Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Ānandakanda

Aitareyabrāhmaṇa
AB, 6, 36, 13.0 viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāha iti //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
Atharvaveda (Paippalāda)
AVP, 4, 12, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
AVP, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahīyasā //
AVP, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
AVP, 4, 33, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 23, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
AVŚ, 4, 31, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣam vijayāya kṛṇmasi //
AVŚ, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahasvatā //
AVŚ, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
AVŚ, 5, 21, 11.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛṇīta śatrūn /
AVŚ, 7, 50, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud ava bhare bhare /
AVŚ, 13, 1, 3.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pramṛṇīta śatrūn /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 12, 3.1 indreṇa manyunā yujāvabādhe pṛtanyataḥ /
MS, 2, 13, 9, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
MS, 3, 11, 11, 7.1 daivyā hotārā bhiṣajendreṇa sayujā yujā /
Pañcaviṃśabrāhmaṇa
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
Ṛgveda
ṚV, 1, 8, 4.1 vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam /
ṚV, 1, 23, 9.1 hata vṛtraṃ sudānava indreṇa sahasā yujā /
ṚV, 1, 102, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud avā bhare bhare /
ṚV, 2, 23, 10.1 tvayā vayam uttamaṃ dhīmahe vayo bṛhaspate papriṇā sasninā yujā /
ṚV, 2, 23, 18.2 indreṇa yujā tamasā parīvṛtam bṛhaspate nir apām aubjo arṇavam //
ṚV, 4, 28, 1.1 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ /
ṚV, 4, 28, 2.1 tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo /
ṚV, 6, 44, 22.1 ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat /
ṚV, 6, 56, 2.1 uta ghā sa rathītamaḥ sakhyā satpatir yujā /
ṚV, 7, 1, 13.2 tvā yujā pṛtanāyūṃr abhi ṣyām //
ṚV, 7, 31, 6.2 tvayā prati bruve yujā //
ṚV, 7, 32, 20.1 taraṇir it siṣāsati vājam purandhyā yujā /
ṚV, 7, 43, 5.2 rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 48, 2.2 vājo asmāṁ avatu vājasātāv indreṇa yujā taruṣema vṛtram //
ṚV, 7, 95, 4.2 mitajñubhir namasyair iyānā rāyā yujā cid uttarā sakhibhyaḥ //
ṚV, 8, 17, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
ṚV, 8, 21, 11.1 tvayā ha svid yujā vayam prati śvasantaṃ vṛṣabha bruvīmahi /
ṚV, 8, 63, 11.2 jeṣāmendra tvayā yujā //
ṚV, 8, 68, 9.1 tvotāsas tvā yujāpsu sūrye mahad dhanam /
ṚV, 8, 92, 31.2 tvā yujā vanema tat //
ṚV, 8, 92, 32.1 tvayed indra yujā vayam prati bruvīmahi spṛdhaḥ /
ṚV, 8, 96, 15.2 viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāhe //
ṚV, 8, 102, 3.1 tvayā ha svid yujā vayaṃ codiṣṭhena yaviṣṭhya /
ṚV, 9, 11, 9.2 indav indreṇa no yujā //
ṚV, 9, 14, 4.2 atrā saṃ jighnate yujā //
ṚV, 10, 33, 9.2 tathā yujā vi vāvṛte //
ṚV, 10, 55, 8.1 yujā karmāṇi janayan viśvaujā aśastihā viśvamanās turāṣāṭ /
ṚV, 10, 62, 7.1 indreṇa yujā niḥ sṛjanta vāghato vrajaṃ gomantam aśvinam /
ṚV, 10, 83, 1.2 sāhyāma dāsam āryaṃ tvayā yujā sahaskṛtena sahasā sahasvatā //
ṚV, 10, 83, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
ṚV, 10, 84, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
ṚV, 10, 102, 12.2 vṛṣā yad ājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā //
Ṛgvedakhilāni
ṚVKh, 4, 5, 31.2 tathā tvayā yujā vayaṃ tasya nikṛṇma sthās tu jaṅgamam //
Mahābhārata
MBh, 14, 51, 52.2 viniryayau nāgapurād gadāgrajo rathena divyena caturyujā hariḥ //
Rāmāyaṇa
Rām, Su, 25, 17.1 pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 46.1 vidyotamānaṃ vapuṣā tapasy ugrayujā ciram /
Ānandakanda
ĀK, 2, 1, 131.1 vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam /