Occurrences

Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa

Jaiminīyabrāhmaṇa
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 2, 21.0 ajāvikam evoṣṇik //
Vasiṣṭhadharmasūtra
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
Āpastambaśrautasūtra
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
Arthaśāstra
ArthaŚ, 2, 6, 7.1 gomahiṣam ajāvikaṃ kharoṣṭram aśvāśvataraṃ ca vrajaḥ //
Carakasaṃhitā
Ca, Sū., 27, 63.1 yonāv ajāvike miśragocaratvādaniścite /
Mahābhārata
MBh, 1, 105, 18.1 kharoṣṭramahiṣāṃścaiva yacca kiṃcid ajāvikam /
MBh, 2, 47, 11.1 ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu /
MBh, 2, 58, 5.2 gavāśvaṃ bahudhenūkam asaṃkhyeyam ajāvikam /
MBh, 2, 67, 18.2 gavāśvaṃ bahudhenūkam aparyantam ajāvikam /
MBh, 4, 17, 13.1 rukmaṃ hiraṇyaṃ vāsāṃsi yānaṃ yugyam ajāvikam /
MBh, 9, 36, 12.2 ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā //
MBh, 12, 29, 60.2 gavāṃ sahasram aśve 'śve sahasraṃ gavyajāvikam //
MBh, 12, 29, 101.2 aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam //
MBh, 13, 53, 39.1 tato ratnānyanekāni striyo yugyam ajāvikam /
MBh, 13, 89, 13.1 pūrvaproṣṭhapadāḥ kurvan bahu vinded ajāvikam /
MBh, 15, 19, 11.2 ito ratnāni gāścaiva dāsīdāsam ajāvikam //
MBh, 15, 20, 4.1 kambalājinaratnāni grāmān kṣetrān ajāvikam /
Manusmṛti
ManuS, 8, 235.1 ajāvike tu saṃruddhe vṛkaiḥ pāle tv anāyati /
ManuS, 8, 298.1 gardhabhājāvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥ /
ManuS, 9, 54.1 eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca /
ManuS, 9, 118.1 ajāvikaṃ saikaśaphaṃ na jātu viṣamaṃ bhajet /
ManuS, 9, 118.2 ajāvikaṃ tu viṣamaṃ jyeṣṭhasyaiva vidhīyate //
ManuS, 10, 114.1 akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca /
ManuS, 11, 68.1 kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā /
Kātyāyanasmṛti
KātySmṛ, 1, 667.2 tathājāvikavatsānāṃ pādo daṇḍaḥ prakīrtitaḥ //
Nāradasmṛti
NāSmṛ, 2, 6, 16.1 ajāvike tathāruddhe vṛkaiḥ pāle tv anāyati /
NāSmṛ, 2, 11, 28.2 ajāvike savatse tu daṇḍaḥ syād ardhamāṣakaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 144.1 tadardham ajāvikam //
Yājñavalkyasmṛti
YāSmṛ, 1, 267.1 dhanaṃ vedān bhiṣaksiddhiṃ kupyaṃ gā apy ajāvikam /
YāSmṛ, 2, 159.2 daṇḍanīyā tadardhaṃ tu gaus tadardham ajāvikam //
YāSmṛ, 2, 174.2 mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādam ajāvike //
Garuḍapurāṇa
GarPur, 1, 99, 42.2 dhanaṃ vidyāṃ ca vāksiddhiṃ kupyaṃ go'jāvikaṃ tathā //