Occurrences

Atharvaveda (Paippalāda)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Ānandakanda

Atharvaveda (Paippalāda)
AVP, 5, 27, 1.2 viśvair yad devair nirṛtis tanā yujā saṃ mṛtyor iha jāyate //
Ṛgveda
ṚV, 1, 113, 14.2 prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena //
ṚV, 1, 117, 15.2 niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti //
ṚV, 8, 5, 2.1 nṛvad dasrā manoyujā rathena pṛthupājasā /
Mahābhārata
MBh, 8, 26, 74.1 tataḥ prāyāt prītimān vai rathena vaiyāghreṇa śvetayujātha karṇaḥ /
MBh, 12, 221, 87.2 rathena haryaśvayujā surarṣabhaḥ sadaḥ surāṇām abhisatkṛto yayau //
MBh, 15, 15, 20.1 bhavadbuddhiyujā caiva pāṇḍunā pṛthivīkṣitā /
Rāmāyaṇa
Rām, Yu, 60, 18.2 rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām //
Viṣṇupurāṇa
ViPur, 6, 7, 55.1 na tad yogayujā śakyaṃ nṛpa cintayituṃ yataḥ /
ViPur, 6, 7, 73.1 tad rūpaṃ viśvarūpasya tasya yogayujā nṛpa /
Ānandakanda
ĀK, 1, 15, 478.1 snehāntarayujā tena nasyakarma samācaret /