Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 11.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 7.1 dadhi madhu ghṛtam āpaḥ payo vastrayugāni kuṇḍalayugāni //
BaudhGS, 1, 2, 7.1 dadhi madhu ghṛtam āpaḥ payo vastrayugāni kuṇḍalayugāni //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 111.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivyaṃ mānuṣā yugā //
Ṛgveda
ṚV, 1, 103, 4.1 tad ūcuṣe mānuṣemā yugāni kīrtenyam maghavā nāma bibhrat /
ṚV, 1, 184, 3.2 vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ //
ṚV, 2, 39, 4.1 nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva /
ṚV, 3, 33, 8.1 etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni /
ṚV, 10, 10, 10.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
Mahābhārata
MBh, 6, 11, 3.2 catvāri bhārate varṣe yugāni bharatarṣabha /
MBh, 6, 44, 4.2 abhajyanta yugair eva yugāni bharatarṣabha //
Harivaṃśa
HV, 7, 48.1 yugāni saptatis tāni sāgrāṇi kathitāni te /
Liṅgapurāṇa
LiPur, 1, 4, 25.1 dvāparaśca kaliścaiva yugānyetāni suvratāḥ /
LiPur, 1, 40, 99.2 varṇāśramavibhāgāś ca yugāni yugasiddhayaḥ //
LiPur, 1, 60, 11.1 māsāḥ saṃvatsaraścaiva ṛtavo 'tha yugāni ca /
Matsyapurāṇa
MPur, 125, 44.2 akṣakoṭyoryugānyasya ārtavāhāḥ kalāḥ smṛtāḥ //
MPur, 142, 65.2 tretāyugāni teṣvatra jāyante cakravartinaḥ //
Viṣṇupurāṇa
ViPur, 2, 3, 19.1 catvāri bhārate varṣe yugānyatra mahāmune /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 17.1 yugāni yugamānaṃ ca dharmo yaśca yuge yuge /