Occurrences

Atharvaprāyaścittāni
Gautamadharmasūtra
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājamārtaṇḍa
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 3, 8, 10.0 yadi yugapat sarveṣv asya lokeṣv avaruddhaṃ bhavatīti ha vijñāyate //
AVPr, 3, 8, 11.0 tasmād yugapad eva sarvāṃt sādayitvātha yady enam anvālabheta punar dahet //
Gautamadharmasūtra
GautDhS, 1, 9, 9.1 nāgnim apaś ca yugapad dhārayet //
Jaiminīyaśrautasūtra
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
JaimŚS, 21, 11.0 āgnīdhre dadhiṣomān bhakṣayanti camasena yathāpūrvaṃ pāṇibhir vā yugapad dadhikrāvṇo akāriṣam ity etayarcā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 1.0 karmaṇām ānupūrvyaṃ na yugapadbhāvāt //
KātyŚS, 1, 7, 1.0 karmaṇāṃ yugapadbhāvas tantram //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 10.2 yāvanto vā syus tenārthinaḥ śruṣṭy agne navasya ma ity etenainān yugapad ghṛtenābhiṣiñcet /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 2.0 tān yugapat kāmayeta //
VaikhŚS, 10, 4, 10.0 vibhrāḍ bṛhatv ity uttaravedyāḥ paryantān ākalpya catuḥśikhaṇḍe yuvatī kanīne ity uttaravediṃ vediṃ ca yugapat saṃmṛśati //
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 17.1 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm iti svayamātṛṇṇām adhvaryuḥ prothadaśva iti vikarṇīṃ śarkarāṃ pratiprasthātā yugapad upadhattaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 12, 9.0 agnim apaś ca na yugapaddhārayīta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 1.0 preṣyati yugapad agnīn prajvālayateti //
ĀśvGS, 4, 4, 5.0 yugapatprāptau parām ṛddhiṃ vadanti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 200.0 antaś ca tavai yugapat //
Aṣṭādhyāyī, 6, 2, 51.0 tavai ca antaś ca yugapat //
Aṣṭādhyāyī, 6, 2, 140.0 ubhe vanaspatyādiṣu yugapat //
Buddhacarita
BCar, 5, 47.2 yugapatpramadājanasya nidrā vihitāsīdvikṛtāśca gātraceṣṭāḥ //
BCar, 9, 21.2 ubhe 'pi tasmādyugapadbhajasva cittādhipatyaṃ ca nṛpaśriyaṃ ca //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 18, 34.1 vātapittakaphā yasya yugapat kupitāstrayaḥ /
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 6, 6.0 tadeva tasmādbheṣajaṃ samyagavacāryamāṇaṃ yugapan nyūnātiriktānāṃ dhātūnāṃ sāmyakaraṃ bhavati adhikam apakarṣati nyūnamāpyāyayati //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Indr., 11, 22.2 khādīnāṃ yugapaddṛṣṭvā bheṣajaṃ nāvacārayet //
Ca, Cik., 3, 57.1 yugapaccānupadyante niyamāt saṃtate jvare /
Lalitavistara
LalVis, 12, 53.5 bodhisattvasyaiko dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma na ca pariprāpayanti sma /
LalVis, 12, 53.8 dvāvapi trayo 'pi pañcāpi daśāpi viṃśatyapi triṃśadapi catvāriṃśadapi pañcāśadapi yāvatpañcāpi śākyakumāraśatāni yugapaduddiśanti sma /
LalVis, 12, 73.3 tāni ca pañcamātrāṇi śākyakumāraśatāni yugapadyudhyanti sma //
Mahābhārata
MBh, 1, 96, 20.1 te tviṣūn daśasāhasrāṃstasmai yugapad ākṣipan /
MBh, 1, 123, 19.2 lāghavaṃ darśayann astre mumoca yugapad yathā /
MBh, 1, 181, 22.2 balinau yugapan mattau spardhayā ca balena ca //
MBh, 1, 192, 7.159 tasya te yugapat pañca pañcabhir niśitaiḥ śaraiḥ /
MBh, 2, 20, 28.2 dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā //
MBh, 3, 163, 21.1 yugapat tat kirātaś ca vikṛṣya balavad dhanuḥ /
MBh, 3, 178, 17.1 kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate /
MBh, 3, 178, 21.2 tasmād yugapad asyātra grahaṇaṃ nopapadyate //
MBh, 3, 181, 24.2 sambhavatyeva yugapad yonau nāstyantarābhavaḥ //
MBh, 4, 53, 30.2 yugapad dikṣu sarvāsu sarvaśastrāṇyadarśayat //
MBh, 4, 53, 62.2 yugapat prāpataṃstatra droṇasya ratham antikāt //
MBh, 4, 56, 26.2 viddhvā yugapad avyagrastayor vāhān asūdayat //
MBh, 5, 51, 11.2 yugapat trīṇi tejāṃsi sametānyanuśuśrumaḥ //
MBh, 5, 62, 7.1 tasmin dvau śakunau baddhau yugapat samapauruṣau /
MBh, 6, BhaGī 11, 12.1 divi sūryasahasrasya bhavedyugapadutthitā /
MBh, 6, 81, 2.2 vivyādha bāṇair yugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ //
MBh, 6, 81, 4.1 mahīṃ gatāḥ pārthabalābhibhūtā vicitrarūpā yugapad vineśuḥ /
MBh, 7, 5, 14.1 yugapanna tu te śakyāḥ kartuṃ sarve puraḥsarāḥ /
MBh, 7, 14, 29.2 yugapat petatur vīrau kṣitāvindradhvajāviva //
MBh, 7, 17, 11.2 yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ //
MBh, 7, 85, 84.1 yugapacca sametānāṃ kāryāṇāṃ tvaṃ vicakṣaṇaḥ /
MBh, 7, 121, 1.3 yugapad dikṣu sarvāsu citrāṇyastrāṇi darśayan //
MBh, 7, 121, 13.2 yugapat tasya cicheda śarābhyāṃ saindhavasya ha /
MBh, 7, 132, 10.1 yugapat petatur atha ghorau parighamārgaṇau /
MBh, 7, 162, 39.2 yatra sarve na yugapad vyaśīryanta mahārathāḥ //
MBh, 7, 171, 57.2 cicheda yugapad drauṇiḥ pañcaviṃśatisāyakān //
MBh, 7, 171, 59.2 yugapacca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 171, 63.2 bhujau śiraścendrasamānavīryas tribhiḥ śarair yugapat saṃcakarta //
MBh, 8, 4, 71.2 droṇena yugapad rājan divaṃ saṃpreṣitau śaraiḥ //
MBh, 8, 13, 18.2 gajāt patantau yugapad virejatur yathādriśṛṅgāt patitau mahoragau //
MBh, 8, 23, 14.2 taṃ bhāgaṃ saha karṇena yugapan nāśayāhave //
MBh, 8, 26, 60.1 yamavaruṇakuberavāsavā vā yadi yugapat sagaṇā mahāhave /
MBh, 8, 33, 5.2 petuḥ pṛthivyāṃ yugapac chinnaṃ śālavanaṃ yathā //
MBh, 8, 68, 56.2 cucumbatuḥ śaṅkhavarau nṛṇāṃ varau varānanābhyāṃ yugapac ca dadhmatuḥ //
MBh, 9, 11, 23.2 yugapat petatur vīrāvubhāvindradhvajāviva //
MBh, 9, 13, 44.2 yad eko yugapad vīrān samayodhayad arjunaḥ //
MBh, 9, 24, 5.2 akṣatā yugapat kecit prādravan bhayapīḍitāḥ //
MBh, 9, 27, 56.2 bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye //
MBh, 9, 43, 34.2 yugapacchailaputryāśca gaṅgāyāḥ pāvakasya ca //
MBh, 9, 43, 36.2 yugapad yogam āsthāya sasarja vividhāstanūḥ //
MBh, 12, 137, 47.1 badhyante yugapat kecid ekaikasya na cāpare /
MBh, 12, 196, 2.1 yathendriyārthān yugapat samastān nāvekṣate kṛtsnam atulyakālam /
MBh, 12, 212, 34.1 svakarmayugapadbhāvo daśasveteṣu tiṣṭhati /
MBh, 12, 212, 35.2 āsthito yugapadbhāve vyavahāraḥ sa laukikaḥ //
MBh, 12, 291, 25.1 evaṃ yugapad utpannaṃ daśavargam asaṃśayam /
MBh, 12, 291, 27.2 sambhūtānīha yugapanmanasā saha pārthiva //
MBh, 12, 323, 35.1 atha sūryasahasrasya prabhāṃ yugapad utthitām /
MBh, 13, 91, 13.1 sapta viprāṃstato bhojye yugapat samupānayat /
MBh, 14, 76, 15.2 rāhur agrasad ādityaṃ yugapat somam eva ca //
MBh, 15, 11, 12.2 krameṇa yugapad dvaṃdvaṃ vyasanānāṃ balābalam //
Manusmṛti
ManuS, 1, 54.1 yugapat tu pralīyante yadā tasmin mahātmani /
Nyāyasūtra
NyāSū, 1, 1, 16.0 yugapat jñānānutpattir manaso liṅgam //
NyāSū, 2, 1, 11.0 yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām //
NyāSū, 3, 1, 54.0 na yugapat arthānupalabdheḥ //
NyāSū, 3, 2, 4.0 na yugapat agrahaṇāt //
NyāSū, 3, 2, 19.0 yugapat jñānānupalabdheśca na manasaḥ //
NyāSū, 3, 2, 25.0 jñānasamavetātmapradeśasannikarṣāt manasaḥ smṛtyutpatteḥ na yugapat utpattiḥ //
NyāSū, 3, 2, 57.0 na yugapat anekakriyopalabdheḥ //
Rāmāyaṇa
Rām, Ay, 66, 34.2 mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā //
Rām, Ki, 22, 4.1 yugapadvihitaṃ tāta na manye sukham āvayoḥ /
Rām, Ki, 60, 5.1 athāvāṃ yugapat prāptāvapaśyāva mahītale /
Rām, Yu, 48, 29.2 tumulaṃ yugapac cāpi vineduścāpyamarṣitāḥ //
Rām, Yu, 48, 35.3 daśarākṣasasāhasraṃ yugapat paryavādayan //
Rām, Yu, 48, 41.1 tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata /
Rām, Yu, 58, 12.1 sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ /
Rām, Yu, 59, 38.2 pādapair giriśṛṅgaiśca yugapat samabhidravan //
Rām, Yu, 61, 7.1 tāvubhau yugapad vīrau hanūmadrākṣasottamau /
Rām, Yu, 87, 24.1 tayor bhūtāni vitreṣur yugapat samprayudhyatoḥ /
Rām, Yu, 103, 3.2 avamānaśca śatruśca mayā yugapad uddhṛtau //
Saundarānanda
SaundĀ, 1, 27.2 śāntāṃ guptāṃ ca yugapad brahmakṣatraśriyaṃ dadhe //
SaundĀ, 3, 24.1 yugapajjvalan jvalanavacca jalamavasṛjaṃśca meghavat /
Vaiśeṣikasūtra
VaiśSū, 2, 2, 6.0 aparasmin paraṃ yugapad ayugapacciraṃ kṣipramiti kālaliṅgāni //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 4.2 pīḍyamānā hi vātādyā yugapat tena kopitāḥ //
AHS, Śār., 3, 68.2 yugapat sarvato 'jasraṃ dehe vikṣipyate sadā //
AHS, Śār., 5, 21.2 akasmād yugapad gātre varṇau prākṛtavaikṛtau //
AHS, Nidānasthāna, 2, 18.2 yugapad vyāptiraṅgānāṃ pralāpaḥ kaṭuvaktratā //
AHS, Cikitsitasthāna, 7, 80.2 saṃcāryamāṇaṃ yugapat tanvaṅgībhiritastataḥ //
AHS, Cikitsitasthāna, 22, 49.1 prāṇādikope yugapad yathoddiṣṭaṃ yathāmayam /
AHS, Utt., 36, 34.1 jāyante yugapad yasya sa hṛcchūlī na jīvati /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 183.1 yugapat pariniyāham etāḥ sarvā rahogatāḥ /
BKŚS, 12, 25.1 yugapat krodhaśokābhyāṃ śoṣito 'haṃ krameṇa ca /
BKŚS, 19, 110.2 manaścakṣuḥśarīraiḥ saḥ śrīkuñjaṃ yugapad gataḥ //
BKŚS, 20, 425.2 tadvisṛṣṭān apaśyāma yugapat patataḥ śarān //
BKŚS, 23, 17.2 kāryibhir yugapat tatra kāryavijñāpanā kṛtā //
BKŚS, 26, 12.2 tumulāyudhiseneva yugapad mām abādhata //
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Divyāvadāna
Divyāv, 3, 129.0 ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya bhagavānāha praṇidhānavaśāt //
Kirātārjunīya
Kir, 6, 22.2 sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī //
Kir, 10, 18.2 yugapad ṛtugaṇasya saṃnidhānaṃ viyati vane ca yathāyathaṃ vitene //
Kir, 12, 30.1 vijigīṣate yadi jaganti yugapad atha saṃjihīrṣati /
Kir, 13, 23.2 yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ //
Kir, 14, 58.2 tam ekadeśastham anekadeśagā nidadhyur arkaṃ yugapat prajā iva //
Kumārasaṃbhava
KumSaṃ, 2, 18.2 yugapad yugabāhubhyaḥ prāptebhyaḥ prājyavikramāḥ //
KumSaṃ, 3, 1.1 tasmin maghonas tridaśān vihāya sahasram akṣṇāṃ yugapat papāta /
Kāmasūtra
KāSū, 2, 1, 25.2 yugapad anekārthasiddhir api dṛśyate /
KāSū, 2, 6, 42.2 teṣām ekaikaśo yugapacca yathāsātmyaṃ yathāyogaṃ ca rañjayeyuḥ //
KāSū, 2, 9, 31.2 yugapat samprayujyete sa kāmaḥ kākilaḥ smṛtaḥ //
Kāvyādarśa
KāvĀ, 1, 97.2 yugapan naikadharmāṇām adhyāsaś ca smṛto yathā //
Kāvyālaṃkāra
KāvyAl, 3, 15.2 iṣṭaḥ prayogo yugapadupamānopameyayoḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.4 sanutar uccais nīcais śanais ṛdhak ārāt ṛte yugapat pṛthak ete 'pi sanutarprabhṛtayo 'ntodāttāḥ paṭhyante /
Laṅkāvatārasūtra
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 117.2 dṛśyanti yugapatkāle tathā cittaṃ svagocare //
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.2 tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat /
LAS, 2, 132.2 tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat /
LAS, 2, 132.3 tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat /
LAS, 2, 132.3 tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
LAS, 2, 132.9 tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate /
LAS, 2, 132.9 tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.33 ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante /
LAS, 2, 143.34 tat kasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt /
LAS, 2, 143.38 parikalpitasvabhāvābhiniveśalakṣaṇānmahāmate yugapan notpadyante /
LAS, 2, 143.39 svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapadvā notpadyante /
LAS, 2, 143.41 tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
Liṅgapurāṇa
LiPur, 1, 3, 26.1 vaikārikaḥ sāttviko vai yugapatsampravartate /
LiPur, 1, 57, 35.1 samāgame ca bhede ca paśyanti yugapatprajāḥ /
LiPur, 1, 70, 39.1 vaikārikaḥ sa sargastu yugapat sampravartate /
Matsyapurāṇa
MPur, 15, 21.2 yatra śrāddhakṛtaḥ sarve paśyanti yugapadgatāḥ //
MPur, 128, 78.1 samāgame ca bhede ca paśyanti yugapatprajāḥ /
MPur, 141, 23.1 niḥśeṣā vai kalāḥ pūrvā yugapad vyāpayan purā /
MPur, 142, 38.2 yugapatsamavetau dvau dvidhā vaktuṃ na śakyate //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 8.1 smṛtihetūnām ayaugapadyād yugapad asmaraṇam ity uktam //
NyāBh zu NyāSū, 3, 2, 41, 28.1 na caiteṣu nimitteṣu yugapat saṃvedanāni bhavantīti yugapad asmaraṇam iti //
NyāBh zu NyāSū, 3, 2, 41, 28.1 na caiteṣu nimitteṣu yugapat saṃvedanāni bhavantīti yugapad asmaraṇam iti //
Nāradasmṛti
NāSmṛ, 2, 1, 155.2 keśākeśigṛhītaś ca yugapat pāradārikaḥ //
NāSmṛ, 2, 15/16, 9.1 pāruṣyadoṣāvṛtayor yugapat sampravṛttayoḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 24, 18.0 rūpivacanāc ca sarveṣām eva rūpāṇāṃ yugapad evādhiṣṭhātā bhavati //
PABh zu PāśupSūtra, 2, 5, 53.0 āha kiṃ tat kāryaṃ bhagavān yugapadutpādayati kramaśo vā //
PABh zu PāśupSūtra, 5, 6, 7.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena yugapaj jāyate avaśyādivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 12, 6.0 kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo vā kiṃ sakalasya niṣkalasya veti //
PABh zu PāśupSūtra, 5, 21, 28.0 guṇaguṇinorapi tathā yugapadbhāvaḥ //
PABh zu PāśupSūtra, 5, 36, 7.0 atra tv etebhyo doṣahetutvādibhyo yugapac chettavyaṃ vidyamānebhyastu kramaśaḥ kṣapaṇamiti //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 44.2 syād eva yugapatsattvam asattvaṃ ca ghaṭādiṣu //
SaṃSi, 1, 155.1 yugapajjāyamāneṣu sukhaduḥkhādiṣu sphuṭaḥ /
Suśrutasaṃhitā
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Nid., 1, 21.1 yugapat kupitāś cāpi dehaṃ bhindyurasaṃśayam /
Su, Nid., 11, 20.2 yaddvandvajātaṃ yugapat kramādvā dvirarbudaṃ tacca bhavedasādhyam //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Utt., 39, 14.1 vikārā yugapadyasmin jvaraḥ sa parikīrtitaḥ /
Su, Utt., 44, 4.1 pāṇḍvāmayo 'ṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastair yugapac ca doṣaiḥ /
Su, Utt., 45, 7.1 ūrdhvaṃ sādhyam adho yāpyam asādhyaṃ yugapadgatam /
Sāṃkhyakārikā
SāṃKār, 1, 30.1 yugapaccatuṣṭayasya tu vṛttiḥ kramaśaśca tasya nirdiṣṭā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 18.2, 1.5 yugapad ekakālaṃ na yugapad ayugapat pravartanam /
SKBh zu SāṃKār, 18.2, 1.5 yugapad ekakālaṃ na yugapad ayugapat pravartanam /
SKBh zu SāṃKār, 30.2, 1.1 yugapaccatuṣṭayasya /
SKBh zu SāṃKār, 30.2, 1.3 catuṣṭayasya dṛṣṭe prativiṣayādhyavasāye yugapad vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.4 buddhyahaṃkāramanaścakṣūṃṣi yugapad ekakālaṃ rūpaṃ paśyanti sthāṇurayam iti /
SKBh zu SāṃKār, 30.2, 1.5 buddhyahaṃkāramanojihvā yugapad rasaṃ gṛhṇanti /
SKBh zu SāṃKār, 30.2, 1.6 buddhyahaṃkāramanoghrāṇāni yugapad gandhaṃ gṛhṇanti /
SKBh zu SāṃKār, 30.2, 1.19 vartamāne yugapat kramaśaśceti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.32 sukhaprakāśalāghavānāṃ caikasmin yugapadudbhūtāvavirodhaḥ /
Tantrākhyāyikā
TAkhy, 2, 38.1 atha yugapad asāvapi brāhmaṇas tasyāṃ velāyāṃ pratibuddho jālakāntaritāṃ bhāryām apṛcchat //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 3.0 tathā tulyakāryeṣu kartṛṣu yugapat kurvanti ayugapatkurvanti iti yataḥ pratyayo jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 1.0 eṣāṃ kālaliṅgānāṃ nirnimittānāmasambhavāt kriyānimittatve kṛtam iti syāt na yugapat iti //
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 28.1, 1.0 yenaiva kāraṇena pratyayabhedahetutvena dig vyākhyātā tenaiva yugapat kṛtam ityādi pratyayabhedasya kālo nimittakāraṇaṃ vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 9, 12.1, 1.0 sattvāsattvayor yugapadviruddhatvānna sadasat kāryaṃ kāraṇe //
Viṃśatikākārikā
ViṃKār, 1, 12.1 ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā /
ViṃKār, 1, 15.1 ekatve na krameṇetir yugapan na grahāgrahau /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 12.1, 1.0 ṣaḍbhyo digbhyaḥ ṣaḍbhiḥ paramāṇubhiryugapadyoge sati paramāṇoḥ ṣaḍaṃśatā prāpnoti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 3.0 arvāgbhāgasya ca grahaṇaṃ parabhāgasya cāgrahaṇaṃ yugapan na syāt //
Viṣṇupurāṇa
ViPur, 2, 16, 8.2 etau hi gajarājānau yugapaddarśitau mama /
ViPur, 5, 9, 12.2 prakurvanto hi te sarve dvau dvau yugapadutpatan //
ViPur, 6, 4, 27.2 bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 1, 24.1, 1.22 dvayośca tulyayor yugapat kāmitārthaprāptir nāsti arthasya viruddhatvāt /
YSBhā zu YS, 2, 13.1, 15.1 tad anekaṃ janma yugapan na sambhavati iti krameṇaiva vācyam tathā ca pūrvadoṣānuṣaṅgaḥ //
YSBhā zu YS, 2, 50.1, 4.1 yathā tapte nyastam upale jalaṃ sarvataḥ saṃkocam āpadyate tathā dvayor yugapadgatyabhāva iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 72.2 pañcadhātūn svayaṃ ṣaṣṭha ādatte yugapat prabhuḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 20.2 striyaśca kāñcīmaṇikuṇḍalojjvalā haranti ceto yugapatpravāsinām //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 9.1 yathā guṇāṃstu prakṛteryugapat kramaśo 'pi vā /
BhāgPur, 3, 6, 2.2 trayoviṃśatitattvānāṃ gaṇaṃ yugapad āviśat //
BhāgPur, 3, 11, 25.3 bhavanti caiva yugapat sureśāś cānu ye ca tān //
BhāgPur, 4, 10, 8.2 ekaikaṃ yugapat sarvānahanbāṇaistribhistribhiḥ //
BhāgPur, 4, 10, 10.2 śarairavidhyanyugapaddviguṇaṃ pracikīrṣavaḥ //
Garuḍapurāṇa
GarPur, 1, 127, 9.2 yugapattu prajātā nihanti tripuṣkaram //
Kathāsaritsāgara
KSS, 4, 1, 43.1 daivād yugapad etau ca jātau dvau tanayau mama /
KSS, 4, 1, 117.1 āgatyaiva prasūtāsmi yugapat tanayāvubhau /
KSS, 5, 3, 280.2 yugapad atha dadau tāḥ śaktidevāya tasmai muditamatiraśeṣāstatra vidyādharendraḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 8.1 śabdetaratve yugapadbhinnadeśeṣu yaṣṭṛṣu /
MṛgT, Vidyāpāda, 7, 10.2 kiṃtu tacchaktayo'nekā yugapanmuktyadarśanāt //
MṛgT, Vidyāpāda, 7, 13.2 yugapan na kṣamaṃ śaktiḥ sarvānugrāhikā katham //
MṛgT, Vidyāpāda, 12, 11.2 tathāpyābhāti yugapan nāśusaṃcaraṇādṛte //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 4.0 tataś ca yugapad anekadeśasaṃnidhinirākaraṇāyopāttasya mūrtitvākhyasya hetor aprayojakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 4.0 tathā hy acitāṃ pāśānāmanugrahe pāśyasya pratyuta tiraskāraḥ syāt nānugrahaḥ citām anugrahe ca tadbandhānāṃ nyagbhāvanamiti parasparavirodhitvād yugapad eṣām anugrahānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 4.0 tadevaṃ yugapat sarvānugrāhitvaṃ śakteḥ prasādhya tadeva ghaṭayann anugrahaśabdārtham āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 3.0 paramāṇūnāṃ kaiścit paramāṇukataiva niṣiddhā ṣaṭke yugapad yogāt ṣaḍaṃśatvasyāparihāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 2.0 atha sakrama eva sarvabhāvānāṃ nāśaḥ natu yugapatsarvasaṃhāra ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 2.2 yugapaj jñānānutpattir manaso liṅgam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 3.0 yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 4.0 etacca śīghrasaṃcāritāṃ vinā yugapanmanasaḥ pañcajñānotpādanaṃ nābhāti na prakāśate //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 4.0 śukraṃ kālena nivṛttikālam yugapadeva annapānasya ghṛtādīni //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.6 nāpaś cāgniṃ ca yugapaddhārayet /
Rasaratnasamuccaya
RRS, 1, 45.1 ekāṃśena jagadyugapadavaṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 4.0 tasmin kṛtasaṃyamasya yoginaḥ divyaṃ śrotraṃ pravartate yugapat sūkṣmavyavahitaviprakṛṣṭaśabdagrahaṇasamarthaṃ bhavatītyarthaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 43.2, 4.0 madhusarpiṣetyekavacananirdeśād dvābhyāmapi yugapadyoga ekaṃ rasāyanaṃ vedyam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 8.0 sā caiṣā spandaśaktir garbhīkṛtānantasargasaṃhāraikaghanāhantācamatkārānandarūpā niḥśeṣaśuddhāśuddharūpāmātṛmeyasaṃkocavikāsābhāsanasatattvā sarvopaniṣadupāsyā yugapad evonmeṣanimeṣamayī //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, Dvāviṃśam āhnikam, 26.2 śāntoditātmakadvayam atha yugapad udeti śaktiśaktimatoḥ //
Tantrāloka
TĀ, 3, 148.1 tatra cittaṃ samādhāya vaśayedyugapajjagat /
TĀ, 4, 179.2 kramābhāvānna yugapattadabhāvātkramo 'pi na //
TĀ, 8, 323.2 yugapatkṣobhayati niśāṃ sā sūte saṃpuṭairanantaiḥ svaiḥ //
TĀ, 17, 101.1 abhinnācchivasaṃbodhajaladheryugapatsphurat /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
Āryāsaptaśatī
Āsapt, 2, 660.2 dayitaḥ paśyatu pallavapaṅkajayor yugapad eva rucam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 73.1, 4.0 ūrdhvānulomikamiti yugapad ubhayabhāgaharaṃ kiṃvā ūrdhvaharaṃ tathānulomaharaṃ ca //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
Haribhaktivilāsa
HBhVil, 5, 155.2 nyasyanti yugapat sarvāṇy aṅgais taiḥ pañcabhiḥ kramāt //
Kokilasaṃdeśa
KokSam, 1, 83.2 itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 24.2, 3.0 ekatrāvartitāḥ ekasminneva pātre yugapad dravīkṛtya āloḍitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 189, 17.2 yugapaddarśanaṃ caiṣāṃ brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 189, 28.2 yugapaccavinaśyeta tūlarāśirivānalāt //
SkPur (Rkh), Revākhaṇḍa, 189, 41.2 naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan //