Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bījanighaṇṭu
Skandapurāṇa
Śivapurāṇa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 20, 5.2 vidyudvispaṣṭapiṅgākṣo yugāntāgnisamaprabhaḥ /
MBh, 1, 125, 5.2 yugāntānilasaṃkṣubdhau mahāvegāvivārṇavau //
MBh, 1, 128, 4.66 pātayan samare rājan yugāntāgnir iva jvalan /
MBh, 1, 165, 40.13 yugāntasamaye ghorāḥ pataṃgasyeva raśmayaḥ /
MBh, 1, 216, 32.2 dadāha khāṇḍavaṃ kruddho yugāntam iva darśayan //
MBh, 1, 218, 38.2 yugāntasamarūpāṇi bhūtotsādāya bhārata //
MBh, 3, 188, 19.2 īdṛśo bhavitā loko yugānte paryupasthite //
MBh, 3, 188, 36.2 sarvopāyair hariṣyanti yugānte paryupasthite //
MBh, 3, 188, 37.2 hasto hastaṃ parimuṣed yugānte paryupasthite //
MBh, 3, 188, 39.2 na viśvasanti cānyonyaṃ yugānte paryupasthite //
MBh, 3, 188, 43.2 tān deśān saṃśrayiṣyanti yugānte paryupasthite //
MBh, 3, 188, 44.2 anyonyaṃ na sahiṣyanti yugānte paryupasthite //
MBh, 3, 188, 47.2 tataḥ prāṇān vimokṣyanti yugānte paryupasthite //
MBh, 3, 188, 49.2 yugānte rājaśārdūla na toṣam upayāsyati //
MBh, 3, 188, 53.2 yugānte bharataśreṣṭha vṛttilobhāt kariṣyati //
MBh, 3, 188, 54.2 ātmacchandena vartante yugānte paryupasthite //
MBh, 3, 188, 66.2 bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam //
MBh, 3, 188, 73.3 abhāvaḥ sarvabhūtānāṃ yugānte ca bhaviṣyati //
MBh, 3, 188, 76.2 sasyāni ca na rokṣyanti yugānte paryupasthite //
MBh, 3, 188, 79.2 yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati //
MBh, 3, 188, 81.2 rūkṣā vāco vimokṣyanti yugānte paryupasthite //
MBh, 3, 188, 82.2 janaṃ parijanaṃ cāpi yugānte paryupasthite //
MBh, 3, 188, 83.2 kramaśaḥ saṃśrayiṣyanti yugānte paryupasthite //
MBh, 5, 164, 11.1 yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ /
MBh, 5, 185, 16.2 mayā prayuktaṃ jajvāla yugāntam iva darśayat //
MBh, 5, 195, 13.1 yad yugānte paśupatiḥ sarvabhūtāni saṃharan /
MBh, 6, 55, 65.2 yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale //
MBh, 6, 55, 127.2 tad aindram astraṃ vitataṃ sughoram asahyam udvīkṣya yugāntakalpam //
MBh, 6, 65, 30.2 avarjayata saṃgrāme yugāntāgnim ivolbaṇam //
MBh, 6, 76, 19.2 babhūva sainyaṃ ripusainyahantṛ yugāntameghaughanibhaṃ tadānīm //
MBh, 6, 114, 6.2 yugāntāgnisamo bhīṣmaḥ pareṣāṃ samapadyata //
MBh, 7, 131, 30.2 yugāntakālasamaye daṇḍahastam ivāntakam //
MBh, 7, 166, 35.2 mṛdnataḥ sarvasainyāni yugāntam iva kurvataḥ //
MBh, 7, 170, 1.3 yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ //
MBh, 7, 172, 27.2 yugānte sarvabhūtāni saṃvartaka ivānalaḥ //
MBh, 8, 17, 118.2 kṣatriyā varjayāmāsur yugāntāgnim ivolbaṇam //
MBh, 8, 57, 55.1 śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ yugāntasūryapratimānatejasam /
Rāmāyaṇa
Rām, Ār, 23, 26.1 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan /
Rām, Ki, 11, 2.2 tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ //
Rām, Ki, 15, 15.2 rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ //
Rām, Ki, 17, 10.1 ādityam iva kālena yugānte bhuvi pātitam /
Rām, Ki, 30, 20.2 kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ //
Rām, Su, 34, 12.2 mahīṃ dahati kopena yugāntāgnir ivotthitaḥ //
Rām, Su, 35, 67.2 saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam //
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Su, 56, 135.2 dahāmyaham asaṃbhrānto yugāntāgnir iva prajāḥ //
Rām, Yu, 14, 14.2 babhūva rāmo durdharṣo yugāntāgnir iva jvalan //
Rām, Yu, 31, 86.2 pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ //
Rām, Yu, 53, 50.2 kapigaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte //
Rām, Yu, 55, 13.2 nanāda bhīmaṃ hanumānmahāhave yugāntameghastanitasvanopamam //
Rām, Yu, 55, 71.2 babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ //
Rām, Yu, 58, 47.2 harīn samabhidudrāva yugāntāgnir iva jvalan //
Rām, Yu, 64, 10.2 krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ //
Rām, Yu, 66, 29.3 trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham //
Rām, Yu, 84, 10.2 yugāntasamaye vāyuḥ pravṛddhān agamān iva //
Rām, Yu, 88, 37.2 babhūva saṃrabdhataro yugānta iva pāvakaḥ //
Rām, Yu, 91, 11.1 sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam /
Rām, Yu, 91, 21.2 utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ //
Rām, Yu, 92, 8.2 kākutsthaḥ sumahātejā yugāntādityavarcasaḥ //
Rām, Utt, 6, 55.1 tathā śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ /
Rām, Utt, 15, 9.1 taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam /
Rām, Utt, 32, 38.2 prajajvāla mahāghoro yugānta iva pāvakaḥ //
Rām, Utt, 61, 31.2 dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam //
Bodhicaryāvatāra
BoCA, 1, 14.1 yugāntakālānalavan mahānti pāpāni yan nirdahati kṣaṇena /
Kirātārjunīya
Kir, 7, 30.2 ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ //
Kūrmapurāṇa
KūPur, 1, 10, 22.2 sahasrādityasaṃkāśo yugāntadahanopamaḥ //
KūPur, 1, 11, 188.1 sudhāmā karmakaraṇī yugāntadahanātmikā /
KūPur, 1, 11, 246.1 daṃṣṭrākarālaṃ tridaśābhivandyaṃ yugāntakālānalakalparūpam /
KūPur, 1, 11, 248.2 yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam //
KūPur, 1, 14, 38.2 sahasrapāṇiṃ durdharṣaṃ yugāntānalasannibham //
KūPur, 1, 15, 51.1 daṃṣṭrākarālo yogātmā yugāntadahanopamaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
Liṅgapurāṇa
LiPur, 1, 42, 15.2 saṃjātaḥ pūrvamevāhaṃ yugāntāgnisamaprabhaḥ //
LiPur, 1, 72, 11.1 yugāntakoṭī tau tasya dharmakāmāvubhau smṛtau /
LiPur, 1, 96, 68.2 yugāntodyatajīmūtabhīmagaṃbhīraniḥsvanaḥ //
Matsyapurāṇa
MPur, 1, 32.1 yugāntavātābhihatā yadā bhavati naur nṛpa /
MPur, 43, 40.1 yugāntābhrasahasrasya āsphoṭastvaśaneriva /
MPur, 138, 32.2 śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām //
MPur, 140, 1.3 nadaddevabalaṃ kṛtsnaṃ yugānta iva sāgaraḥ //
MPur, 163, 9.2 yugānte saṃprakāśadbhiś candrādityagrahairiva //
MPur, 167, 52.2 ahaṃ yogī yugākhyasya yugāntāvarta eva ca //
MPur, 172, 22.2 dhūmāndhakāravapuṣaṃ yugāntāgnimivotthitam //
MPur, 174, 35.2 yugāntakṛṣṇavartmābho viśvasya jagataḥ prabhuḥ //
Śatakatraya
ŚTr, 3, 76.1 yato meruḥ śrīmān nipatati yugāntāgnivalitaḥ samudrāḥ śuṣyanti pracuramakaragrāhanilayāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 17.1 tasmād yugāntaśvasanāvaghūrṇajalormicakrāt salilād virūḍham /
BhāgPur, 3, 8, 23.2 phaṇātapatrāyutamūrdharatnadyubhir hatadhvāntayugāntatoye //
Bījanighaṇṭu
BījaN, 1, 18.2 yugāntakārakaṃ bījaṃ bhairaveṇa prakāśitam spheṃ //
BījaN, 1, 78.2 yugāntakārakaṃ bījam bhairaveṇa prakāśitam sphreṃ //
Skandapurāṇa
SkPur, 14, 7.1 salileśayaliṅgāya yugāntāyataliṅgine /
SkPur, 21, 10.2 yugāntādityasaṃkāśastataḥ samabhavaddvijaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 41.2 yugāntakālāgnisamaprabhāvaṃ jaganmayaṃ kiṃ bahubhirvacobhiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 36.2 yugāntāgnivinirdagdhāḥ sarve śīrṇamahāśilāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 37.1 evaṃ mayā purā dṛṣṭo yugānte sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 29.2 saṃvartako mahāvāyuryugāntapratimo mahān //