Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Ānandakanda
Sātvatatantra

Mahābhārata
MBh, 1, 1, 63.25 grahanakṣatratārāṇāṃ pramāṇaṃ ca yugaiḥ saha /
MBh, 6, 44, 4.2 abhajyanta yugair eva yugāni bharatarṣabha //
MBh, 6, 83, 32.2 yugair yugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ //
MBh, 7, 43, 16.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 65, 28.2 cakrair vimathitair akṣair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 152, 45.1 rathacakrair yugair akṣair adhiṣṭhānair upaskaraiḥ /
MBh, 7, 159, 39.2 hayāḥ kāñcanayoktrāśca kesarālambibhir yugaiḥ /
Amarakośa
AKośa, 1, 146.2 ṣaḍamī ṛtavaḥ puṃsi mārgādīnāṃ yugaiḥ kramāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 24, 52.2 śatāvarīvidārīkṣubṛhatīśārivāyugaiḥ //
Kirātārjunīya
Kir, 10, 48.2 gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi //
Liṅgapurāṇa
LiPur, 1, 40, 91.2 tathā kalpā yugaiḥ sārdhaṃ bhavanti saha lakṣaṇaiḥ //
Matsyapurāṇa
MPur, 142, 34.2 manvantarasya kālastu yugaiḥ saha prakīrtitaḥ //
MPur, 143, 42.2 tadāprabhṛti yajño'yaṃ yugaiḥ sārdhaṃ pravartitaḥ //
MPur, 144, 106.2 yathākalpaṃ yugaiḥ sārdhaṃ bhavante tulyalakṣaṇāḥ /
Ānandakanda
ĀK, 1, 15, 244.2 tasyā dalaṃ yugaiḥ sārdhaṃ bhakṣayecchuddhakoṣṭhavān //
Sātvatatantra
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /