Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kirātārjunīya
Liṅgapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bījanighaṇṭu
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 2, 3, 8, 5.2 tatra devāḥ sarvayujo bhavanti /
AĀ, 5, 2, 1, 2.1 yasyedam ārajas tujo yujo vanaṃ sahaḥ /
Aitareyabrāhmaṇa
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
Atharvaveda (Paippalāda)
AVP, 5, 27, 1.2 viśvair yad devair nirṛtis tanā yujā saṃ mṛtyor iha jāyate //
Atharvaveda (Śaunaka)
AVŚ, 5, 7, 5.1 yaṃ yācāmy ahaṃ vācā sarasvatyā manoyujā /
AVŚ, 5, 10, 8.3 sarasvatyā vācam upa hvayāmahe manoyujā //
AVŚ, 6, 65, 1.1 ava manyur avāyatāva bāhū manoyujā /
AVŚ, 11, 8, 25.2 śarīraṃ sarve prāviśann āyujaḥ prayujo yujaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 2.5 asuṃgamāḥ satyayujo 'vṛkāsaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 4.0 ā ca vaha jātavedaḥ suyujā ca yajetyāha //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 2, 7, 14, 10.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivaṃ mānuṣā yujā //
MS, 2, 13, 9, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
Taittirīyasaṃhitā
TS, 5, 2, 11, 4.1 rajatā hariṇīḥ sīsā yujo yujyante karmabhiḥ /
TS, 6, 1, 4, 45.0 ye devā manojātā manoyuja ity āha //
TS, 6, 1, 4, 47.0 manojātā manoyujaḥ //
Vaitānasūtra
VaitS, 6, 5, 13.1 brahmaṇā te brahmayujā yunajmīty ārambhaṇīyā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 4.2 aṣṭrāṃ tālaṃ pratīnāham ubhe maṇḍūkyau yujāv iti yugalāṅgalaṃ samprasārayati //
ĀpŚS, 20, 10, 7.1 ekasmai svāhety eteṣām anuvākānām ayuja ājyena yujo 'nnena /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
ĀśvŚS, 7, 4, 7.1 apa prāca indra viśvān amitrān brahmaṇā te brahma yujā yunajmy uruṃ no lokam anuneṣi vidvān iti kadvadbhya ārambhaṇīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 5, 4, 3, 25.2 tayoranyataramupaspṛśatīyadasyāyurasyāyurmayi dhehi yuṅṅ asi varco mayi dhehīti tadāyurvarca ātmandhatte //
Ṛgveda
ṚV, 1, 7, 2.1 indra iddharyoḥ sacā sammiśla ā vacoyujā /
ṚV, 1, 14, 6.1 ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ /
ṚV, 1, 20, 2.1 ya indrāya vacoyujā tatakṣur manasā harī /
ṚV, 1, 22, 1.1 prātaryujā vi bodhayāśvināv eha gacchatām /
ṚV, 1, 39, 4.2 yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe //
ṚV, 1, 113, 14.2 prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena //
ṚV, 1, 117, 15.2 niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti //
ṚV, 1, 177, 2.1 ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ /
ṚV, 1, 186, 8.2 pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ //
ṚV, 2, 24, 12.2 acchendrābrahmaṇaspatī havir no 'nnaṃ yujeva vājinā jigātam //
ṚV, 3, 35, 4.1 brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū /
ṚV, 3, 58, 2.1 suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ /
ṚV, 4, 14, 3.2 prabodhayantī suvitāya devy uṣā īyate suyujā rathena //
ṚV, 4, 23, 5.2 kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre //
ṚV, 4, 33, 10.1 ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā /
ṚV, 4, 37, 5.1 ṛbhum ṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam /
ṚV, 4, 48, 4.1 vahantu tvā manoyujo yuktāso navatir nava /
ṚV, 5, 20, 1.2 taṃ no gīrbhiḥ śravāyyaṃ devatrā panayā yujam //
ṚV, 5, 54, 2.1 pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ /
ṚV, 5, 62, 4.1 ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk /
ṚV, 5, 75, 6.1 ā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ /
ṚV, 6, 20, 9.2 tiṣṭhaddharī adhy asteva garte vacoyujā vahata indram ṛṣvam //
ṚV, 6, 39, 2.1 ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ /
ṚV, 7, 70, 2.2 yo vāṃ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ //
ṚV, 8, 1, 24.2 brahmayujo haraya indra keśino vahantu somapītaye //
ṚV, 8, 2, 27.1 eha harī brahmayujā śagmā vakṣataḥ sakhāyam /
ṚV, 8, 5, 2.1 nṛvad dasrā manoyujā rathena pṛthupājasā /
ṚV, 8, 13, 26.2 ṛtād iyarmi te dhiyam manoyujam //
ṚV, 8, 17, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
ṚV, 8, 45, 39.1 ā ta etā vacoyujā harī gṛbhṇe sumadrathā /
ṚV, 8, 62, 6.2 juṣṭvī dakṣasya sominaḥ sakhāyaṃ kṛṇute yujam bhadrā indrasya rātayaḥ //
ṚV, 8, 98, 9.2 indravāhā vacoyujā //
ṚV, 9, 7, 3.1 pra yujo vāco agriyo vṛṣāva cakradad vane /
ṚV, 9, 100, 3.1 tvaṃ dhiyam manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ /
ṚV, 10, 41, 2.1 prātaryujaṃ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇam madhuvāhanaṃ ratham /
ṚV, 10, 64, 7.1 pra vo vāyuṃ rathayujam purandhiṃ stomaiḥ kṛṇudhvaṃ sakhyāya pūṣaṇam /
ṚV, 10, 78, 2.1 agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ /
ṚV, 10, 92, 7.2 pra ye nv asyārhaṇā tatakṣire yujaṃ vajraṃ nṛṣadaneṣu kāravaḥ //
ṚV, 10, 105, 2.1 harī yasya suyujā vivratā ver arvantānu śepā /
Mahābhārata
MBh, 1, 216, 8.1 rathaṃ ca divyāśvayujaṃ kapipravaraketanam /
MBh, 2, 7, 8.3 tejasvinaḥ somayujo vipāpā vigataklamāḥ //
MBh, 3, 35, 4.1 akṣān hi dṛṣṭvā śakuner yathāvat kāmānulomān ayujo yujaśca /
MBh, 3, 164, 31.3 athāpaśyaṃ hariyujaṃ ratham aindram upasthitam /
MBh, 3, 274, 13.2 ayaṃ haryaśvayug jaitro maghonaḥ syandanottamaḥ /
MBh, 5, 180, 7.2 divyāśvayuji saṃnaddhe kāñcanena vibhūṣite //
MBh, 8, 26, 74.1 tataḥ prāyāt prītimān vai rathena vaiyāghreṇa śvetayujātha karṇaḥ /
MBh, 12, 221, 87.2 rathena haryaśvayujā surarṣabhaḥ sadaḥ surāṇām abhisatkṛto yayau //
MBh, 13, 143, 22.1 sa ekayuk cakram idaṃ trinābhi saptāśvayuktaṃ vahate vai tridhāmā /
MBh, 14, 90, 9.2 rathaṃ hemapariṣkāraṃ divyāśvayujam uttamam //
MBh, 15, 15, 20.1 bhavadbuddhiyujā caiva pāṇḍunā pṛthivīkṣitā /
Rāmāyaṇa
Rām, Yu, 60, 18.2 rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām //
Agnipurāṇa
AgniPur, 12, 51.2 śivādyaiḥ pūjito viṣṇuḥ so 'niruddha uṣādiyuk //
Kirātārjunīya
Kir, 1, 10.1 sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ /
Kir, 3, 57.2 agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī //
Kir, 6, 4.1 uditopalaskhalanasaṃvalitāḥ sphuṭahaṃsasārasavirāvayujaḥ /
Kir, 12, 12.2 bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā //
Liṅgapurāṇa
LiPur, 1, 82, 36.1 bhṛṅgīśaḥ piṅgalākṣo 'sau bhasitāśastu dehayuk /
Viṣṇupurāṇa
ViPur, 6, 7, 33.1 yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate /
ViPur, 6, 7, 55.1 na tad yogayujā śakyaṃ nṛpa cintayituṃ yataḥ /
ViPur, 6, 7, 73.1 tad rūpaṃ viśvarūpasya tasya yogayujā nṛpa /
Abhidhānacintāmaṇi
AbhCint, 2, 157.1 ācārāṅgaṃ sūtrakṛtaṃ sthānāṅgaṃ samavāyayuk /
Bhāgavatapurāṇa
BhāgPur, 3, 33, 13.1 sā cāpi tanayoktena yogādeśena yogayuk /
BhāgPur, 11, 11, 7.2 yo 'vidyayā yuk sa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ //
Bījanighaṇṭu
BījaN, 1, 24.2 khadyotam iti vikhyātaṃ grāsinī kālarātriyuk hruṃ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 317.3 asthisaṃhārakaḥ śīto vṛṣyo vātaharo 'sthiyuk //
Rasaratnasamuccaya
RRS, 16, 76.2 pathyamatra pradātavyaṃ svalpājyaṃ dadhitakrayuk //
RRS, 16, 120.1 madhyaṃdine tato bhojyaṃ ghṛtatakropadaṃśayuk /
Rasendracintāmaṇi
RCint, 4, 8.2 mitrapañcakayugdhmātamekībhavati ghoṣavat //
Rasendracūḍāmaṇi
RCūM, 10, 79.1 sattvametatsamādāya varabhūnāgasattvayuk /
Rasendrasārasaṃgraha
RSS, 1, 199.1 otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk /
Rājanighaṇṭu
RājNigh, Rogādivarga, 94.1 ādyādyo madhurādiścedekaikenottareṇa yuk /
Tantrāloka
TĀ, 5, 115.1 ahaṃtācchāditonmeṣibhāvedaṃbhāvayuk sa ca /
TĀ, 6, 64.1 tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan /
TĀ, 8, 30.1 yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi /
TĀ, 8, 345.2 bhagabilaśatakalitaguhāmūrdhāsanago 'ṣṭaśaktiyugdevaḥ //
TĀ, 8, 419.1 guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk /
TĀ, 8, 422.2 iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk //
TĀ, 20, 3.2 kare ca dahyamānaṃ saccintayettajjapaikayuk //
Ānandakanda
ĀK, 1, 7, 67.2 māṣonmitaṃ hemabhasma varāmadhvājyayuglihet //
ĀK, 1, 10, 111.2 kāntābhrabījaracitā rasayugghuṭikā śubhā //
ĀK, 1, 10, 119.1 nirmuktavajrabījena rasayugghuṭikā śubhā /
ĀK, 1, 11, 5.1 bhūtapretapiśācāpasmāronmattayujāmapi /
ĀK, 1, 15, 324.2 parāśaktiyuje paścāttubhyaṃ datte mayā priye //
ĀK, 1, 15, 478.1 snehāntarayujā tena nasyakarma samācaret /
ĀK, 1, 17, 7.2 ṣaḍjīvanādiguṇayugrasayuktaṃ balapradam //
ĀK, 1, 20, 146.2 kaṇṭhasthānagataṃ nityaṃ sudhāplutavakārayuk //
ĀK, 1, 21, 96.1 tato'ṣṭame maṇḍale tu rajanīcūrṇakarṣayuk /
ĀK, 2, 9, 47.1 parvate'śmasamudbhūtā gokandākṛtikandayuk /
ĀK, 2, 9, 68.1 rutasīpatravatpatraphalā sā kṣīrakandayuk /
ĀK, 2, 9, 71.1 camarākārapatrāḍhyā kṣīrayukcandradhāriṇī /
ĀK, 2, 9, 75.1 śaṇapuṣpadalākāradaśapuṣpā ca dugdhayuk /
ĀK, 2, 9, 90.2 madyagandheti vikhyātā niṣpatrā phalapatrayuk //
Śyainikaśāstra
Śyainikaśāstra, 5, 44.2 ghātaje volayugmāṃsaṃ deyaṃ gātre'pi savyathe //
Śyainikaśāstra, 5, 46.1 śigrutvakcūrṇayugmāṃsaṃ deyaṃ taptāmbu pāyayet /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 6.1 kāmarūpodbhavā kṛṣṇā naipālī nīlavarṇayuk /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 30.1 tatra gokarṇayātrāyāṃ viṣuyuk kārtiko varaḥ /
Haribhaktivilāsa
HBhVil, 2, 154.1 viśuddhāhatayugvastradhāraṇaṃ devatārcanam /
HBhVil, 5, 153.3 vaṣaḍyutaṃ ca kavacaṃ huṃyugastraṃ ca phaḍyutam //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 38.1 śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake kacaṭatapayaśalākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet //
Paraśurāmakalpasūtra, 3, 12.1 vāyvagnisalilavarṇayukprāṇāyāmaiḥ śoṣaṇaṃ saṃdahanam āplāvanaṃ ca vidhāya //
Paraśurāmakalpasūtra, 3, 15.1 binduyukśrīkaṇṭhānantatārtīyaiḥ madhyamāditalaparyantaṃ kṛtakaraśuddhiḥ //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Rasasaṃketakalikā
RSK, 1, 48.2 dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ //
RSK, 2, 3.1 lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk /
RSK, 4, 6.1 guñjaikaṃ sasitaṃ dadyāttriguñjaṃ vyoṣayukkaphe /
RSK, 4, 37.2 dugdhaṃ śaṅkhavarāṭaṃ ca tulyārkaṃ navanītayuk //
Yogaratnākara
YRā, Dh., 190.1 otorviśā samaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk /
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //