Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ār, 23, 26.1 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan /
Rām, Ki, 11, 2.2 tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ //
Rām, Ki, 15, 15.2 rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ //
Rām, Ki, 17, 10.1 ādityam iva kālena yugānte bhuvi pātitam /
Rām, Ki, 30, 20.2 kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ //
Rām, Su, 34, 12.2 mahīṃ dahati kopena yugāntāgnir ivotthitaḥ //
Rām, Su, 35, 67.2 saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam //
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Su, 56, 135.2 dahāmyaham asaṃbhrānto yugāntāgnir iva prajāḥ //
Rām, Yu, 14, 14.2 babhūva rāmo durdharṣo yugāntāgnir iva jvalan //
Rām, Yu, 31, 86.2 pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ //
Rām, Yu, 53, 50.2 kapigaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte //
Rām, Yu, 55, 13.2 nanāda bhīmaṃ hanumānmahāhave yugāntameghastanitasvanopamam //
Rām, Yu, 55, 71.2 babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ //
Rām, Yu, 58, 47.2 harīn samabhidudrāva yugāntāgnir iva jvalan //
Rām, Yu, 64, 10.2 krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ //
Rām, Yu, 66, 29.3 trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham //
Rām, Yu, 84, 10.2 yugāntasamaye vāyuḥ pravṛddhān agamān iva //
Rām, Yu, 88, 37.2 babhūva saṃrabdhataro yugānta iva pāvakaḥ //
Rām, Yu, 91, 11.1 sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam /
Rām, Yu, 91, 21.2 utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ //
Rām, Yu, 92, 8.2 kākutsthaḥ sumahātejā yugāntādityavarcasaḥ //
Rām, Utt, 6, 55.1 tathā śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ /
Rām, Utt, 15, 9.1 taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam /
Rām, Utt, 32, 38.2 prajajvāla mahāghoro yugānta iva pāvakaḥ //
Rām, Utt, 61, 31.2 dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam //