Occurrences

Āpastambadharmasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Janmamaraṇavicāra
Kokilasaṃdeśa

Āpastambadharmasūtra
ĀpDhS, 1, 18, 1.0 madhv āmaṃ mārgaṃ māṃsaṃ bhūmir mūlaphalāni rakṣā gavyūtir niveśanaṃ yugyaghāsaś cogrataḥ pratigṛhyāṇi //
ĀpDhS, 1, 28, 3.0 śamyoṣā yugyaghāso na svāminaḥ pratiṣedhayanti //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 8.1 atha dakṣiṇāyugyam upārṣati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 121.0 yugyaṃ ca patre //
Mahābhārata
MBh, 1, 73, 14.2 śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ //
MBh, 1, 79, 23.22 hastyaśvarathayugyānām adhvā na syāt kadācana /
MBh, 1, 213, 22.11 yojayantaḥ sadaśvāṃśca yānayugyaṃ rathāṃstathā /
MBh, 2, 1, 20.2 janaughasya rathaughasya yānayugyasya caiva hi /
MBh, 3, 56, 9.1 hiraṇyasya suvarṇasya yānayugyasya vāsasām /
MBh, 3, 231, 10.1 śakaṭāpaṇaveśyāś ca yānayugyaṃ ca sarvaśaḥ /
MBh, 4, 2, 20.14 supratīko gajānāṃ ca yugyānāṃ turago yathā /
MBh, 4, 17, 13.1 rukmaṃ hiraṇyaṃ vāsāṃsi yānaṃ yugyam ajāvikam /
MBh, 5, 149, 53.1 śakaṭāpaṇaveśāśca yānayugyaṃ ca sarvaśaḥ /
MBh, 10, 3, 25.2 vimuktayugyakavacā harṣeṇa ca samanvitāḥ /
MBh, 10, 12, 39.1 etāvad uktvā drauṇir māṃ yugyam aśvān dhanāni ca /
MBh, 13, 53, 39.1 tato ratnānyanekāni striyo yugyam ajāvikam /
Manusmṛti
ManuS, 8, 293.1 yatrāpavartate yugyaṃ vaiguṇyāt prājakasya tu /
ManuS, 8, 294.2 yugyasthāḥ prājake 'nāpte sarve daṇḍyāḥ śataṃ śatam //
Rāmāyaṇa
Rām, Bā, 68, 3.2 mamājñāsamakālaṃ ca yānayugyam anuttamam //
Rām, Ay, 83, 17.2 kāścit tatra vahanti sma yānayugyaṃ mahādhanam //
Amarakośa
AKośa, 2, 524.2 sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 40.1 atha pracchannam āropya yugyaṃ surasamañjarīm /
Matsyapurāṇa
MPur, 27, 14.2 śrāntayugyaḥ śrāntarūpo mṛgalipsuḥ pipāsitaḥ //
Nāradasmṛti
NāSmṛ, 2, 6, 7.1 bhṛtiṣaḍbhāgam ābhāṣya pathi yugyakṛtaṃ tyajan /
Yājñavalkyasmṛti
YāSmṛ, 2, 298.2 kāṣṭhaloṣṭeṣupāṣāṇabāhuyugyakṛtas tathā //
Janmamaraṇavicāra
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
Kokilasaṃdeśa
KokSam, 1, 88.1 ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /