Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Matsyapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 19, 6.1 samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi /
AVP, 5, 28, 9.1 yan naḥ śālāṃ viśvabhogām imāṃ dadur gṛhaṃ vā yoktraṃ saha kṛttyota /
Atharvaveda (Śaunaka)
AVŚ, 3, 30, 6.1 samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi /
AVŚ, 7, 78, 1.1 vi te muñcāmi raśanāṃ vi yoktraṃ vi niyojanam /
AVŚ, 14, 2, 16.1 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 4.3 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya /
Jaiminīyabrāhmaṇa
JB, 1, 129, 16.0 tasya bahiṣpavamānam eva rathamukhaṃ bṛhadrathantare aśvāv ājyāni yoktrāṇy abhīśū pavamānau pakṣasī //
Kauśikasūtra
KauśS, 4, 9, 6.1 ubhayataḥ pāśaṃ yoktram ābadhnāti //
KauśS, 10, 2, 28.1 ahaṃ vi ṣyāmi pra tvā muñcāmīti yoktraṃ vicṛtati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 14.0 pratiprasthātā ca śaṅkuyoktre tūṣṇīm //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.3 tās tvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa ity ahataṃ vāsaḥ paridhāpyāśāsānety antarato mauñjena dārbheṇa yoktreṇa vā saṃnahyati /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 9.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 1, 5, 13, 14.0 savyasya yoktraṃ parihṛtam //
MS, 2, 12, 3, 5.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
Mānavagṛhyasūtra
MānGS, 1, 11, 6.3 ityantarato vastrasya yoktreṇa kanyāṃ saṃnahyate //
MānGS, 1, 11, 20.3 iti yoktrapāśaṃ viṣāya vāsaso 'nte badhnāti //
MānGS, 1, 14, 16.1 yoktrapāśaṃ viṣāya tau saṃnipātayet /
Taittirīyasaṃhitā
TS, 6, 1, 3, 5.5 mekhalayā yajamānaṃ dīkṣayati yoktreṇa patnīm mithunatvāya //
Vaitānasūtra
VaitS, 1, 4, 11.1 vi te muñcāmi ahaṃ viṣyāmi pra tvā muñcāmīti patnīṃ yoktreṇa vimucyamānām anumantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 4.1 pātrīm iḍācamasaṃ vedaṃ vedapraravān kuṭarum ājyasthālīṃ caruṃ prāśitraharaṇaṃ praṇītāpātraṃ patnīyoktraṃ prātardauhikāni //
VārŚS, 1, 3, 2, 21.1 yoktreṇa patnī saṃnahyate 'ntarvastram āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ tanūm /
VārŚS, 1, 3, 7, 17.3 iti śulbaṃ visrasya vedam añjalinādhastād yoktram upayacchati //
Āpastambagṛhyasūtra
ĀpGS, 4, 8.1 uttareṇa yajuṣā tasyāḥ śirasi darbheṇḍvaṃ nidhāya tasminn uttarayā dakṣiṇaṃ yugacchidraṃ pratiṣṭhāpya chidre suvarṇam uttarayāntardhāyottarābhiḥ pañcabhiḥ snāpayitvottarayāhatena vāsasācchādyottarayā yoktreṇa saṃnahyati //
ĀpGS, 5, 13.1 pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet pra vā hārayet //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 7.2 api vāgniṣṭhasya dakṣiṇo yuktaḥ savyasya yoktraṃ parihṛtam /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 13.1 yoktreṇa saṃnahyati /
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 6, 4, 3, 7.2 yonau tadreto yunakti tasmādyonau reto yuktaṃ na niṣpadyate yoktreṇa yoktreṇa hi yogyaṃ yuñjanti mauñjena trivṛtā tasyokto bandhuḥ //
ŚBM, 6, 4, 3, 7.2 yonau tadreto yunakti tasmādyonau reto yuktaṃ na niṣpadyate yoktreṇa yoktreṇa hi yogyaṃ yuñjanti mauñjena trivṛtā tasyokto bandhuḥ //
Ṛgveda
ṚV, 3, 33, 13.1 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata /
ṚV, 5, 33, 2.1 sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ /
ṚV, 10, 94, 7.1 daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 10, 6.2 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya //
Buddhacarita
BCar, 8, 22.2 svabhāvapīnair jaghanair amekhalair ahārayoktrair muṣitairiva stanaiḥ //
Mahābhārata
MBh, 4, 49, 4.1 etena tūrṇaṃ pratipādayemāñśvetān hayān kāñcanaraśmiyoktrān /
MBh, 6, 22, 5.2 yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṃ samāsthito nāgakulasya madhye //
MBh, 6, 50, 53.1 khalīnānyatha yoktrāṇi kaśāśca kanakojjvalāḥ /
MBh, 6, 51, 32.1 pratodānāṃ kaśānāṃ ca yoktrāṇāṃ caiva māriṣa /
MBh, 6, 67, 32.1 śarāhatā bhinnadehā baddhayoktrā hayottamāḥ /
MBh, 6, 85, 34.2 anukarṣaiḥ śubhai rājan yoktraiścavyasuraśmibhiḥ /
MBh, 7, 22, 24.1 kāñcanapratimair yoktrair mayūragrīvasaṃnibhāḥ /
MBh, 7, 88, 14.1 tapanīyamayair yoktrair muktājālavibhūṣitaiḥ /
MBh, 7, 114, 44.2 raśmīn yoktrāṇi cāśvānāṃ karṇo vaikartano 'chinat //
MBh, 7, 143, 36.1 patākāśca sa tūṇīrān raśmīn yoktrāṇi cābhibho /
MBh, 7, 159, 39.2 hayāḥ kāñcanayoktrāśca kesarālambibhir yugaiḥ /
MBh, 8, 12, 12.1 saṃchinnayoktraraśmīkān vitriveṇūn vikūbarān /
MBh, 8, 14, 10.2 saṃchinnaraśmiyoktrākṣān vyanukarṣayugān rathān /
MBh, 8, 19, 24.1 akṣāṇām atha yoktrāṇāṃ cakrāṇāṃ raśmibhiḥ saha /
MBh, 8, 24, 74.3 yoktrāṇi cakrur vāhānāṃ rohakāṃś cāpi kaṇṭhakam //
MBh, 8, 45, 10.2 hayāś ca paryadhāvanta muktayoktrās tatas tataḥ //
MBh, 8, 56, 38.1 akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca /
MBh, 9, 13, 7.1 kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho /
MBh, 9, 13, 14.2 akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca sarvaśaḥ //
MBh, 9, 17, 33.3 tatra tatra ca dṛśyante yoktraiḥ śliṣṭāḥ sma vājinaḥ //
Manusmṛti
ManuS, 8, 292.1 chedane caiva yantrāṇāṃ yoktraraśmyos tathaiva ca /
Rāmāyaṇa
Rām, Bā, 44, 17.1 tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim /
Amarakośa
AKośa, 2, 599.2 dātraṃ lavitramābandho yotraṃ yoktramatho phalam //
Matsyapurāṇa
MPur, 133, 36.3 yoktrāṇyāsaṃsturaṃgāṇāmapasarpaṇavigrahāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 1.1 gavāṃ bandhanayoktreṣu bhaven mṛtyur akāmataḥ /
ParDhSmṛti, 9, 3.1 rodhabandhanayoktrāṇi ghātaś ceti caturvidham /
ParDhSmṛti, 9, 4.1 yoktreṣu pādahīnaṃ syāc caret sarvaṃ nipātane /
ParDhSmṛti, 9, 30.1 dahanāt tu vipadyate anaḍvān yoktrayantritaḥ /
ParDhSmṛti, 9, 31.2 durgapreraṇayoktraṃ ca nimittāni vadhasya ṣaṭ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 47.1 sayoktraṃ lāṅgalaṃ dadyāt kṛṣṭāṃ caiva vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 51, 53.1 sayoktraṃ lāṅgalaṃ dadyādyuvānau tu dhuraṃdharau /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 9.0 pra tvā muñcāmīti vedaṃ vimucya yoktram //
ŚāṅkhŚS, 1, 15, 11.0 adbhir veda yoktre pariṣiñcan japati //