Occurrences

Kauśikasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvedavedāṅgajyotiṣa
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Tantrāloka
Toḍalatantra
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Kauśikasūtra
KauśS, 2, 2, 19.0 asmin vasu yad ābadhnan nava prāṇān iti yugmakṛṣṇalaṃ vāsitaṃ badhnāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 2, 8.0 dhenur dakṣiṇā vastrayugmaṃ ca //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 8.2 caturthaṃ daśamaṃ ca dvir yugmādyaṃ bahule 'pyṛtau //
Mahābhārata
MBh, 1, 1, 1.10 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] /
Rāmāyaṇa
Rām, Utt, 36, 7.1 tatastriyugmastrikakut tridhāmā tridaśārcitaḥ /
Amarakośa
AKośa, 2, 259.2 strīpuṃsau mithunaṃ dvandvaṃ yugmaṃ tu yugalaṃ yugam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 17.2 bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ //
AHS, Sū., 15, 21.1 varuṇasairyakayugmaśatāvarīdahanamoraṭabilvaviṣāṇikāḥ /
AHS, Sū., 15, 28.2 pratyakpuṣpī pītatailodakīryā śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ //
AHS, Sū., 15, 37.1 priyaṅgupuṣpāñjanayugmapadmāḥ padmād rajo yojanavally anantā /
AHS, Sū., 15, 41.1 nyagrodhapippalasadāphalalodhrayugmaṃ jambūdvayārjunakapītanasomavalkāḥ /
AHS, Sū., 15, 43.1 elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ /
AHS, Nidānasthāna, 4, 25.2 stabdhabhrūśaṅkhayugmasya sāsraviplutacakṣuṣaḥ //
AHS, Cikitsitasthāna, 3, 122.2 aśvagandhāsitābhīrumedāyugmatrikaṇṭakaiḥ //
AHS, Cikitsitasthāna, 6, 46.2 balākharjūrakākolīmedāyugmaiśca sādhitam //
AHS, Utt., 5, 19.1 trikaṭukadalakuṅkumagranthikakṣārasiṃhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ /
Kirātārjunīya
Kir, 12, 20.2 sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane //
Kūrmapurāṇa
KūPur, 1, 15, 198.1 phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma /
KūPur, 2, 40, 3.2 upānahostathā yugmaṃ deyamannaṃ sakāñcanam /
Liṅgapurāṇa
LiPur, 2, 21, 35.1 sasūtraṃ sapidhānaṃ ca vastrayugmena veṣṭitam /
LiPur, 2, 27, 46.2 āveṣṭya vastrayugmena pracchādya kamalena tu //
LiPur, 2, 28, 80.1 vastrayugmamathoṣṇīṣaṃ kuṇḍalaṃ kaṇṭhaśobhanam /
LiPur, 2, 35, 8.2 savatsāṃ surabhiṃ tatra vastrayugmena veṣṭayet //
LiPur, 2, 38, 5.2 vastrayugmaṃ ca dātavyaṃ pṛthagvipreṣu śobhanam //
Matsyapurāṇa
MPur, 17, 2.1 ayane viṣuve yugme sāmānye cārkasaṃkrame /
MPur, 17, 15.1 pūrayetpātrayugmaṃ tu sthāpya darbhapavitrakam /
MPur, 23, 44.2 tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi //
MPur, 55, 19.2 saptame vastrayugmaṃ ca pāraṇe tvadhikaṃ bhavet //
MPur, 66, 13.2 pūrvaṃ savastrayugmaṃ ca dadyādviprāya bhojanam //
MPur, 66, 14.2 candanaṃ vastrayugmaṃ ca dadyācca śikharaṃ punaḥ //
MPur, 75, 6.2 tadvastrayugmaṃ padmaṃ ca brāhmaṇāya nivedayet //
MPur, 78, 3.1 vastrayugmāvṛtaṃ kṛtvā gandhapuṣpaiḥ samarcayet /
MPur, 101, 17.2 vastrayugmaṃ tilānghaṇṭāṃ brāhmaṇāya nivedayet //
MPur, 101, 41.1 vastrayugmaṃ ca viprāya tejasvī sa bhavediha /
MPur, 113, 75.1 ekāhājjāyate yugmaṃ samaṃ caiva vivardhate /
MPur, 154, 399.1 tvadaṅghriyugmaṃ hṛdayena bibhrato mahābhitāpapraśamaikahetukam /
Suśrutasaṃhitā
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Cik., 37, 11.2 kākolīdvayayaṣṭyāhvamedāyugmanarādhipaiḥ //
Su, Cik., 37, 16.1 cavyājamodakākolīmedāyugmasuradrumaiḥ /
Su, Utt., 61, 31.2 mañjiṣṭhārajanīyugmasamaṅgātriphalāmbudaiḥ //
Su, Utt., 61, 35.2 trivṛtpāṭhāniśāyugmasārivādvayapauṣkaraiḥ //
Sūryasiddhānta
SūrSiddh, 2, 34.2 yugmānte viṣamānte tu nakhaliptonitās tayoḥ //
SūrSiddh, 2, 35.1 yugmānte 'rthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ /
SūrSiddh, 2, 36.1 kujādīnāṃ ataḥ śīghrā yugmānte 'rthāgnidasrakāḥ /
Viṣṇupurāṇa
ViPur, 2, 9, 16.1 yugmarkṣeṣu tu yattoyaṃ patatyarkojjhitaṃ divaḥ /
ViPur, 5, 20, 44.2 vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini //
Yājñavalkyasmṛti
YāSmṛ, 1, 292.2 brāhmaṇān bhojayed dadyād vastrayugmaṃ guror api //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 3.1 na bāhuyugmeṣu vilāsinīnāṃ prayānti saṅgaṃ valayāṅgadāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.2 gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 68.2 bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ //
AṣṭNigh, 1, 90.1 varuṇasairyakayugmaśatāvarīdahanamoraṭabilvaviṣāṇikāḥ /
AṣṭNigh, 1, 121.2 pratyakpuṣpī pītatailodakīryā śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ //
AṣṭNigh, 1, 154.1 priyaṅgupuṣpāñjanayugmapadmāḥ padmādrajo yojanavallyanantā /
AṣṭNigh, 1, 179.1 elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 13.1 tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇam arātivadhāya devāḥ /
Bhāratamañjarī
BhāMañj, 1, 1031.1 hāriṇā stanayugmena reje 'mbukaṇamālinā /
BhāMañj, 10, 83.2 ūruyugme bhujaṅgīva sā papāta mahīpateḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 158.1 lodhrayugmaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsrajit /
Garuḍapurāṇa
GarPur, 1, 48, 19.2 vastrayugmasamāyuktāś candanādyaiḥ svalaṃkṛtāḥ //
GarPur, 1, 48, 31.1 sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam /
GarPur, 1, 48, 58.1 atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam /
GarPur, 1, 60, 19.1 ekaikaṃ bāhuyugme tu ekaikaṃ hastayordvayoḥ /
GarPur, 1, 65, 103.1 sumāṃsalaṃ karṇayugmaṃ samaṃ mṛdu samāhitam /
GarPur, 1, 72, 1.3 deśe papāta ditijasya nitāntakāntaṃ protphullanīrajasamadyuti netrayugmam //
GarPur, 1, 100, 17.2 vastrayugmaṃ guror dadyātsampūjya ca grahāṃstathā /
GarPur, 1, 128, 16.1 yugmāgniyugabhūtāni ṣaṇmunyorvasurandhrayoḥ /
GarPur, 1, 151, 8.2 dhvastabhrūśaṅkhayugmasya śrutiviplutacakṣuṣaḥ //
Kathāsaritsāgara
KSS, 1, 6, 40.1 caṇakāñjaliyugmena mūlyena sa ca mūṣakaḥ /
KSS, 4, 1, 48.1 yugmāpatyāṃ ca paśyantī dīnām etāṃ vyacintayat /
KSS, 5, 1, 113.1 etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam /
KSS, 6, 1, 91.2 ahaṃ ca matpatiśceti yugmatritayam eva nau //
Kālikāpurāṇa
KālPur, 56, 20.2 gajavaktraḥ stanayugme pātu nityaṃ harātmajaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 27.1 yugmājagomatsyagate śaśāṅke raviryadā karkaṭakaṃ prayāti /
KṛṣiPar, 1, 127.1 vṛṣe mīne ca kanyāyāṃ yugme dhanuṣi vṛścike /
KṛṣiPar, 1, 130.1 śubhe 'rke candrasaṃyukte śuklayugmena vāsasā /
KṛṣiPar, 1, 172.1 vapane ropaṇe caiva vārayugmaṃ vivarjayet /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 73.1 medāyugmaṃ guru svādu vṛṣyaṃ stanyakaphāvaham /
MPālNigh, Abhayādivarga, 87.1 eraṇḍayugmam madhuram uṣṇaṃ guru vināśayet /
Mukundamālā
MukMā, 1, 26.2 kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam //
Mātṛkābhedatantra
MBhT, 5, 5.2 puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet //
MBhT, 8, 16.1 puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet /
MBhT, 8, 27.1 suvarṇaṃ campakākāraṃ karṇayugme nivedayet /
MBhT, 9, 2.1 suvarṇaṃ mauktikayutaṃ karṇayugme nivedayet /
MBhT, 9, 2.2 hastayugme ca valayam aṅgurīyaṃ tathaiva ca //
MBhT, 9, 3.1 toḍhadvayaṃ bāhuyugme śuddhakāñcananirmitam /
MBhT, 9, 4.1 vastrayugmaṃ paṭṭasūtranirmitaṃ ca suśobhanam /
MBhT, 9, 14.2 paṭṭavastreṇa yugmena saṃveṣṭya bahuyatnataḥ //
MBhT, 11, 5.1 kumbhayugmaṃ sthāpayitvā kṣaumavastreṇa veṣṭayet /
MBhT, 11, 5.2 yugmaṃ yugmaṃ kṣaumavastraṃ kumbhayugme niyojayet //
MBhT, 11, 5.2 yugmaṃ yugmaṃ kṣaumavastraṃ kumbhayugme niyojayet //
MBhT, 11, 5.2 yugmaṃ yugmaṃ kṣaumavastraṃ kumbhayugme niyojayet //
MBhT, 11, 14.1 suvarṇaṃ campakākāraṃ karṇayugme nivedayet /
MBhT, 11, 15.2 tāḍayugmaṃ tato bāhau valayaṃ maṇibandhake //
MBhT, 11, 21.1 bhūrasītyādimantreṇa ghaṭayugmābhimantritam /
Rasamañjarī
RMañj, 5, 56.2 kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet /
RMañj, 6, 193.2 tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //
Rasaprakāśasudhākara
RPSudh, 1, 128.1 bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet /
RPSudh, 2, 98.2 bhūmisthāṃ māsayugmena paścādenāṃ samuddharet //
RPSudh, 3, 10.2 praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //
RPSudh, 3, 21.1 divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /
RPSudh, 3, 37.1 rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /
RPSudh, 3, 39.1 rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /
RPSudh, 3, 42.0 kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //
RPSudh, 8, 18.1 sūkṣmaṃ cūrṇaṃ kārayettatprayatnāddeyaṃ guṃjāyugmamānaṃ ca samyak /
RPSudh, 8, 21.2 tāmrasyaivaṃ bhāgayugmaṃ prakuryādbhallātaṃ vā vedabhāgaṃ tathaiva //
RPSudh, 8, 30.2 kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam /
RPSudh, 11, 70.1 gharṣayedvaṭikāyugmaṃ golaṃ kṛtvā dhamettataḥ /
RPSudh, 11, 115.2 tālakaṃ ca paladvaṃdvaṃ surmilaṃ yugmamātrakam //
Rasaratnasamuccaya
RRS, 3, 28.2 gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RRS, 10, 14.3 yāmayugmaparidhmānān nāsau dravati vahninā //
RRS, 12, 19.1 daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
RRS, 13, 62.1 mṛtsnayā ca pariveṣṭya golakaṃ yāmayugmam atha bhūdhare pacet /
RRS, 15, 61.1 śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
RRS, 16, 97.1 sauvarcalaṃ jīrakayugmadhānyajayāyavānī kaṇanāgaraṃ ca /
RRS, 16, 102.2 cāṅgerikājīrakayugmadhānyaṃ dugdhenduśākāya dadīta dadhnā //
Rasaratnākara
RRĀ, R.kh., 4, 36.1 krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /
RRĀ, R.kh., 10, 69.8 sālayugmau karañjau dvau khadiraṃ candanadvayam /
RRĀ, R.kh., 10, 69.9 gardabhāṇḍo 'rjunaśceha lodhrayugmadhavāsanāḥ //
Rasendracintāmaṇi
RCint, 6, 34.2 mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet //
RCint, 6, 60.1 yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /
RCint, 7, 87.2 ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam /
RCint, 8, 33.1 tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /
Rasendracūḍāmaṇi
RCūM, 5, 109.1 yāmayugmam atidhmānānnāsau dravati vahninā /
RCūM, 11, 15.2 gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RCūM, 14, 75.1 etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /
Rasendrasārasaṃgraha
RSS, 1, 342.2 kanyānīreṇa saṃmardya yāmayugmaṃ ca saṃpuṭet /
RSS, 1, 384.1 karañjayugmayor bījaṃ bhṛṅgarājena śodhayet /
Rasādhyāya
RAdhy, 1, 377.1 tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā /
Rājanighaṇṭu
RājNigh, Āmr, 62.1 piṇḍakharjūrikāyugmaṃ gaulyaṃ svāde himaṃ guru /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 24.0 ghṛtasya kumbhaṃ madhukaṃ madhūkaṃ kākoliyugmaṃ ca balāṃ svaguptām //
Skandapurāṇa
SkPur, 13, 105.2 cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ //
Smaradīpikā
Smaradīpikā, 1, 30.1 padminī yathā bhavati kamalanetrā nāsikād ūrdhvarandhrā aviralakucayugmā dīrghakeśā kṛśāṅgī //
Tantrāloka
TĀ, 8, 155.2 brahmāsanātkoṭiyugmaṃ puraṃ viṣṇornirūpitam //
TĀ, 8, 447.2 ajasānantaikaśivau vidyāyāṃ krodhacaṇḍayugmaṃ syāt //
TĀ, 16, 106.1 jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ /
TĀ, 16, 117.2 catvāri yugma ekasmin ekaṃ ca puramaṅgule //
TĀ, 16, 119.2 śūrapañcāntapurayorniyatau caikayugmatā //
TĀ, 16, 128.2 vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ //
TĀ, 16, 216.2 sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam //
TĀ, 18, 7.1 pratyekaṃ mātṛkāyugmavarṇaistattvāni śodhayet /
TĀ, 19, 19.1 dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet /
TĀ, 21, 27.1 ciravighaṭite senāyugme yathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 6.1 śrotrayugmaṃ tathā vaktraṃ skandanād avyavasthitam /
ToḍalT, Navamaḥ paṭalaḥ, 37.1 astrayugmaṃ vahnijāyā manuḥ saptākṣaraḥ paraḥ /
Vātūlanāthasūtras
VNSūtra, 1, 4.1 yugmagrāsān niravakāśasaṃvinniṣṭhā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 4.1, 1.0 pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 9.0 ākāśaṃ caitad yugmāntarasthaṃ sat suṣiratayā sarvapranāḍikāntaroditaṃ ca bahudhā vibhaktam //
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 19.0 dvayavigalanena paratattvāvasthitiṃ yugmacarcāgamanikayā iha uktvā tadanu saṃghaṭṭakathāsākṣātkāro nirūpyate //
VNSūtraV zu VNSūtra, 13.1, 5.0 anāhatahataś ca ubhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ //
Ānandakanda
ĀK, 1, 3, 93.2 maṇikuṇḍalayugmaṃ ca bhūtyāḍhyaṃ pātramakṣayam //
ĀK, 1, 12, 141.2 vidyate devatāyugmaṃ kapoteśvaradakṣiṇe //
ĀK, 1, 20, 53.2 vinyasya karayugmena pṛṣṭhabhāgagatena ca //
ĀK, 1, 24, 186.2 rasārdhaṃ gandhakaṃ mardyaṃ yāmayugmaṃ kharātape //
ĀK, 1, 26, 161.1 yāmayugmaparidhmānānnāsau dravati vahninā /
Śukasaptati
Śusa, 23, 30.7 cintāmimāṃ vahasi kiṃ gajayūthanātha yūthādviyogavinimīlitanetrayugma /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 11.1 kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /
ŚdhSaṃh, 2, 11, 18.1 gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe /
ŚdhSaṃh, 2, 11, 46.2 mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet //
ŚdhSaṃh, 2, 11, 49.2 yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //
ŚdhSaṃh, 2, 12, 35.1 apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /
ŚdhSaṃh, 2, 12, 39.1 taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet /
ŚdhSaṃh, 2, 12, 42.2 ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet //
ŚdhSaṃh, 2, 12, 93.2 svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 5.0 puṭamatra gajapuṭavidhānaṃ yāmayugmamiti mardanaparimāṇam //
Abhinavacintāmaṇi
ACint, 1, 70.1 yāmamadhyena bhoktavyaṃ yāmayugmaṃ na laghayet /
ACint, 1, 70.2 yāmamadhye rasotpattir yāmayugmāt balakṣayaḥ //
ACint, 2, 12.2 saṃghaṭṭayet bhāṇḍayugme rasas tu bhasmibhavec candrasamānakāntiḥ //
Bhāvaprakāśa
BhPr, 7, 3, 12.1 kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /
BhPr, 7, 3, 94.2 mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet /
BhPr, 7, 3, 97.2 yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //
BhPr, 7, 3, 175.1 apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /
BhPr, 7, 3, 179.2 taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet //
Caurapañcaśikā
CauP, 1, 8.2 anyonyacañcupuṭacumbanalagnapakṣmayugmābhirāmanayanāṃ śayane smarāmi //
CauP, 1, 46.1 adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām /
Dhanurveda
DhanV, 1, 19.1 śikhāsthāne nyasedīśaṃ bāhuyugme ca keśavam /
DhanV, 1, 158.1 yo hanti śarayugmena śīghrasaṃdhānayogataḥ /
Gheraṇḍasaṃhitā
GherS, 1, 27.1 dantamūlaṃ jihvāmūlaṃ randhraṃ ca karṇayugmayoḥ /
GherS, 2, 18.1 prasārya pādau bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam /
GherS, 2, 26.1 prasārya pādau bhuvi daṇḍarūpau saṃnyastabhālaṃ citiyugmamadhye /
GherS, 2, 28.3 jānuyugme karayugmam etat saṃkaṭam āsanam //
GherS, 2, 28.3 jānuyugme karayugmam etat saṃkaṭam āsanam //
GherS, 2, 34.2 jānuyugmaṃ puraskṛtya sādhayen maṇḍūkāsanam //
GherS, 2, 37.2 jānūpari karayugmaṃ garuḍāsanam ucyate //
GherS, 2, 40.2 śiraś ca dhṛtvā karadaṇḍayugme dehāgnikāraṃ makarāsanaṃ tat //
GherS, 2, 41.1 adhyāsya śete padayugmam astaṃ pṛṣṭhe nidhāyāpi dhṛtaṃ karābhyām /
GherS, 3, 35.1 bhūmau śiraś ca saṃsthāpya karayugmaṃ samāhitaḥ /
GherS, 6, 12.2 tatropari haṃsayugmaṃ pādukā tatra vartate //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 22.1 tad goyugmaṃ samuddhartuṃ prayatnaṃ kṛtavān bahu /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
Haribhaktivilāsa
HBhVil, 2, 81.2 saṃveṣṭya vastrayugmena tataḥ kumbhaṃ ca maṇḍayet //
HBhVil, 2, 230.2 dāpayed itaro yugmaṃ sahiraṇyaṃ yathāvidhi //
HBhVil, 4, 330.1 mālāyugmaṃ vahed yas tu dhātrītulasisaṃbhavam /
HBhVil, 5, 9.8 kiṃca dvandva ity agre likhanāt caṇḍapracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 76.2 na sidhyati tato yugmam ā niṣpatteḥ samabhyaset //
Kokilasaṃdeśa
KokSam, 1, 65.2 talpe talpe rasaparavaśaṃ kāminīkāntayugmaṃ yugme yugme sa khalu viharan viśvavīro manobhūḥ //
KokSam, 1, 65.2 talpe talpe rasaparavaśaṃ kāminīkāntayugmaṃ yugme yugme sa khalu viharan viśvavīro manobhūḥ //
KokSam, 1, 65.2 talpe talpe rasaparavaśaṃ kāminīkāntayugmaṃ yugme yugme sa khalu viharan viśvavīro manobhūḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 5.0 kiṃbhūto hariḥ pītāmbaraḥ pīte ambare vastre yasya saḥ dukūlayugmatvāt //
MuA zu RHT, 3, 13.2, 8.0 ślokadvayānvayasambandhād yugmam //
MuA zu RHT, 10, 5.2, 2.0 tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 19, 66.2, 2.0 kāntaṃ cumbakaṃ abhraṃ yugmam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 4.2 godvayaṃ vastrayugmaṃ ca dadyād vipreṣu dakṣiṇām //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
Rasasaṃketakalikā
RSK, 4, 120.2 uṣṇāmbunā vallayugmaṃ deyamaṣṭaguṇe guḍe //
Rasataraṅgiṇī
RTar, 3, 14.1 yāmayugmamapi dhmātā nāsau dravati niścitam /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 20.1 divyāni ca dūṣyayugmaśatasahasrāṇy upariṣṭād antarīkṣāt prapatanti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 46.2 vastrayugmaṃ ca dhānyaṃ ca gṛhaṃ pūrṇaṃ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 11.1 vastrayugmaṃ pradātavyaṃ lohitaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 97, 174.1 kṛtvā pradakṣiṇaṃ yugmaṃ prīyatāṃ me jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 66.1 śrāddhibhyo vastrayugmāni chatropānatkamaṇḍalu /
SkPur (Rkh), Revākhaṇḍa, 155, 99.1 pīḍanaṃ kriyate teṣāṃ yatra tau yugmaparvatau /
SkPur (Rkh), Revākhaṇḍa, 172, 76.1 śivamuddiśya vai vastrayugme dadyāt surūpiṇe /
SkPur (Rkh), Revākhaṇḍa, 193, 27.1 puṃstve prajānāṃ patiroṣṭhayugme pratiṣṭhitāste kratavaḥ samastāḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 29.2 udaraṃ karayugmena tāḍayantī hyuvāca tam //
SkPur (Rkh), Revākhaṇḍa, 232, 8.2 vyavasthitāni revāyāstīrayugme pade pade //
Sātvatatantra
SātT, 2, 15.1 vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 117.1 samajaṅghājānuyugmaḥ sucārurucirājitaḥ /
Yogaratnākara
YRā, Dh., 43.1 tāmraṃ śītaṃ nihanyād vraṇakṛmijaṭharānāhasaṃplīhapāṇḍuśvāsaṃśleṣmāsravātakṣayapavanagadaṃ śūlayugmaṃ ca gulmam /
YRā, Dh., 62.2 kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpunaḥ //
YRā, Dh., 243.1 apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /
YRā, Dh., 253.2 vallaṃ vā vallayugmaṃ vā kaṇayā madhunā saha //