneko yato muniḥ //
TĀ, 1, 240.1 tatpurastānniṣetsyāmo yuktyāgamavigarhitam /
TĀ, 2, 10.1 saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ /
TĀ, 2, 49.1 gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt /
TĀ, 4, 239.1 yuktiścātrāsti vākyeṣu svasaṃviccāpyabādhitā /
TĀ, 5, 147.1 ityenayā budho yuktyā varṇajapyaparāyaṇaḥ /
TĀ, 8, 335.2 asadyuktivicārajñāñchuṣkatarkāvalambinaḥ //
TĀ, 16, 300.1 mocikaiveti kathitaṃ yuktyā cāgamataḥ purā /
TĀ, 17, 24.1 prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet /
TĀ, 26, 36.2 sandhyādhyānoditānantatanmayībhāvayuktitaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
VNSūtraV zu VNSūtra, 13.1, 11.0 ity etac catuṣṭayasvabhāvasya ādyavarṇasya kathanaṃ pāramparyamukhayuktiviśeṣaḥ //
Ānandakanda
ĀK, 1, 4, 287.1 tāvattāpyaṃ vahedyuktyā syādidaṃ hemabījakam /
ĀK, 1, 9, 188.2 tatastaṃ mārayedyuktyā rasatulyaṃ mṛtaṃ pavim //
ĀK, 1, 12, 136.2 vidyate pūrvavadyuktyā siddhirbhavati nānyathā //
ĀK, 1, 14, 24.2 viṣaṃ yuktyāmṛtaṃ devi tadayuktyā viṣaṃ bhavet //
ĀK, 1, 14, 25.1 tasmādyuktyā viṣaṃ sevyamayuktyā na kadācana /
ĀK, 1, 15, 233.2 snigdhairmāṃsarasakṣīrairyuktyā sevyā kumārikā //
ĀK, 1, 15, 307.2 ḍolāyantre yuktiparo ghṛtabharjitamāṃsavat //
ĀK, 1, 20, 44.1 niścalīkurute yuktyā vāyuvatsyātsa khecaraḥ /
ĀK, 1, 20, 130.2 yuktiyuktena yogena cirāyuśca sukhī bhavet //
ĀK, 1, 26, 122.2 rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ //
ĀK, 2, 1, 204.1 yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā /
ĀK, 2, 1, 219.3 tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 13, 6.0 tāṃ tāṃ yuktimāsādyeti tāṃ tāṃ yojanāṃ prāpya //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 9.0 yuktiśceyaṃ saṃyogaparimāṇasaṃskārādyantargatāpy atyupayuktatvāt pṛthagucyate //
ĀVDīp zu Ca, Sū., 26, 37.2, 6.0 upāyān iti śāstropāyān tantrayuktirūpān //
ĀVDīp zu Ca, Vim., 1, 7.2, 1.0 atha kayā yuktyā rasā doṣāñjanayanti śamayanti cetyāha rasadoṣetyādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 5.0 itareti hīnayor daivapuruṣakārayor yuktir ityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 6.0 madhyamā madhyamasya dīrghatvenādīrghatvenāniyatasya tathā sukhāsukhatvenāniyatasyāyuṣo madhyamayoḥ karmaṇor yuktirityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //
ĀVDīp zu Ca, Si., 12, 41.1, 17.0 tantrayuktibhir iti vakṣyamāṇatantrayuktibhiḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 17.0 tantrayuktibhir iti vakṣyamāṇatantrayuktibhiḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 18.0 vicitrābhiriti vicitrārthanyāyayuktābhis tantrayuktibhiḥ //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 1.0 parabhairavatāṃ yuktyā samāpannasya śāśvatīm //
ŚSūtraV zu ŚSūtra, 3, 4.1, 5.0 dāhādyāmarśayuktyā vā dhyātavya iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 19.1, 12.0 yata evam ataḥ śuddhavidyā prāptāpi yuktibhiḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 13.0 darśitānena sūtreṇa tv āṇavopāyayuktitaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 23.2 ābhyantarastu kṛcchreṇa tasmād yuktyā vaśaṃ nayet //
Śyainikaśāstra, 4, 57.2 duṣṭānāṃ karṣaṇaṃ yuktyā vinītānāṃ ca poṣaṇam //
Śyainikaśāstra, 4, 62.2 saṃkṣiptayuktiracitaṃ pariśīlayantu te śyainikaṃ tu mṛgayābhimatā hi yeṣām //
Śyainikaśāstra, 5, 29.2 yuktyā yathā nodvijeran yuktiḥ sarvatra sādhikā /
Śyainikaśāstra, 5, 29.2 yuktyā yathā nodvijeran yuktiḥ sarvatra sādhikā /
Śyainikaśāstra, 5, 45.1 haridrāṃ lepayed yuktyā sekaḥ paryuṣitāmbunā /
Śyainikaśāstra, 5, 47.2 samāṃsairguṭikā deyā māṃsāt prāgeva yuktitaḥ //
Śyainikaśāstra, 5, 51.2 dadyāttaptāmbu yuktyā ca tatastadanupāyayet //
Śyainikaśāstra, 5, 76.1 melayitvā pāyayeta yuktyā tadrogaśāntaye /
Śyainikaśāstra, 7, 28.1 yuktyā śaradi seveta yathācchandaṃ himāgame /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 17.1 piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat /
ŚdhSaṃh, 2, 12, 100.1 sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 nimbūrasanimbapatrarasamānaṃ bhāvanāyuktivad boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 6.0 pātayet sūtayuktivad iti sūtayuktiḥ pūrvaṃ kathitā sā tu pātanayantrādhikṛtā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 6.0 pātayet sūtayuktivad iti sūtayuktiḥ pūrvaṃ kathitā sā tu pātanayantrādhikṛtā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 11.2 visphoṭayitvātha yuktyā ca ūrdhvalagnaṃ baliṃ tyajet //
Abhinavacintāmaṇi
ACint, 1, 20.1 na mānena vinā yuktir dravyāṇāṃ jāyate kvacit /
ACint, 1, 41.2 yogayuktaṃ yadā prāpyaṃ yuktitulyaṃ ca nikṣipet //
Bhāvaprakāśa
BhPr, 6, 8, 106.1 ūrdhvapātanayuktyā tu ḍamaruyantrapācitam /
BhPr, 6, 8, 203.1 tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /
BhPr, 7, 3, 202.2 ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat //
BhPr, 7, 3, 254.1 tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 112.2 prapūrya sūryāt paridhānayuktyā pragṛhya nityaṃ paricālanīyā //
Janmamaraṇavicāra
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Mugdhāvabodhinī
MuA zu RHT, 3, 25.2, 5.0 hemnā militā yā piṣṭimelanaviśet sā hemapiṣṭī bhūyaḥ punaḥ gandhake vipacyate yuktyā pākaḥ kāryaḥ pūrvavad gandhake //
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
Rasakāmadhenu
RKDh, 1, 1, 151.2 pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ //
RKDh, 1, 1, 153.1 kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
Rasasaṃketakalikā
RSK, 3, 12.1 śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /
Rasataraṅgiṇī
RTar, 4, 22.2 pātraṃ nirmāpayed yuktyā rasatantravicakṣaṇaḥ //
RTar, 4, 24.1 kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /
RTar, 4, 61.1 laghūni cātha dīrghāṇi yuktyā yantrāṇi kārayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 7.1 sarvadharmāṃśca kāśyapa tathāgato yuktyopanikṣipati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 10.1 vidhivanniyamaṃ kṛtvā śāstrayuktyā narottama /
Yogaratnākara
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //
YRā, Dh., 238.1 puṣpitamanojamandiramadhye sūto niyojito yuktyā /
YRā, Dh., 355.1 viṣaṃ prāṇaharaṃ yuktyā prāṇakṛcca rasāyanam /