Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Skandapurāṇa
Ānandakanda
Śivapurāṇa
Caurapañcaśikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
Atharvaveda (Paippalāda)
AVP, 4, 12, 4.1 eko bahūnām asi manyav īḍitā paśūn paśūn yuddhāya saṃ śiśādhi /
AVP, 10, 4, 4.1 yadi yuddhaṃ yady ṛtitaṃ vo asti devainasād yadi vā pitryeṇa /
Atharvaveda (Śaunaka)
AVŚ, 4, 31, 4.1 eko bahūnām asi manya īḍitā viśaṃ viśam yuddhāya saṃ śiśādhi /
Gautamadharmasūtra
GautDhS, 2, 5, 11.1 yuddhe //
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 8.0 rājanyo dhṛtiṣu yuddhajapayuktāḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 6.0 etāny eva kṣatriyasyādhyāpanayājanapratigrahaṇānīti parihāpya daṇḍayuddhādhikāni //
ĀpDhS, 2, 10, 7.0 kṣatriyavad vaiśyasya daṇḍayuddhavarjaṃ kṛṣigorakṣyavāṇijyādhikam //
ĀpDhS, 2, 10, 10.0 yuddhe tadyogā yathopāyam upadiśanti tathā pratipattavyam //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 1.0 pratardano ha vai daivodāsir indrasya priyaṃ dhāmopajagāma yuddhena ca pauruṣeṇa ca //
Ṛgveda
ṚV, 10, 54, 2.2 māyet sā te yāni yuddhāny āhur nādya śatruṃ nanu purā vivitse //
Arthaśāstra
ArthaŚ, 1, 16, 8.1 anīkasthānayuddhapratigrahāpasārabhūmīr ātmanaḥ parasya cāvekṣeta //
ArthaŚ, 10, 2, 11.1 abhūmiṣṭhānāṃ hi svabhūmiṣṭhā yuddhe pratilomā bhavanti //
Avadānaśataka
AvŚat, 10, 1.3 atha rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalam abhiniryāto yuddhāya //
AvŚat, 10, 2.1 aśrauṣīd rājā prasenajit kauśalaḥ rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti /
AvŚat, 10, 2.2 śrutvā ca caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānam ajātaśatruṃ pratyabhiniryāto yuddhāya /
AvŚat, 10, 4.5 śrutvā ca rājā prasenajit kauśalas tathā caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānam ajātaśatrum abhiniryāto yuddhāya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 73.0 āṅi yuddhe //
Buddhacarita
BCar, 2, 40.2 yuddhādṛte vṛttaparaśvadhena dviḍdarpam udvṛttam abebhidiṣṭa //
BCar, 8, 85.2 bahuvidham iha yuddhamastu tāvattava tanayasya vidheśca tasya tasya //
BCar, 13, 28.1 taṃ prekṣya mārasya ca pūrvarātre śākyarṣabhasyaiva ca yuddhakālam /
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 12, 37.3 kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ /
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
LalVis, 12, 73.1 tatra śākyā āhur yuddheṣu tāvatkumāro viśeṣayitavyo jijñāsyaśca /
Mahābhārata
MBh, 1, 1, 12.2 gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā /
MBh, 1, 1, 63.31 purāṇāṃ caiva divyānāṃ kalpānāṃ yuddhakauśalam /
MBh, 1, 1, 110.1 yadāśrauṣam arjuno devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe /
MBh, 1, 1, 143.1 yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ yuddhe muktāṃ sūtaputreṇa śaktim /
MBh, 1, 1, 145.2 samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 153.1 yadāśrauṣaṃ vividhāṃs tāta mārgān gadāyuddhe maṇḍalaṃ saṃcarantam /
MBh, 1, 1, 160.1 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo 'smākaṃ pāṇḍavānāṃ ca sapta /
MBh, 1, 2, 9.2 samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ //
MBh, 1, 2, 27.2 śalyo 'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param /
MBh, 1, 2, 42.3 īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam //
MBh, 1, 2, 44.1 jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param /
MBh, 1, 2, 44.3 nivātakavacair yuddhaṃ parva cājagaraṃ tataḥ /
MBh, 1, 2, 59.2 hradapraveśanaṃ parva gadāyuddham ataḥ param //
MBh, 1, 2, 107.1 mahādevena yuddhaṃ ca kirātavapuṣā saha /
MBh, 1, 2, 113.1 yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ /
MBh, 1, 2, 121.2 nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ //
MBh, 1, 2, 122.2 ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ //
MBh, 1, 2, 126.30 yatrāsya yuddham abhavat sumahad rākṣasaiḥ saha /
MBh, 1, 2, 126.37 yuddham āsīn mahāghoraṃ maṇimatpramukhaiḥ saha /
MBh, 1, 2, 126.41 nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ /
MBh, 1, 2, 126.43 paulomaiḥ kālakeyaiśca yatra yuddhaṃ kirīṭinaḥ /
MBh, 1, 2, 131.8 yatrāsya yuddhaṃ sumahat tair āsīllomaharṣaṇam /
MBh, 1, 2, 150.2 śvobhāvini mahāyuddhe dūtyena krūravādinā /
MBh, 1, 2, 155.1 yatra yuddham abhūd ghoraṃ daśāhānyatidāruṇam /
MBh, 1, 2, 170.6 saṃśayaṃ gamito yuddhe miṣatāṃ sarvadhanvinām //
MBh, 1, 2, 174.1 vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ /
MBh, 1, 2, 175.8 bhīmena gadayā yuddhaṃ yatrāsau kṛtavān saha /
MBh, 1, 2, 175.9 samavāye ca yuddhasya rāmasyāgamanaṃ smṛtam /
MBh, 1, 2, 175.10 gadāyuddhaṃ tu tumulam atraiva parikīrtitam /
MBh, 1, 2, 208.2 tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ //
MBh, 1, 17, 18.1 evaṃ sutumule yuddhe vartamāne bhayāvahe /
MBh, 1, 25, 23.2 kūrmo 'pyabhyudyataśirā yuddhāyābhyeti vīryavān //
MBh, 1, 25, 25.1 tāvetau yuddhasaṃmattau parasparajayaiṣiṇau /
MBh, 1, 25, 26.3 yudhyataḥ saha devaiste yuddhe bhavatu maṅgalam /
MBh, 1, 28, 4.2 muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi //
MBh, 1, 28, 13.2 kurvan sutumulaṃ yuddhaṃ pakṣirāṇna vyakampata //
MBh, 1, 54, 19.2 tacca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat //
MBh, 1, 55, 5.1 yathā ca yuddham abhavat pṛthivīkṣayakārakam /
MBh, 1, 55, 41.2 nālabhanta mahārāja tato yuddham avartata //
MBh, 1, 56, 32.16 iha yuddhāni citrāṇi rājñāṃ vṛddhir ihaiva ca /
MBh, 1, 56, 32.24 rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam /
MBh, 1, 57, 46.1 tuṇḍayuddham athākāśe tāvubhau sampracakratuḥ /
MBh, 1, 61, 83.36 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ /
MBh, 1, 61, 100.1 ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ /
MBh, 1, 62, 12.1 dhanuṣyatha gadāyuddhe tsarupraharaṇeṣu ca /
MBh, 1, 68, 6.5 muṣṭiyuddhena tān hatvā ṛṣīn ārādhayat tadā /
MBh, 1, 89, 55.6 cakravartir adīnātmā jetā yuddhe 'jitaḥ paraiḥ /
MBh, 1, 95, 7.3 tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja /
MBh, 1, 95, 7.4 nāma vānyat pragṛhṇīṣva yadi yuddhaṃ na dāsyasi /
MBh, 1, 95, 7.5 tvayāhaṃ yuddham icchāmi tvatsakāśāt tu nāmataḥ /
MBh, 1, 95, 7.8 tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha //
MBh, 1, 96, 12.3 sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ //
MBh, 1, 96, 19.1 tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata /
MBh, 1, 96, 22.5 tad yuddham āsīt tumulaṃ ghoraṃ devāsuropamam /
MBh, 1, 96, 31.7 abhyadravat sālvapatiṃ yuddhāya kurupuṃgavaḥ /
MBh, 1, 96, 31.11 tatastu yuddham abhavat tadā rājan svayaṃvare /
MBh, 1, 102, 15.5 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi /
MBh, 1, 102, 17.1 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi /
MBh, 1, 108, 15.2 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ //
MBh, 1, 114, 34.3 eṣa yuddhe mahādevaṃ toṣayiṣyati śaṃkaram /
MBh, 1, 119, 35.8 śirobhiḥ śirasā vīraḥ kṛtavān yuddham adbhutam /
MBh, 1, 123, 8.1 gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu /
MBh, 1, 123, 8.2 droṇaḥ saṃkīrṇayuddheṣu śikṣayāmāsa pāṇḍavam //
MBh, 1, 126, 15.3 dvandvayuddhaṃ ca pārthena kartum icchāmi bhārata /
MBh, 1, 126, 30.2 dvandvayuddhasamācāre kuśalaḥ sarvadharmavit //
MBh, 1, 126, 31.2 kauravo bhavatā sārdhaṃ dvandvayuddhaṃ kariṣyati //
MBh, 1, 126, 35.1 yadyayaṃ phalguno yuddhe nārājñā yoddhum icchati /
MBh, 1, 128, 4.41 śrutvā tu tumulaṃ yuddhaṃ nāgarāṇāṃ ca bhārata /
MBh, 1, 128, 4.45 yudhiṣṭhiraṃ nivāryāśu mā yuddham iti pāṇḍava /
MBh, 1, 128, 4.54 suyuddhakuśalaḥ pārtho bāhuvīryeṇa cātulaḥ /
MBh, 1, 128, 4.70 tad yuddham abhavad ghoraṃ sumahādbhutadarśanam /
MBh, 1, 128, 4.89 tatastvarjunapāñcālau yuddhāya samupāgatau /
MBh, 1, 128, 4.106 tadā cakre mahad yuddham arjuno jayatāṃ varaḥ /
MBh, 1, 128, 4.122 atṛpto yuddhadharmeṣu nyavartata mahārathaḥ /
MBh, 1, 141, 22.15 tayor yuddhena rājendra tad vanaṃ bhīmarakṣasoḥ /
MBh, 1, 141, 23.7 bhīmarākṣasayor yuddhaṃ tadāvartata dāruṇam /
MBh, 1, 141, 23.13 bāhuyuddham abhūd ghoraṃ balivāsavayor iva /
MBh, 1, 141, 23.14 yuddhasaṃrambhanirgacchat phūtkāraravanisvanam /
MBh, 1, 141, 23.15 purā devāsure yuddhe vṛtravāsavayor iva //
MBh, 1, 142, 16.3 te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ //
MBh, 1, 151, 13.14 adya yuddhe śarīraṃ te kaṅkagomāyuvāyasāḥ /
MBh, 1, 151, 16.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 1, 158, 33.2 yuddhe jitaṃ yaśohīnaṃ strīnātham aparākramam /
MBh, 1, 181, 4.3 tayostatrābhavad yuddhaṃ vikrāntaiḥ kṣatriyarṣabhaiḥ /
MBh, 1, 181, 7.2 yuddhārthī vāśitāhetor gajaḥ pratigajaṃ yathā //
MBh, 1, 181, 21.1 evam uktastu rādheyo yuddhāt karṇo nyavartata /
MBh, 1, 181, 21.3 na jayed brāhmaṇaṃ saṃkhye yuddhāt kṣatrakulodbhavaḥ /
MBh, 1, 181, 22.1 yuddhaṃ tūpeyatustatra rājañ śalyavṛkodarau /
MBh, 1, 181, 31.1 kriyatām avahāro 'smād yuddhād brāhmaṇasaṃyutāt /
MBh, 1, 181, 33.1 ta evaṃ saṃnivṛttāstu yuddhād yuddhaviśāradāḥ /
MBh, 1, 181, 33.1 ta evaṃ saṃnivṛttāstu yuddhād yuddhaviśāradāḥ /
MBh, 1, 185, 4.2 yaḥ sūtaputreṇa cakāra yuddhaṃ śaṅke 'rjunaṃ taṃ tridaśeśavīryam /
MBh, 1, 185, 12.1 niḥsaṃśayaṃ kṣatriyapuṃgavāste yathā hi yuddhaṃ kathayanti rājan /
MBh, 1, 192, 4.3 yo 'sāvatyakramīd yuddhe yudhyan duryodhanaṃ tadā /
MBh, 1, 192, 7.105 yathā punar arighnānāṃ prasavo yuddha eva ca /
MBh, 1, 192, 7.168 tasmin dāśarathe yuddhe pravṛtte śaravṛṣṭibhiḥ /
MBh, 1, 192, 7.170 tat pravṛttaṃ ciraṃ kālaṃ yuddhaṃ samam ivābhavat /
MBh, 1, 192, 7.201 yāvat tad yuddham abhavan mahad devāsuropamam /
MBh, 1, 192, 15.2 drupadasyātmajāṃścānyān sarvayuddhaviśāradān /
MBh, 1, 193, 13.2 tam ṛte phalguno yuddhe rādheyasya na pādabhāk //
MBh, 1, 197, 17.4 hiḍimbo nihato yena bāhuyuddhena bhārata /
MBh, 1, 197, 17.5 yo rāvaṇasamo yuddhe tathā ca bakarākṣasaḥ /
MBh, 1, 197, 17.7 udyogaṃ tvatkṛtaṃ śrutvā yuddhārthaṃ pāṇḍavaiḥ saha /
MBh, 1, 197, 18.1 tathaiva kṛtinau yuddhe yamau yamasutāviva /
MBh, 1, 197, 29.4 ajayyāḥ pāṇḍavā yuddhe hareṇa hariṇāpi vā /
MBh, 1, 202, 5.2 devānām eva bhavanaṃ jagmatur yuddhadurmadau //
MBh, 1, 219, 14.1 na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau /
MBh, 2, 4, 1.9 dhvajotkaṭaṃ hyanavamaṃ yuddhe drakṣyasi viṣṭhitam /
MBh, 2, 5, 1.18 yuddhagāndharvasevī ca sarvatrāpratighastathā /
MBh, 2, 5, 37.1 kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ /
MBh, 2, 5, 45.2 yuddhe vā vijitaṃ pārtha putravat parirakṣasi //
MBh, 2, 11, 69.1 yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam /
MBh, 2, 13, 54.3 aṣṭādaśāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ //
MBh, 2, 16, 30.8 brahmaṇyatām ajeyatvaṃ yuddheṣu ca tathā ratim /
MBh, 2, 17, 25.2 mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau /
MBh, 2, 18, 2.2 prāṇayuddhena jetavyaḥ sa ityupalabhāmahe //
MBh, 2, 18, 4.2 na saṃdeho yathā yuddham ekenābhyupayāsyati //
MBh, 2, 18, 5.2 bhīmasenena yuddhāya dhruvam abhyupayāsyati //
MBh, 2, 18, 24.2 ekakāryasamudyuktau kṛṣṇau yuddhe 'parājitau //
MBh, 2, 20, 16.2 svargayonistapo yuddhe mārgaḥ so 'vyabhicāravān //
MBh, 2, 20, 30.2 kauśikaṃ citrasenaṃ ca tasmin yuddha upasthite //
MBh, 2, 21, 1.2 tatastaṃ niścitātmānaṃ yuddhāya yadunandanaḥ /
MBh, 2, 21, 3.1 evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ /
MBh, 2, 21, 13.1 tad bhīmam utsārya janaṃ yuddham āsīd upahvare /
MBh, 2, 23, 18.2 tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ //
MBh, 2, 25, 11.2 uttarāḥ kuravo hyete nātra yuddhaṃ pravartate //
MBh, 2, 26, 5.2 kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham //
MBh, 2, 28, 11.2 tatra nīlena rājñā sa cakre yuddhaṃ nararṣabhaḥ //
MBh, 2, 28, 12.2 tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram //
MBh, 2, 29, 5.1 tatra yuddhaṃ mahad vṛttaṃ śūrair mattamayūrakaiḥ /
MBh, 2, 35, 10.1 kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ /
MBh, 2, 36, 11.2 kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā //
MBh, 2, 38, 7.2 tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau //
MBh, 2, 39, 1.3 yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge //
MBh, 2, 41, 12.1 droṇasya hi samaṃ yuddhe na paśyāmi narādhipam /
MBh, 2, 41, 33.1 kṛṣṇam āhvayatām adya yuddhe śārṅgagadādharam /
MBh, 2, 44, 15.2 mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ //
MBh, 2, 53, 7.2 dharmeṇa tu jayo yuddhe tat paraṃ sādhu devanam //
MBh, 2, 53, 8.2 ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam //
MBh, 2, 66, 8.2 purā yuddhād balād vāpi prakurvanti tavāhitam //
MBh, 2, 68, 27.2 satyaṃ devāḥ kariṣyanti yanno yuddhaṃ bhaviṣyati //
MBh, 2, 68, 41.1 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam /
MBh, 2, 72, 4.3 pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ //
MBh, 3, 11, 34.1 tvadabhidrohasaṃyuktaṃ yuddham utpatsyate mahat /
MBh, 3, 12, 47.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 3, 12, 50.1 tad vṛkṣayuddham abhavat sumuhūrtaṃ viśāṃ pate /
MBh, 3, 13, 96.1 tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ /
MBh, 3, 13, 103.1 evaṃ suyuddhe pārthena jitāhaṃ madhusūdana /
MBh, 3, 13, 119.2 api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ //
MBh, 3, 15, 9.1 tasya yuddhārthino darpaṃ yuddhe nāśayitāsmyaham /
MBh, 3, 15, 9.1 tasya yuddhārthino darpaṃ yuddhe nāśayitāsmyaham /
MBh, 3, 15, 11.2 mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ //
MBh, 3, 15, 20.2 āhūya śālvaṃ samare yuddhāya samavasthitaḥ //
MBh, 3, 15, 21.1 sumuhūrtam abhūd yuddhaṃ tatra me dānavaiḥ saha /
MBh, 3, 16, 4.2 abhisāreṇa sarveṇa tatra yuddham avartata //
MBh, 3, 17, 23.1 tataḥ sutumulaṃ yuddhaṃ cārudeṣṇavivindhyayoḥ /
MBh, 3, 18, 11.1 tayoḥ sutumulaṃ yuddhaṃ śālvavṛṣṇipravīrayoḥ /
MBh, 3, 19, 33.2 mayi yuddhārthini bhṛśaṃ sa tvaṃ yāhi yato raṇam //
MBh, 3, 20, 2.2 yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃcid ato 'nyathā //
MBh, 3, 21, 17.2 āhvayāmāsa duṣṭātmā yuddhāyaiva muhur muhuḥ //
MBh, 3, 21, 31.2 māyāyuddhena mahatā yodhayāmāsa māṃ yudhi //
MBh, 3, 21, 35.3 yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ śaraiḥ //
MBh, 3, 21, 38.1 tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 3, 22, 14.1 tad alaṃ sādhu yuddhena nivartasva janārdana /
MBh, 3, 23, 26.2 tattvam etad iti jñātvā yuddhe matim adhārayam //
MBh, 3, 34, 61.1 sattvena kurute yuddhaṃ rājan subalavān api /
MBh, 3, 34, 67.1 sattvena kurute yuddhaṃ rājan subalavān api /
MBh, 3, 36, 16.2 sarve hi vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ //
MBh, 3, 38, 21.2 brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā //
MBh, 3, 40, 40.2 yuddhasyāntam abhīpsan vai vegenābhijagāma tam //
MBh, 3, 40, 46.1 sumuhūrtaṃ mahad yuddham āsīt tallomaharṣaṇam /
MBh, 3, 42, 21.2 tayā nipātitā yuddhe svakarmaphalanirjitām /
MBh, 3, 44, 4.2 sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ //
MBh, 3, 45, 27.2 pārthena ca mahāyuddhe sametābhyām asaṃśayam //
MBh, 3, 45, 31.2 bhīṣmadroṇādayo yuddhe śakyāḥ pratisamāsitum //
MBh, 3, 46, 7.2 yeṣāṃ yuddhaṃ durādharṣaiḥ pāṇḍavaiḥ pratyupasthitam //
MBh, 3, 46, 11.1 bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājitam /
MBh, 3, 48, 2.2 nakulaḥ sahadevaś ca pāṇḍavau yuddhadurmadau //
MBh, 3, 48, 3.1 dṛḍhāyudhau dūrapātau yuddhe ca kṛtaniścayau /
MBh, 3, 48, 5.1 tau hyapratirathau yuddhe devaputrau mahārathau /
MBh, 3, 48, 41.2 asaṃśayaṃ bhavitā yuddham etad gate kāle pāṇḍavānāṃ yathoktam //
MBh, 3, 77, 8.1 na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām /
MBh, 3, 77, 10.2 kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ //
MBh, 3, 98, 3.1 āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ /
MBh, 3, 99, 3.1 tato yuddhaṃ samabhavad devānāṃ saha dānavaiḥ /
MBh, 3, 103, 9.2 cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata //
MBh, 3, 116, 18.1 apratidvandvatāṃ yuddhe dīrgham āyuś ca bhārata /
MBh, 3, 116, 20.2 sa yuddhamadasaṃmatto nābhyanandat tathārcanam //
MBh, 3, 119, 19.1 yaḥ pārthivān ekarathena vīro diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ /
MBh, 3, 120, 16.2 āttāyudhasyottamabāṇapāṇeś cakrāyudhasyāpratimasya yuddhe //
MBh, 3, 120, 24.1 ubhau hi yuddhe 'pratimau pṛthivyāṃ vṛkodaraś caiva dhanaṃjayaś ca /
MBh, 3, 142, 9.1 kṛtāstraṃ nipuṇaṃ yuddhe pratimānaṃ dhanuṣmatām /
MBh, 3, 142, 19.2 ajeyam ajitaṃ yuddhe taṃ na paśyāmi phalgunam //
MBh, 3, 147, 13.2 bale parākrame yuddhe śakto 'haṃ tava nigrahe //
MBh, 3, 153, 7.1 sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ /
MBh, 3, 154, 16.2 pradāya śastrāṇyasmākaṃ yuddhena draupadīṃ hara //
MBh, 3, 154, 23.2 yad yuddhe 'bhimukhaḥ prāṇāṃs tyajecchatrūñjayeta vā //
MBh, 3, 154, 37.2 bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ //
MBh, 3, 154, 41.1 rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam /
MBh, 3, 154, 42.1 vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe /
MBh, 3, 154, 49.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 3, 157, 3.3 na khalvāsīt punar yuddhaṃ tasya yakṣair dvijottama //
MBh, 3, 157, 43.1 tataḥ pravavṛte yuddhaṃ teṣāṃ tasya ca bhārata /
MBh, 3, 157, 60.1 gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān /
MBh, 3, 157, 63.2 gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ //
MBh, 3, 157, 66.1 bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ /
MBh, 3, 163, 37.2 mama tasya ca bhūtasya bāhuyuddham avartata //
MBh, 3, 165, 2.3 aprameyo 'pradhṛṣyaśca yuddheṣvapratimastathā //
MBh, 3, 165, 3.2 astrayuddhe samo vīra na te kaścid bhaviṣyati //
MBh, 3, 168, 11.1 tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ /
MBh, 3, 168, 19.2 vairocaner mayā yuddhaṃ dṛṣṭaṃ cāpi sudāruṇam //
MBh, 3, 168, 21.2 na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt //
MBh, 3, 170, 31.2 te yuddhe saṃnyavartanta samudrasya yathormayaḥ //
MBh, 3, 170, 32.1 neme śakyā mānuṣeṇa yuddheneti pracintya vai /
MBh, 3, 170, 37.2 vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama //
MBh, 3, 171, 12.2 sākṣād dṛṣṭaḥ suyuddhena toṣitaś ca tvayānagha //
MBh, 3, 175, 2.1 paulastyaṃ ya āhvayad yuddhe dhanadaṃ baladarpitaḥ /
MBh, 3, 195, 17.1 kuvalāśvasya dhundhośca yuddhakautūhalānvitāḥ /
MBh, 3, 217, 14.2 tatra yuddhaṃ mahāghoraṃ vṛttaṃ ṣaṣṭhyāṃ janādhipa //
MBh, 3, 221, 49.1 evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam /
MBh, 3, 229, 22.1 sa tu teṣāṃ vacaḥ śrutvā sainikān yuddhadurmadān /
MBh, 3, 230, 19.2 tadā sutumulaṃ yuddham abhavallomaharṣaṇam //
MBh, 3, 232, 17.1 athāsau mṛduyuddhena na muñced bhīma kauravān /
MBh, 3, 233, 9.2 krameṇa mṛdunā yuddham upakrāmanta bhārata //
MBh, 3, 233, 21.1 tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām /
MBh, 3, 236, 13.2 vimuktān samprapaśyāmi tasmād yuddhād amānuṣāt //
MBh, 3, 237, 3.2 tadā no nasamaṃ yuddham abhavat saha khecaraiḥ //
MBh, 3, 238, 40.2 nigṛhyante ca yuddheṣu mokṣyante ca svasainikaiḥ //
MBh, 3, 254, 4.3 ete vīrāḥ patayo me sametā na vaḥ śeṣaḥ kaścid ihāsti yuddhe //
MBh, 3, 256, 11.2 evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ //
MBh, 3, 260, 4.2 na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso /
MBh, 3, 260, 13.1 kāmavīryadharāścaiva sarve yuddhaviśāradāḥ /
MBh, 3, 264, 15.2 abhyetya sarve kiṣkindhāṃ tasthur yuddhābhikāṅkṣiṇaḥ //
MBh, 3, 264, 33.1 na viśeṣastayor yuddhe tadā kaścana dṛśyate /
MBh, 3, 268, 25.1 karabhāruṇagātrāṇāṃ harīṇāṃ yuddhaśālinām /
MBh, 3, 268, 36.1 keśākeśyabhavad yuddhaṃ rakṣasāṃ vānaraiḥ saha /
MBh, 3, 269, 9.2 yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ //
MBh, 3, 270, 12.1 tayor yuddham abhūd ghoraṃ harirākṣasavīrayoḥ /
MBh, 3, 271, 3.1 bahudhā yudhyamānās te yuddhamārgaiḥ plavaṃgamāḥ /
MBh, 3, 271, 21.1 tataḥ sutumulaṃ yuddham abhavallomaharṣaṇam /
MBh, 3, 272, 11.1 tayoḥ samabhavad yuddhaṃ sumahajjayagṛddhinoḥ /
MBh, 3, 273, 18.1 tayoḥ samabhavad yuddhaṃ tadānyonyaṃ jigīṣatoḥ /
MBh, 3, 297, 16.1 viṣaheran mahāyuddhe kṛtaṃ te tan mahādbhutam //
MBh, 3, 299, 19.2 ajayañśātravān yuddhe tathā tvam api jeṣyasi //
MBh, 4, 21, 49.1 bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ /
MBh, 4, 22, 13.2 vyaśrūyata mahāyuddhe bhīmaghoṣastarasvinām //
MBh, 4, 30, 25.1 tarasvinaśchannarūpāḥ sarve yuddhaviśāradāḥ /
MBh, 4, 30, 27.1 svārūḍhā yuddhakuśalaiḥ śikṣitair hastisādibhiḥ /
MBh, 4, 31, 2.1 te trigartāśca matsyāśca saṃrabdhā yuddhadurmadāḥ /
MBh, 4, 31, 23.1 tathaiva matsyarājānaṃ suśarmā yuddhadurmadaḥ /
MBh, 4, 32, 3.1 tataḥ prakāśam āsādya punar yuddham avartata /
MBh, 4, 34, 3.2 yat tad āsīnmahad yuddhaṃ tatra me sārathir hataḥ //
MBh, 4, 36, 12.2 dyutimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ //
MBh, 4, 36, 26.3 śreyaste maraṇaṃ yuddhe na bhītasya palāyanam //
MBh, 4, 37, 7.2 yattā bhavantastiṣṭhantu syād yuddhaṃ samupasthitam //
MBh, 4, 39, 12.1 abhiprayāmi saṃgrāme yad ahaṃ yuddhadurmadān /
MBh, 4, 42, 17.2 nānyatra yuddhācchreyo 'sti tathātmā praṇidhīyatām //
MBh, 4, 43, 6.2 jātasnehaśca yuddhasya mayi samprahariṣyati //
MBh, 4, 43, 21.2 ratheṣu vāpi tiṣṭhanto yuddhaṃ paśyantu māmakam //
MBh, 4, 44, 1.2 sadaiva tava rādheya yuddhe krūratarā matiḥ /
MBh, 4, 44, 2.2 teṣāṃ yuddhaṃ tu pāpiṣṭhaṃ vedayanti purāvidaḥ //
MBh, 4, 44, 3.1 deśakālena saṃyuktaṃ yuddhaṃ vijayadaṃ bhavet /
MBh, 4, 44, 19.1 saha yudhyāmahe pārtham āgataṃ yuddhadurmadam /
MBh, 4, 45, 9.1 katamad dvairathaṃ yuddhaṃ yatrājaiṣīr dhanaṃjayam /
MBh, 4, 45, 11.1 tathaiva katamaṃ yuddhaṃ yasmin kṛṣṇā jitā tvayā /
MBh, 4, 45, 18.2 vāsudevasamaṃ yuddhe taṃ pārthaṃ ko na pūjayet //
MBh, 4, 47, 15.3 yuddhāvacārikaṃ yat tu tacchīghraṃ saṃvidhīyatām //
MBh, 4, 48, 12.2 tatraiva yotsye vairāṭe nāsti yuddhaṃ nirāmiṣam /
MBh, 4, 48, 20.1 teṣāṃ nātmanino yuddhe nāpayāne 'bhavanmatiḥ /
MBh, 4, 49, 9.1 tasmiṃstu yuddhe tumule pravṛtte pārthaṃ vikarṇo 'tirathaṃ rathena /
MBh, 4, 50, 13.2 prāpayasvaiṣa tejo'bhipramāthī yuddhadurmadaḥ //
MBh, 4, 51, 5.2 tacca ghoraṃ mahad yuddhaṃ bhīṣmārjunasamāgame //
MBh, 4, 51, 13.2 arjunasya kurūṇāṃ ca draṣṭuṃ yuddham upāgatāḥ //
MBh, 4, 52, 1.4 arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ //
MBh, 4, 53, 20.1 evaṃ pravavṛte yuddhaṃ bhāradvājakirīṭinoḥ /
MBh, 4, 53, 40.1 yuddhaṃ samabhavat tatra susaṃrabdhaṃ mahātmanoḥ /
MBh, 4, 53, 61.1 tathā śīghrāstrayuddhe tu vartamāne sudāruṇe /
MBh, 4, 54, 10.1 tataḥ pravavṛte yuddhaṃ pṛthivyām ekavīrayoḥ /
MBh, 4, 54, 20.2 kāmayan dvairathe yuddham idaṃ vacanam abravīt //
MBh, 4, 56, 2.2 kāṅkṣamāṇo mayā yuddhaṃ tiṣṭhatyamaradarśanaḥ /
MBh, 4, 59, 10.1 tayostad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 4, 59, 24.1 evaṃ sarvāstraviduṣor astrayuddham avartata /
MBh, 4, 59, 38.1 ubhau viśrutakarmāṇāvubhau yuddhaviśāradau /
MBh, 4, 60, 16.2 vihāya kīrtiṃ vipulaṃ yaśaśca yuddhāt parāvṛtya palāyase kim /
MBh, 4, 60, 16.3 na te 'dya tūryāṇi samāhatāni yathāvad udyānti gatasya yuddhe //
MBh, 4, 60, 19.2 paraihi yuddhena kurupravīra prāṇān priyān pāṇḍavato 'dya rakṣa //
MBh, 4, 61, 18.1 tato 'rjuno bhīṣmam apāsya yuddhe viddhvāsya yantāram ariṣṭadhanvā /
MBh, 4, 63, 36.3 paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ //
MBh, 4, 64, 25.1 na mokṣyase palāyaṃstvaṃ rājan yuddhe manaḥ kuru /
MBh, 5, 1, 21.2 yuddhena bādheyur imāṃstathaiva tair vadhyamānā yudhi tāṃśca hanyuḥ //
MBh, 5, 4, 25.1 kumāraśca kaliṅgānām īśvaro yuddhadurmadaḥ /
MBh, 5, 7, 28.2 kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhānmene jitaṃ jayam //
MBh, 5, 9, 45.1 tato yuddhaṃ samabhavad vṛtravāsavayostadā /
MBh, 5, 9, 49.2 tataḥ pravavṛte yuddhaṃ vṛtravāsavayoḥ punaḥ /
MBh, 5, 10, 3.1 tejasvī ca mahātmā ca yuddhe cāmitavikramaḥ /
MBh, 5, 21, 3.2 diṣṭyā na yuddhamanasaḥ saha dāmodareṇa te //
MBh, 5, 21, 6.2 ko hi pāṇḍusutaṃ yuddhe viṣaheta dhanaṃjayam //
MBh, 5, 21, 15.1 atha te dharmam utsṛjya yuddham icchanti pāṇḍavāḥ /
MBh, 5, 22, 9.2 mādrīputrau sṛñjayāścāpi sarve purā yuddhāt sādhu tasya pradānam //
MBh, 5, 22, 15.2 sadātyamarṣī balavānna śakyo yuddhe jetuṃ vāsavenāpi sākṣāt //
MBh, 5, 22, 19.2 kekayebhyo rājyam ākāṅkṣamāṇā yuddhārthinaścānuvasanti pārthān //
MBh, 5, 22, 39.2 tat tad bhāṣethāḥ saṃjaya rājamadhye na mūrchayed yanna bhavecca yuddham //
MBh, 5, 24, 5.1 smaranti tubhyaṃ naradeva saṃgame yuddhe ca jiṣṇośca yudhāṃ praṇetuḥ /
MBh, 5, 26, 1.2 kāṃ nu vācaṃ saṃjaya me śṛṇoṣi yuddhaiṣiṇīṃ yena yuddhād bibheṣi /
MBh, 5, 26, 1.2 kāṃ nu vācaṃ saṃjaya me śṛṇoṣi yuddhaiṣiṇīṃ yena yuddhād bibheṣi /
MBh, 5, 26, 1.3 ayuddhaṃ vai tāta yuddhād garīyaḥ kastallabdhvā jātu yudhyeta sūta //
MBh, 5, 26, 2.2 na karma kuryād viditaṃ mamaitad anyatra yuddhād bahu yal laghīyaḥ //
MBh, 5, 26, 3.1 kuto yuddhaṃ jātu naraḥ prajānan ko daivaśapto 'bhivṛṇīta yuddham /
MBh, 5, 26, 3.1 kuto yuddhaṃ jātu naraḥ prajānan ko daivaśapto 'bhivṛṇīta yuddham /
MBh, 5, 26, 20.1 yat tat karṇo manyate pāraṇīyaṃ yuddhe gṛhītāyudham arjunena /
MBh, 5, 26, 20.2 āsaṃśca yuddhāni purā mahānti kathaṃ karṇo nābhavad dvīpa eṣām //
MBh, 5, 27, 2.1 na ced bhāgaṃ kuravo 'nyatra yuddhāt prayacchante tubhyam ajātaśatro /
MBh, 5, 27, 2.2 bhaikṣacaryām andhakavṛṣṇirājye śreyo manye na tu yuddhena rājyam //
MBh, 5, 27, 26.2 priyāpriye sukhaduḥkhe ca rājann evaṃ vidvānnaiva yuddhaṃ kuruṣva //
MBh, 5, 29, 19.1 utāho tvaṃ manyase sarvam eva rājñāṃ yuddhe vartate dharmatantram /
MBh, 5, 29, 27.2 tato rājñāṃ bhavitā yuddham etat tatra jātaṃ varma śastraṃ dhanuśca /
MBh, 5, 30, 17.2 na tasya yuddhaṃ rocate vai kadācid vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 31, 23.1 alam eva śamāyāsmi tathā yuddhāya saṃjaya /
MBh, 5, 36, 47.3 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 36, 52.1 svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ /
MBh, 5, 47, 7.1 yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ tathāśvibhyāṃ vāsudevena caiva /
MBh, 5, 47, 8.1 taiśced yuddhaṃ manyate dhārtarāṣṭro nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām /
MBh, 5, 47, 8.2 mā tat kārṣīḥ pāṇḍavārthāya hetor upaihi yuddhaṃ yadi manyase tvam //
MBh, 5, 47, 12.2 avasraṣṭā kuruṣūdvṛttacetās tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 14.2 durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 15.2 yadā bhīmo bhīmarūpo nihantā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 17.2 chindan vanaṃ paraśuneva śūras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 19.2 śastrārciṣā bhīmasenena dagdhaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 20.2 yadā rathāgryo rathinaḥ pracetā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 21.2 āśīviṣaḥ kruddha iva śvasan bhṛśaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 23.2 tyaktvā prāṇān kekayān ādravantas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 25.2 sarvāṃ diśaṃ saṃpatantaṃ samīkṣya tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 27.1 yadā draṣṭā draupadeyānmaheṣūñ śūrān kṛtāstrān rathayuddhakovidān /
MBh, 5, 47, 27.2 āśīviṣān ghoraviṣān ivāyatas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 28.2 vigāhitā kṛṣṇasamaḥ kṛtāstras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 29.2 saubhadram indrapratimaṃ kṛtāstraṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 30.2 yadā kṣeptāro dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 31.2 yadā draṣṭārau dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 32.2 kruddhaḥ śaraiśchetsyati cāpamuktais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 33.2 matsyaiḥ sārdham anṛśaṃsarūpais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 34.2 yadā draṣṭā daṃśitaṃ pāṇḍavārthe tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 36.2 divyair hayair avamṛdnan rathaughāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 38.2 droṇaṃ raṇe śatrusaho 'bhiyātā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 40.1 brūyācca mā pravṛṇīṣveti loke yuddhe 'dvitīyaṃ sacivaṃ rathastham /
MBh, 5, 47, 41.2 pracchādayiṣyañ śarajālena yodhāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 45.2 draṣṭā yuddhe sātyaker vai suyodhanas tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 47, 48.1 tadā mūḍho dhṛtarāṣṭrasya putras taptā yuddhe durmatir duḥsahāyaḥ /
MBh, 5, 47, 49.2 asthicchido marmabhido vameccharāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 50.2 nāgān hayān varmiṇaścādadānāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 51.2 tiryag vidvāṃśchidyamānān kṣuraprais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 52.2 pracchettāra uttamāṅgāni yūnāṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 53.2 śarair hatān pātitāṃścaiva raṅge tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 58.2 tūṇāvakṣayyau devadattaṃ ca māṃ ca draṣṭā yuddhe dhārtarāṣṭraḥ sametān //
MBh, 5, 47, 63.1 vavre cāhaṃ vajrahastānmahendrād asmin yuddhe vāsudevaṃ sahāyam /
MBh, 5, 47, 65.2 tejasvinaṃ kṛṣṇam atyantaśūraṃ yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 47, 67.2 hared devānām amṛtaṃ prasahya yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 47, 71.1 yaṃ sma yuddhe manyate 'nyair ajeyam ekalavyaṃ nāma niṣādarājam /
MBh, 5, 47, 78.1 tatraiva tenāsya babhūva yuddhaṃ mahābalenātibalasya viṣṇoḥ /
MBh, 5, 47, 90.2 anyatra yuddhāt kuravaḥ parīpsan na yudhyatāṃ śeṣa ihāsti kaścit //
MBh, 5, 48, 21.2 tatra tatraiva jāyete yuddhakāle punaḥ punaḥ //
MBh, 5, 48, 44.1 purā yuddhāt sādhu manye pāṇḍavaiḥ saha saṃgamam /
MBh, 5, 49, 24.2 toṣayāmāsa yuddhena devadevam umāpatim //
MBh, 5, 49, 33.1 yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ /
MBh, 5, 50, 6.2 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 50, 7.2 kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ //
MBh, 5, 51, 5.3 bhavet sutumulaṃ yuddhaṃ sarvaśo 'pyaparājayaḥ //
MBh, 5, 52, 13.2 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 52, 14.2 yuddhe vināśaḥ kṛtsnasya kulasya bhavitā dhruvam //
MBh, 5, 53, 1.3 yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradṛśyate //
MBh, 5, 54, 31.1 matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaścana /
MBh, 5, 54, 34.1 yuddhe saṃkarṣaṇasamo balenābhyadhiko bhuvi /
MBh, 5, 55, 1.3 kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ //
MBh, 5, 55, 2.2 atīva mudito rājan yuddhaprepsur yudhiṣṭhiraḥ /
MBh, 5, 56, 26.3 yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani //
MBh, 5, 56, 47.3 yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ //
MBh, 5, 56, 48.2 yuddhe samāgamiṣyanti tumule kavacahrade //
MBh, 5, 57, 2.1 duryodhana nivartasva yuddhād bharatasattama /
MBh, 5, 57, 2.2 na hi yuddhaṃ praśaṃsanti sarvāvastham ariṃdama //
MBh, 5, 57, 6.1 na hyahaṃ yuddham icchāmi naitad icchati bāhlikaḥ /
MBh, 5, 57, 7.1 na somadatto na śalyo na kṛpo yuddham icchati /
MBh, 5, 57, 8.2 te yuddhaṃ nābhinandanti tat tubhyaṃ tāta rocatām //
MBh, 5, 58, 25.2 na taṃ paśyāmyahaṃ yuddhe pāṇḍavaṃ yo 'bhyayād raṇe //
MBh, 5, 59, 18.1 yuddhāyāvasthitaṃ pārthaṃ pārthivair atimānuṣaiḥ /
MBh, 5, 62, 31.2 yudhyator hi dvayor yuddhe naikāntena bhavejjayaḥ //
MBh, 5, 70, 45.2 teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam //
MBh, 5, 70, 49.1 yuddhe kṛṣṇa kalir nityaṃ prāṇāḥ sīdanti saṃyuge /
MBh, 5, 70, 53.1 sarvathā vṛjinaṃ yuddhaṃ ko ghnanna pratihanyate /
MBh, 5, 70, 56.2 ta eva yuddhe hanyante yavīyānmucyate janaḥ //
MBh, 5, 70, 69.2 sāntve pratihate yuddhaṃ prasiddham aparākramam //
MBh, 5, 70, 71.2 dantadarśanam ārāvastato yuddhaṃ pravartate //
MBh, 5, 71, 33.1 kauravāṇāṃ pravṛttiṃ ca gatvā yuddhādhikārikām /
MBh, 5, 71, 34.1 sarvathā yuddham evāham āśaṃsāmi paraiḥ saha /
MBh, 5, 72, 1.3 tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ //
MBh, 5, 72, 23.2 arjuno naiva yuddhārthī bhūyasī hi dayārjune //
MBh, 5, 73, 4.1 tvam anyadā bhīmasena yuddham eva praśaṃsasi /
MBh, 5, 73, 15.1 aho yuddhapratīpāni yuddhakāla upasthite /
MBh, 5, 73, 15.1 aho yuddhapratīpāni yuddhakāla upasthite /
MBh, 5, 75, 17.2 kuravo yuddham evātra raudraṃ karma bhaviṣyati //
MBh, 5, 75, 18.1 asmin yuddhe bhīmasena tvayi bhāraḥ samāhitaḥ /
MBh, 5, 75, 19.2 dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye //
MBh, 5, 79, 1.3 yathā tu yuddham eva syāt tathā kāryam ariṃdama //
MBh, 5, 79, 2.2 tathāpi yuddhaṃ dāśārha yojayethāḥ sahaiva taiḥ //
MBh, 5, 93, 30.1 śūrāśca hi kṛtāstrāśca sarve yuddhābhikāṅkṣiṇaḥ /
MBh, 5, 94, 20.3 bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam /
MBh, 5, 94, 21.3 na hyasmin āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ /
MBh, 5, 94, 21.4 anyatra yuddham ākāṅkṣva bahavaḥ kṣatriyāḥ kṣitau //
MBh, 5, 94, 22.4 dambhodbhavo yuddham icchann āhvayatyeva tāpasau //
MBh, 5, 94, 23.2 abravīd ehi yudhyasva yuddhakāmuka kṣatriya //
MBh, 5, 94, 24.2 ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param //
MBh, 5, 94, 25.3 etenāpi tvayā yotsye yuddhārthī hyaham āgataḥ //
MBh, 5, 94, 44.2 praśāmya bharataśreṣṭha mā ca yuddhe manaḥ kṛthāḥ //
MBh, 5, 98, 7.1 nivātakavacā nāma dānavā yuddhadurmadāḥ /
MBh, 5, 102, 3.2 devāsureṣu yuddheṣu manasaiva niyacchati //
MBh, 5, 120, 6.2 yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇaḥ //
MBh, 5, 122, 49.2 mānuṣair api gandharvair mā yuddhe ceta ādhithāḥ //
MBh, 5, 122, 55.2 yuddhe pratīpam āyāntam api sākṣāt puraṃdaraḥ //
MBh, 5, 126, 40.2 vyūḍhe devāsure yuddhe 'bhyudyateṣvāyudheṣu ca //
MBh, 5, 126, 43.2 asmin yuddhe susaṃyattā haniṣyanti parasparam //
MBh, 5, 127, 39.1 na yuddhe tāta kalyāṇaṃ na dharmārthau kutaḥ sukham /
MBh, 5, 127, 39.2 na cāpi vijayo nityaṃ mā yuddhe ceta ādhithāḥ //
MBh, 5, 132, 11.2 evaṃ vidvān yuddhamanā bhava mā pratyupāhara //
MBh, 5, 132, 26.1 yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ /
MBh, 5, 133, 11.1 yuddhāya kṣatriyaḥ sṛṣṭaḥ saṃjayeha jayāya ca /
MBh, 5, 136, 19.1 alaṃ yuddhena rājendra suhṛdāṃ śṛṇu kāraṇam /
MBh, 5, 136, 19.2 dhruvaṃ vināśo yuddhe hi kṣatriyāṇāṃ pradṛśyate //
MBh, 5, 137, 22.1 alaṃ yuddhena tair vīraiḥ śāmya tvaṃ kuruvṛddhaye /
MBh, 5, 139, 57.1 samupānaya kaunteyaṃ yuddhāya mama keśava /
MBh, 5, 140, 15.1 yuddhāyāpatatastūrṇaṃ vāritān savyasācinā /
MBh, 5, 140, 19.1 tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ /
MBh, 5, 141, 3.1 asaṃśayam idaṃ kṛṣṇa mahad yuddham upasthitam /
MBh, 5, 142, 11.2 vartsyate suhṛdāṃ hyeṣāṃ yuddhe 'smin vai parābhavaḥ //
MBh, 5, 142, 13.1 paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam /
MBh, 5, 142, 13.1 paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam /
MBh, 5, 144, 10.1 abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ /
MBh, 5, 144, 21.1 arjunena samaṃ yuddhaṃ mama yaudhiṣṭhire bale /
MBh, 5, 145, 23.1 tato rāmeṇa samare dvandvayuddham upāgamam /
MBh, 5, 148, 19.1 na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava /
MBh, 5, 149, 6.2 hrīmanto nītimantaśca sarve yuddhaviśāradāḥ /
MBh, 5, 149, 10.1 matsyo virāṭo balavān kṛtāstro yuddhadurmadaḥ /
MBh, 5, 149, 31.1 na taṃ yuddheṣu paśyāmi yo vibhindyācchikhaṇḍinam /
MBh, 5, 151, 15.2 kauravaiḥ śamam icchāmastatra yuddham anantaram //
MBh, 5, 151, 27.1 tataste dhṛtasaṃkalpā yuddhāya sahasainikāḥ /
MBh, 5, 153, 2.2 dīryate yuddham āsādya pipīlikapuṭaṃ yathā //
MBh, 5, 153, 6.1 te sma yuddheṣvabhajyanta trayo varṇāḥ punaḥ punaḥ /
MBh, 5, 153, 19.2 na tu māṃ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ //
MBh, 5, 154, 7.2 pitāmahena vo yuddhaṃ pūrvam eva bhaviṣyati /
MBh, 5, 154, 11.1 etān sapta maheṣvāsān vīrān yuddhābhinandinaḥ /
MBh, 5, 154, 15.1 tad dṛṣṭvopasthitaṃ yuddhaṃ samāsannaṃ mahātyayam /
MBh, 5, 154, 25.1 asmād yuddhāt samuttīrṇān api vaḥ sasuhṛjjanān /
MBh, 5, 154, 32.1 ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau /
MBh, 5, 155, 21.1 sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava /
MBh, 5, 155, 27.1 nivātakavacair yuddhe kālakeyaiśca dānavaiḥ /
MBh, 5, 155, 36.1 dvāveva tu mahārāja tasmād yuddhād vyapeyatuḥ /
MBh, 5, 156, 4.2 yad ahaṃ jānamāno 'pi yuddhadoṣān kṣayodayān //
MBh, 5, 156, 13.2 yathābhūtaṃ mahāyuddhe śrutvā mā vimanā bhava //
MBh, 5, 157, 4.2 pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram //
MBh, 5, 157, 7.3 pauruṣaṃ darśayan yuddhe kopasya kuru niṣkṛtim //
MBh, 5, 158, 35.2 āttaśastrasya me yuddhe vahanti pratigarjanāḥ //
MBh, 5, 161, 4.1 tasyāstvagre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ /
MBh, 5, 161, 11.2 vidhivad vyūhya medhāvī yuddhāya dhṛtamānasaḥ //
MBh, 5, 162, 9.1 yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca /
MBh, 5, 162, 13.2 droṇe ca puruṣavyāghre sthite yuddhābhinandini //
MBh, 5, 162, 20.2 rathopasthe gajaskandhe gadāyuddhe 'sicarmaṇi //
MBh, 5, 162, 22.1 ete haniṣyanti raṇe pāñcālān yuddhadurmadān /
MBh, 5, 163, 8.1 yuddhābhikāmau samare krīḍantāviva yūthapau /
MBh, 5, 163, 15.2 yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśaḥ //
MBh, 5, 164, 11.2 eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati //
MBh, 5, 164, 28.2 mama rājanmato yuddhe śūro vaivasvatopamaḥ //
MBh, 5, 164, 36.1 etena yuddham abhavat purā gāṇḍīvadhanvanaḥ /
MBh, 5, 165, 22.1 kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā /
MBh, 5, 165, 25.2 suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati //
MBh, 5, 166, 3.2 yuddhaśraddhāṃ raṇe chindyāṃ jīvitasya ca sūtaja //
MBh, 5, 166, 9.2 drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate //
MBh, 5, 166, 13.2 prabhātāyāṃ rajanyāṃ vai idaṃ yuddhaṃ bhaviṣyati //
MBh, 5, 168, 13.1 kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ /
MBh, 5, 169, 4.2 yodhāścāsya parikhyātāḥ sarve yuddhaviśāradāḥ //
MBh, 5, 172, 6.2 parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn /
MBh, 5, 173, 4.2 pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā /
MBh, 5, 178, 33.2 tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana //
MBh, 5, 178, 35.1 tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada /
MBh, 5, 178, 37.2 yaste yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet //
MBh, 5, 178, 38.2 vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ //
MBh, 5, 179, 5.2 yā tvām ajījananmandaṃ yuddhakāmukam āturam //
MBh, 5, 179, 6.1 ehi gaccha mayā bhīṣma yuddham adyaiva vartatām /
MBh, 5, 179, 17.2 yuddhāya sahasā rājan parākrāntau parasparam //
MBh, 5, 179, 31.2 āhvayāmāsa ca punar yuddhāya dvijasattamaḥ //
MBh, 5, 180, 10.1 āhvayānaḥ sa māṃ yuddhe mano harṣayatīva me /
MBh, 5, 180, 19.1 tato yuddhaṃ samabhavanmama tasya ca bhārata /
MBh, 5, 180, 36.2 dhig dhig ityabruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha //
MBh, 5, 180, 39.2 jagāmāstaṃ sahasrāṃśustato yuddham upāramat //
MBh, 5, 181, 2.2 prabhāta udite sūrye tato yuddham avartata //
MBh, 5, 181, 36.1 evaṃ tad abhavad yuddhaṃ tadā bharatasattama /
MBh, 5, 182, 1.3 anyedyustumulaṃ yuddhaṃ tadā bharatasattama //
MBh, 5, 182, 3.2 vyadhamaṃ tumule yuddhe prāṇāṃstyaktvā sudustyajān //
MBh, 5, 182, 16.2 tato yuddhaṃ vyaramaccāparāhṇe bhānāvastaṃ prārthayāne mahīdhram //
MBh, 5, 183, 1.3 bhārgavasya mayā sārdhaṃ punar yuddham avartata //
MBh, 5, 183, 11.2 āgatā ye ca yuddhaṃ tajjanāstatra didṛkṣavaḥ /
MBh, 5, 183, 26.2 niśā vyagāhat sukhaśītamārutā tato yuddhaṃ pratyavahārayāvaḥ //
MBh, 5, 184, 3.1 jāmadagnyena me yuddham idaṃ paramadāruṇam /
MBh, 5, 185, 2.1 tataḥ samabhavad yuddhaṃ mama tasya ca bhārata /
MBh, 5, 186, 11.1 kṣatriyasya tu dharmo 'yaṃ yad yuddhaṃ bhṛgunandana /
MBh, 5, 186, 22.2 nivartyatām āpageyaḥ kāmaṃ yuddhāt pitāmahāḥ /
MBh, 5, 186, 22.3 na tvahaṃ vinivartiṣye yuddhād asmāt kathaṃcana //
MBh, 5, 186, 29.2 rāma rāma nivartasva yuddhād asmād dvijottama /
MBh, 5, 186, 35.2 gamyatāṃ bhīṣma yuddhe 'smiṃstoṣito 'haṃ bhṛśaṃ tvayā //
MBh, 5, 187, 8.1 na caiṣa śakyate yuddhe viśeṣayitum antataḥ /
MBh, 5, 193, 19.1 dehi yuddhaṃ narapate mamādya raṇamūrdhani /
MBh, 5, 194, 10.1 ārjavenaiva yuddhena yoddhavya itaro janaḥ /
MBh, 5, 194, 10.2 māyāyuddhena māyāvī ityetad dharmaniścayaḥ //
MBh, 5, 195, 12.2 kairāte dvandvayuddhe vai tad idaṃ mayi vartate //
MBh, 5, 195, 15.2 ārjavenaiva yuddhena vijeṣyāmo vayaṃ parān //
MBh, 5, 195, 16.2 sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ //
MBh, 6, 1, 4.1 vedādhyayanasampannāḥ sarve yuddhābhinandinaḥ /
MBh, 6, 1, 4.2 āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe //
MBh, 6, 1, 12.2 yojayāmāsa kauravyo yuddhakāla upasthite //
MBh, 6, 1, 23.1 ubhe sene tadā rājan yuddhāya mudite bhṛśam /
MBh, 6, 1, 26.2 dharmāṃśca sthāpayāmāsur yuddhānāṃ bharatarṣabha //
MBh, 6, 1, 27.1 nivṛtte caiva no yuddhe prītiśca syāt parasparam /
MBh, 6, 1, 28.1 vācā yuddhe pravṛtte no vācaiva pratiyodhanam /
MBh, 6, 2, 6.2 cakṣur dadāni te hanta yuddham etanniśāmaya //
MBh, 6, 2, 7.3 yuddham etat tvaśeṣeṇa śṛṇuyāṃ tava tejasā //
MBh, 6, 2, 9.2 eṣa te saṃjayo rājan yuddham etad vadiṣyati /
MBh, 6, 2, 10.2 kathayiṣyati te yuddhaṃ sarvajñaśca bhaviṣyati //
MBh, 6, 2, 12.2 gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate //
MBh, 6, 2, 16.1 iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ /
MBh, 6, 2, 18.1 atyugraṃ ca prapaśyanti yuddham ānandino dvijāḥ /
MBh, 6, 4, 32.2 jaghanya eṣa vijayo yo yuddhena viśāṃ pate /
MBh, 6, 5, 3.1 saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ /
MBh, 6, 15, 19.2 bhīṣmo vinihato yuddhe devair api durutsahaḥ //
MBh, 6, 15, 38.1 yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ /
MBh, 6, 15, 46.1 tasmānnūnaṃ mahāvīryād bhārgavād yuddhadurmadāt /
MBh, 6, 15, 47.1 yaḥ śūraṃ kṛtinaṃ yuddhe sarvaśāstraviśāradam /
MBh, 6, 15, 48.2 śaṃsa me tad yathā vṛttaṃ yuddhaṃ bhīṣmasya pāṇḍavaiḥ //
MBh, 6, 15, 64.1 kathaṃ yuktānyanīkāni kathaṃ yuddhaṃ mahātmabhiḥ /
MBh, 6, 15, 75.1 yathā tad abhavad yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 6, 16, 9.2 śastrair asaṅgo yuddheṣu varadānānmahātmanaḥ //
MBh, 6, 16, 10.2 bhāratānāṃ mahad yuddhaṃ yathābhūl lomaharṣaṇam //
MBh, 6, 16, 31.2 saṃnaddhāsteṣu te vīrā dadṛśur yuddhakāṅkṣiṇaḥ //
MBh, 6, 19, 9.2 agre 'graṇīr yāsyati no yuddhopāyavicakṣaṇaḥ //
MBh, 6, 19, 43.1 evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ /
MBh, 6, 21, 9.1 etam evārtham āśritya yuddhe devāsure 'bravīt /
MBh, 6, 22, 2.2 svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ //
MBh, 6, 22, 16.2 etāni hatvā puruṣapravīra kāṅkṣasva yuddhaṃ bharatarṣabheṇa //
MBh, 6, 22, 18.1 ke pūrvaṃ prāharaṃstatra yuddhe hṛdayakampane /
MBh, 6, BhaGī 1, 9.2 nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ //
MBh, 6, BhaGī 1, 23.2 dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ //
MBh, 6, BhaGī 1, 33.2 ta ime 'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca //
MBh, 6, BhaGī 2, 31.2 dharmyāddhi yuddhācchreyo 'nyatkṣatriyasya na vidyate //
MBh, 6, BhaGī 2, 32.2 sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam //
MBh, 6, BhaGī 2, 37.2 tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ //
MBh, 6, BhaGī 2, 38.2 tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi //
MBh, 6, BhaGī 18, 43.1 śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam /
MBh, 6, 41, 6.1 tato yudhiṣṭhiro dṛṣṭvā yuddhāya susamudyate /
MBh, 6, 41, 19.2 dhruvastasya jayo yuddhe bhaved iti matir mama //
MBh, 6, 41, 31.2 bhīṣmaṃ śāṃtanavaṃ rājā yuddhāya samupasthitam //
MBh, 6, 41, 37.2 hṛto 'smyarthena kauravya yuddhād anyat kim icchasi //
MBh, 6, 41, 48.2 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ /
MBh, 6, 41, 50.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 52.1 atastvāṃ klībavad brūmo yuddhād anyat kim icchasi /
MBh, 6, 41, 65.2 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ /
MBh, 6, 41, 67.2 atastvāṃ klībavad brūmi yuddhād anyat kim icchasi //
MBh, 6, 41, 74.2 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ /
MBh, 6, 41, 76.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 78.2 bravīmyataḥ klībavat tvāṃ yuddhād anyat kim icchasi //
MBh, 6, 42, 3.2 bhīṣmeṇa yuddham icchantaḥ prayayur hṛṣṭamānasāḥ //
MBh, 6, 42, 30.1 tasmiṃstu tumule yuddhe vartamāne mahābhaye /
MBh, 6, 43, 1.2 pūrvāhṇe tasya raudrasya yuddham ahno viśāṃ pate /
MBh, 6, 43, 11.2 tayoḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam //
MBh, 6, 43, 25.1 tāvanyonyaṃ samāsādya samare yuddhadurmadau /
MBh, 6, 43, 34.1 tayoḥ samabhavad yuddhaṃ ghorarūpaṃ viśāṃ pate /
MBh, 6, 43, 42.2 yathā devāsure yuddhe balaśakrau mahābalau //
MBh, 6, 43, 46.2 abhyayāt tvarito rājaṃs tato yuddham avartata //
MBh, 6, 43, 51.1 virathāvasiyuddhāya samīyatur amarṣaṇau /
MBh, 6, 43, 51.2 tayostad abhavad yuddhaṃ ghorarūpaṃ sudāruṇam //
MBh, 6, 43, 54.1 tayoḥ samabhavad yuddhaṃ ghorarūpaṃ sudāruṇam /
MBh, 6, 43, 55.2 abhyayājjavanair aśvais tato yuddham avartata //
MBh, 6, 43, 68.2 nijaghāna gadāgreṇa tato yuddham avartata //
MBh, 6, 43, 76.1 tayor yuddhaṃ samabhavad ghorarūpaṃ viśāṃ pate /
MBh, 6, 43, 78.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 6, 43, 80.1 tato yuddhaṃ sudurdharṣaṃ vyākulaṃ samapadyata /
MBh, 6, 45, 49.2 bhīṣmād rakṣyo 'yam adyeti tato yuddham avartata //
MBh, 6, 46, 19.2 ārjavenaiva yuddhena vīra varṣaśatair api //
MBh, 6, 46, 38.1 athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ /
MBh, 6, 46, 55.2 sūryodayanam icchantaḥ sthitā yuddhāya daṃśitāḥ //
MBh, 6, 47, 3.2 anyāṃśca subahūñ śūrān yuddhāya samupāgatān //
MBh, 6, 47, 21.1 tataste tāvakāḥ sarve hṛṣṭā yuddhāya bhārata /
MBh, 6, 47, 30.2 punar yuddhāya saṃjagmustāpayānāḥ parasparam //
MBh, 6, 48, 5.1 tato yuddhaṃ samabhavat tumulaṃ lomaharṣaṇam /
MBh, 6, 48, 39.2 parivārya raṇe bhīṣmaṃ sthitā yuddhāya māriṣa //
MBh, 6, 48, 40.2 sthitā yuddhāya mahate tato yuddham avartata //
MBh, 6, 48, 40.2 sthitā yuddhāya mahate tato yuddham avartata //
MBh, 6, 48, 44.1 ubhau paramasaṃhṛṣṭāvubhau yuddhābhinandinau /
MBh, 6, 48, 64.1 āścaryabhūtaṃ lokeṣu yuddham etanmahādbhutam /
MBh, 6, 48, 64.2 naitādṛśāni yuddhāni bhaviṣyanti kathaṃcana //
MBh, 6, 48, 66.1 tathaiva pāṇḍavaṃ yuddhe devair api durāsadam /
MBh, 6, 48, 70.1 vartamāne tathā ghore tasmin yuddhe sudāruṇe /
MBh, 6, 49, 3.2 sa kathaṃ pāṇḍavaṃ yuddhe nātarat saṃjayaujasā //
MBh, 6, 49, 4.2 śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam /
MBh, 6, 49, 40.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 50, 9.1 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 6, 50, 10.1 ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ /
MBh, 6, 50, 52.3 tad ghoram abhavad yuddhaṃ tasya teṣāṃ ca bhārata //
MBh, 6, 51, 8.2 abhyavartata saṃhṛṣṭas tato yuddham avartata //
MBh, 6, 52, 14.2 madhye sainyasya mahataḥ sthitā yuddhāya bhārata //
MBh, 6, 52, 19.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 53, 1.4 śarair atiratho yuddhe pātayan rathayūthapān //
MBh, 6, 53, 6.2 vartate sma tadā yuddhaṃ tatra tatra viśāṃ pate //
MBh, 6, 53, 24.1 tasmin yuddhe mahāraudre vartamāne sudāruṇe /
MBh, 6, 53, 31.2 abhyayāt pāṇḍavān yuddhe rākṣasaṃ ca ghaṭotkacam //
MBh, 6, 54, 12.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 54, 12.2 yathā devāsuraṃ yuddhaṃ pūrvam āsīt sudāruṇam //
MBh, 6, 54, 14.2 atītya pitaraṃ yuddhe yad ayudhyata bhārata //
MBh, 6, 54, 40.2 ajeyāḥ pāṇḍavā yuddhe devair api savāsavaiḥ //
MBh, 6, 55, 1.2 pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe /
MBh, 6, 55, 5.1 prāvartata tato yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 55, 13.1 na dṛṣṭaṃ na śrutaṃ cāpi yuddham etādṛśaṃ nṛpa /
MBh, 6, 55, 56.2 prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha //
MBh, 6, 55, 63.2 samprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām //
MBh, 6, 55, 67.2 kimu pāṇḍusutān yuddhe sabalān sapadānugān //
MBh, 6, 55, 80.2 pārthasya dṛṣṭvā mṛduyuddhatāṃ ca bhīṣmaṃ ca saṃkhye samudīryamāṇam //
MBh, 6, 57, 4.1 tathā tam ātmajaṃ yuddhe vikramantam ariṃdamam /
MBh, 6, 57, 21.1 tataḥ sāṃyamaneḥ putraḥ pāñcālyaṃ yuddhadurmadam /
MBh, 6, 57, 33.2 abhidudrāva vegena pāñcālyaṃ yuddhadurmadam //
MBh, 6, 57, 36.2 ājaghānorasi kruddhastato yuddham avartata //
MBh, 6, 58, 6.2 māmakā vā jayaṃ yuddhe prāpnuyur yena saṃjaya //
MBh, 6, 58, 10.2 muhūrtam iva tad yuddhaṃ tayoḥ samam ivābhavat //
MBh, 6, 58, 20.1 tasmin dāśarathe yuddhe vartamāne bhayāvahe /
MBh, 6, 60, 69.1 tanna me rocate yuddhaṃ pāṇḍavair jitakāśibhiḥ /
MBh, 6, 60, 72.1 evaṃ tad abhavad yuddhaṃ divasaṃ bharatarṣabha /
MBh, 6, 60, 74.2 yuddhe sumanaso bhūtvā śibirāyaiva jagmire //
MBh, 6, 61, 16.1 na te yuddhānnivartante dharmopetā mahābalāḥ /
MBh, 6, 65, 1.3 ubhe sene mahārāja yuddhāyaiva samīyatuḥ //
MBh, 6, 65, 2.2 te sarve sahitā yuddhe samālokya parasparam //
MBh, 6, 65, 16.2 svenānīkena hṛṣṭena yuddhāya samavasthitaḥ //
MBh, 6, 65, 17.3 bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ //
MBh, 6, 65, 19.2 kimu pāṇḍusutān yuddhe hīnavīryaparākramān //
MBh, 6, 65, 21.2 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam //
MBh, 6, 65, 33.1 tad yuddham abhavad ghoraṃ devānāṃ dānavair iva /
MBh, 6, 66, 1.2 akarot tumulaṃ yuddhaṃ bhīṣmaḥ śāṃtanavastadā /
MBh, 6, 66, 2.1 pūrvāhṇe tanmahāraudraṃ rājñāṃ yuddham avartata /
MBh, 6, 66, 13.2 vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ //
MBh, 6, 67, 39.1 ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ /
MBh, 6, 68, 31.2 āryāṃ yuddhe matiṃ kṛtvā bhīṣmam evābhidudruvuḥ //
MBh, 6, 68, 33.2 abhyadhāvanta vegena tato yuddham avartata //
MBh, 6, 69, 15.1 drauṇiṃ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ /
MBh, 6, 70, 1.2 atha rājanmahābāhuḥ sātyakir yuddhadurmadaḥ /
MBh, 6, 70, 10.3 vihāya samare rājan sātyakiṃ yuddhadurmadam //
MBh, 6, 70, 21.2 yad eko bahubhir yuddhe samasajad abhītavat //
MBh, 6, 70, 27.2 śuśubhāte naravyāghrau yuddhāya samavasthitau //
MBh, 6, 71, 1.3 vyatītāyāṃ tu śarvaryāṃ punar yuddhāya niryayuḥ //
MBh, 6, 71, 12.2 sūryodaye mahārāja punar yuddhāya daṃśitāḥ //
MBh, 6, 71, 22.1 tato yuddhāya saṃjagmuḥ pāṇḍavāḥ kauravaiḥ saha /
MBh, 6, 71, 22.2 sūryodaye mahārāja tato yuddham abhūnmahat //
MBh, 6, 72, 4.2 asiyuddhe niyuddhe ca gadāyuddhe ca kovidam //
MBh, 6, 72, 4.2 asiyuddhe niyuddhe ca gadāyuddhe ca kovidam //
MBh, 6, 72, 6.2 kṣepaṇīṣu ca citrāsu muṣṭiyuddheṣu kovidam //
MBh, 6, 73, 2.2 tava doṣeṇa yuddhaṃ ca pravṛttaṃ saha pāṇḍavaiḥ /
MBh, 6, 73, 4.2 śṛṇu yuddhaṃ yathāvṛttaṃ śaṃsato mama māriṣa //
MBh, 6, 73, 11.2 yathā devāsure yuddhe mahendraḥ prāpya dānavān //
MBh, 6, 73, 24.1 tasmiṃstu tumule yuddhe vartamāne bhayānake /
MBh, 6, 73, 50.2 punar yuddhāya samare prayayur bhīmapārṣatau //
MBh, 6, 75, 26.1 sa pīḍyamānaḥ samare kṛtāstro yuddhadurmadaḥ /
MBh, 6, 75, 26.3 yathā devāsure yuddhe vajrapāṇir mahāsurān //
MBh, 6, 75, 32.2 avidhyan samare 'nyonyaṃ saṃrabdhā yuddhadurmadāḥ //
MBh, 6, 75, 55.1 teṣāṃ sutumulaṃ yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 75, 56.1 muhūrtāstamite sūrye cakrur yuddhaṃ sudāruṇam /
MBh, 6, 76, 2.2 saṃnaddhāḥ samadṛśyanta bhūyo yuddhacikīrṣayā //
MBh, 6, 77, 23.1 bibhitsavastato vyūhaṃ niryayur yuddhakāṅkṣiṇaḥ /
MBh, 6, 77, 29.1 alambusastato rājan sātyakiṃ yuddhadurmadam /
MBh, 6, 77, 34.1 yuddhābhikāmāñ śūrāṃśca paśya mādhava daṃśitān /
MBh, 6, 79, 4.2 yathāśakti yathotsāhaṃ yuddhe ceṣṭanti tāvakāḥ /
MBh, 6, 79, 10.1 yuddhe sukṛtināṃ lokān icchanto vasudhādhipāḥ /
MBh, 6, 79, 12.3 teṣāṃ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam //
MBh, 6, 80, 39.1 abhimanyostatastaistu ghoraṃ yuddham avartata /
MBh, 6, 80, 43.2 ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ /
MBh, 6, 81, 19.1 tvayā na caināṃ saphalāṃ karoṣi devavrataṃ yanna nihaṃsi yuddhe /
MBh, 6, 82, 23.1 tasmiṃstu tumule yuddhe vartamāne sudāruṇe /
MBh, 6, 82, 24.2 ekam ekaṃ samāhūya yuddhāyaivopatasthire //
MBh, 6, 82, 28.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 82, 30.2 āryāṃ yuddhe matiṃ kṛtvā na tyajanti sma saṃyugam /
MBh, 6, 82, 55.2 na hi yuddhakathāṃ kāṃcit tatra cakrur mahārathāḥ //
MBh, 6, 83, 1.3 kuravaḥ pāṇḍavāścaiva punar yuddhāya niryayuḥ //
MBh, 6, 83, 25.2 yuddhāya samavartanta samāhūyetaretaram //
MBh, 6, 83, 26.1 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham /
MBh, 6, 83, 39.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 6, 84, 43.2 tasmād yuddhe matiṃ kṛtvā sthirāṃ yudhyasva bhārata //
MBh, 6, 85, 13.2 tasmānme śṛṇu tattvena yathā yuddham avartata //
MBh, 6, 86, 14.3 yuddhakāle tvayāsmākaṃ sāhyaṃ deyam iti prabho //
MBh, 6, 86, 15.1 bāḍham ityevam uktvā ca yuddhakāla upāgataḥ /
MBh, 6, 86, 25.2 saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ //
MBh, 6, 86, 26.3 viviśuste tadā hṛṣṭā gāndhārā yuddhadurmadāḥ //
MBh, 6, 86, 49.1 svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ /
MBh, 6, 86, 54.1 tasmiṃstu nihate sainye tāvubhau yuddhadurmadau /
MBh, 6, 86, 55.1 ādravantam abhiprekṣya rākṣasaṃ yuddhadurmadam /
MBh, 6, 86, 81.2 raudram āsīt tadā yuddhaṃ sātvatasya ca dhanvinaḥ //
MBh, 6, 87, 12.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 88, 25.1 tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 88, 38.3 bibhiduste mahārāja śalyaṃ yuddhaviśāradam //
MBh, 6, 89, 2.2 abhyadhāvajjighāṃsantastāvakā yuddhadurmadāḥ //
MBh, 6, 89, 12.1 tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ /
MBh, 6, 89, 18.1 tataḥ pravavṛte yuddhaṃ tatra tatra mahātmanām /
MBh, 6, 89, 19.3 vyatiṣaktaṃ mahāraudraṃ yuddhaṃ bhīrubhayāvaham //
MBh, 6, 89, 40.2 prārthayānā yaśo rājan svargaṃ vā yuddhaśālinaḥ //
MBh, 6, 90, 35.2 tathetare abhyadhāvan rākṣasā yuddhadurmadāḥ //
MBh, 6, 91, 15.2 ayaṃ vā gacchatu raṇe tasya yuddhāya durmateḥ /
MBh, 6, 91, 17.1 gaccha śīghraṃ mahārāja haiḍimbaṃ yuddhadurmadam /
MBh, 6, 91, 24.1 tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 6, 91, 49.2 siṃhanādaṃ vinadyoccair yuddhāyaivopatasthire //
MBh, 6, 91, 80.1 tadāsīt tumulaṃ yuddhaṃ bhagadattasya māriṣa /
MBh, 6, 92, 10.2 yuddhaṃ mamaibhirucitaṃ jñātibhir madhusūdana //
MBh, 6, 92, 18.2 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham //
MBh, 6, 92, 35.2 pāṇḍavaṃ rabhasaṃ yuddhe vārayāmāsur arjunam //
MBh, 6, 92, 40.1 āpatantaṃ tu nistriṃśaṃ yuddhamārgaviśāradaḥ /
MBh, 6, 93, 2.2 kathaṃ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti //
MBh, 6, 93, 11.2 sa kathaṃ pāṇḍavān yuddhe jeṣyate tāta saṃgatān //
MBh, 6, 94, 10.1 nivātakavacān yuddhe vāsavenāpi durjayān /
MBh, 6, 95, 13.1 yuddhe tu kṣatriyāṃstāta pāṇḍavānāṃ jayaiṣiṇaḥ /
MBh, 6, 95, 20.1 yathā devāsure yuddhe tridaśā vajradhāriṇam /
MBh, 6, 95, 37.2 kekayā bhrātaraḥ pañca sthitā yuddhāya daṃśitāḥ //
MBh, 6, 95, 38.2 pāṇḍavāḥ samare śūrāḥ sthitā yuddhāya māriṣa //
MBh, 6, 95, 40.2 bhīṣmaṃ yuddhapariprepsuṃ saṃgrāme vijigīṣavaḥ //
MBh, 6, 96, 49.1 tayoḥ samabhavad yuddhaṃ vṛtravāsavayor iva /
MBh, 6, 96, 50.1 tau sametau mahāyuddhe krodhadīptau parasparam /
MBh, 6, 96, 51.2 yathā devāsure yuddhe śakraśambarayor iva //
MBh, 6, 97, 1.3 alambusaḥ kathaṃ yuddhe pratyayudhyata saṃjaya //
MBh, 6, 97, 30.2 ekaṃ subahavo yuddhe tatakṣuḥ sāyakair dṛḍham //
MBh, 6, 98, 3.2 kathaṃ samīyatur yuddhe bhāradvājadhanaṃjayau //
MBh, 6, 99, 16.1 tatrāsīt sumahad yuddhaṃ tava teṣāṃ ca saṃkulam /
MBh, 6, 99, 33.1 tasmin raudre tathā yuddhe vartamāne mahābhaye /
MBh, 6, 99, 44.1 tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 6, 100, 37.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 101, 9.2 śikṣitair yuddhakuśalair upetānāṃ narottamaiḥ //
MBh, 6, 101, 33.1 tato yuddhaṃ mahāghoraṃ prāvartata sudāruṇam /
MBh, 6, 102, 50.1 vāsudevastu samprekṣya pārthasya mṛduyuddhatām /
MBh, 6, 103, 19.2 na yuddhaṃ rocaye kṛṣṇa hanti bhīṣmo hi naḥ sadā //
MBh, 6, 103, 66.1 nirjite mayi yuddhe tu dhruvaṃ jeṣyatha kauravān /
MBh, 6, 103, 68.2 brūhi tasmād upāyaṃ no yathā yuddhe jayemahi /
MBh, 6, 103, 73.2 aprasūte ca duṣprekṣye na yuddhaṃ rocate mama //
MBh, 6, 104, 17.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 6, 104, 18.2 bhīṣmaṃ yuddhe 'bhyavartanta kiranto vividhāñ śarān //
MBh, 6, 104, 25.1 kathaṃ vā pāṇḍavān yuddhe pratyudyātaḥ paraṃtapaḥ /
MBh, 6, 104, 43.2 mayā śrutaṃ ca te yuddhaṃ jāmadagnyena vai saha //
MBh, 6, 104, 54.1 ahaṃ te rakṣaṇaṃ yuddhe kariṣyāmi paraṃtapa /
MBh, 6, 105, 6.3 abhyavartanta yuddhāya puraskṛtya pitāmaham //
MBh, 6, 105, 21.2 nānyāṃ gatiṃ prapaśyāmi sthāne yuddhe ca bhārata //
MBh, 6, 105, 37.2 mahatyā senayā sārdhaṃ tato yuddham avartata //
MBh, 6, 106, 17.1 arjunaṃ rabhasaṃ yuddhe puraskṛtya śikhaṇḍinam /
MBh, 6, 107, 1.2 sātyakiṃ daṃśitaṃ yuddhe bhīṣmāyābhyudyataṃ tadā /
MBh, 6, 107, 8.1 vihāya rākṣasaṃ yuddhe śaineyo rathināṃ varaḥ /
MBh, 6, 107, 20.1 tad yuddham āsīt sumahat tayostatra parākrame /
MBh, 6, 107, 22.2 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata //
MBh, 6, 107, 31.3 tayor yuddhaṃ samabhavad ghorarūpaṃ bhayāvaham //
MBh, 6, 107, 41.1 tayoḥ samabhavad yuddhaṃ bhīṣmahetor mahāraṇe /
MBh, 6, 107, 52.2 tad yuddham āsīt sumahat tayostatra parākrame //
MBh, 6, 108, 41.2 yuddhe susadṛśastāta yamasya varuṇasya ca //
MBh, 6, 109, 25.1 te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam /
MBh, 6, 109, 48.2 tataḥ pravavṛte yuddham arjunasya paraiḥ saha //
MBh, 6, 110, 4.2 śarair atiratho yuddhe pīḍayan vāhinīṃ tava //
MBh, 6, 110, 42.1 tataḥ pravavṛte yuddhaṃ kauravāṇāṃ bhayāvaham /
MBh, 6, 111, 2.1 kuravaśca kathaṃ yuddhe pāṇḍavān pratyavārayan /
MBh, 6, 111, 2.2 ācakṣva me mahāyuddhaṃ bhīṣmasyāhavaśobhinaḥ //
MBh, 6, 111, 3.3 yathā ca tad abhūd yuddhaṃ tat te vakṣyāmi śṛṇvataḥ //
MBh, 6, 111, 42.1 tad āsīt sumahad yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 6, 112, 7.1 tad yuddham abhavad ghoraṃ citrarūpaṃ ca bhārata /
MBh, 6, 112, 9.1 sātyakiṃ rabhasaṃ yuddhe drauṇir brāhmaṇapuṃgavaḥ /
MBh, 6, 112, 14.1 tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ /
MBh, 6, 112, 18.2 virathāvasiyuddhāya saṃgatau tau mahārathau //
MBh, 6, 112, 34.1 tayor yuddhaṃ samabhavad bhīṣmahetoḥ paraṃtapa /
MBh, 6, 112, 34.3 yathā devāsure yuddhe mayavāsavayor abhūt //
MBh, 6, 112, 45.2 droṇasya miṣato yuddhe preṣayāmāsa sāyakān //
MBh, 6, 112, 52.1 evam etanmahad yuddhaṃ droṇapārṣatayor abhūt /
MBh, 6, 112, 60.2 śikhaṇḍinaṃ puraskṛtya tato yuddham avartata //
MBh, 6, 112, 91.2 na cainaṃ pāṇḍavā yuddhe vārayāmāsur ulbaṇam //
MBh, 6, 113, 13.1 icchanto nidhanaṃ yuddhe svargaṃ kṛtvā parāyaṇam /
MBh, 6, 113, 22.2 narāṇāṃ ca mahāyuddhe sahasrāṇi caturdaśa //
MBh, 6, 113, 49.1 tatastasya ca teṣāṃ ca yuddhe devāsuropame /
MBh, 6, 114, 22.1 teṣāṃ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 114, 35.2 tat kuruṣva maheṣvāsa yuddhād buddhiṃ nivartaya //
MBh, 6, 114, 70.1 tatrāsīt tumulaṃ yuddhaṃ tāvakānāṃ paraiḥ saha /
MBh, 6, 114, 104.1 dadhyuścaiva mahārāja na yuddhe dadhire manaḥ /
MBh, 6, 115, 28.1 vyupāramya tato yuddhād yodhāḥ śatasahasraśaḥ /
MBh, 6, 116, 5.1 upāramya ca yuddhebhyaḥ saṃnāhān vipramucya ca /
MBh, 6, 116, 39.3 na śakyāḥ pāṇḍavāstāta yuddhe jetuṃ kathaṃcana //
MBh, 6, 116, 46.1 yuddhaṃ madantam evāstu tāta saṃśāmya pāṇḍavaiḥ /
MBh, 6, 117, 27.1 anujānīṣva māṃ tāta yuddhe prītamanāḥ sadā /
MBh, 6, 117, 32.2 dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate //
MBh, 7, 1, 18.2 punar yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ //
MBh, 7, 3, 23.1 tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam amṛṣyamāṇo bhavatānuśiṣṭaḥ /
MBh, 7, 4, 15.1 karṇaṃ dṛṣṭvā maheṣvāsaṃ yuddhāya samavasthitam /
MBh, 7, 5, 6.2 suyuddhena daśāhāni pālitāḥ smo mahātmanā //
MBh, 7, 6, 12.2 kimu pāṇḍusutān yuddhe hīnavīryaparākramān //
MBh, 7, 6, 30.1 tataḥ pravavṛte yuddhaṃ parasparavadhaiṣiṇām /
MBh, 7, 8, 4.2 dūreṣupātinaṃ dāntam astrayuddhe ca pāragam //
MBh, 7, 8, 17.1 kariṇāṃ bṛṃhatāṃ yuddhe śaṅkhadundubhinisvanam /
MBh, 7, 8, 22.2 ke nu taṃ raudrakarmāṇaṃ yuddhe pratyudyayū rathāḥ //
MBh, 7, 9, 18.1 yuddhe 'bhyaṣiñcad vijayo gārdhrapatraiḥ śilāśitaiḥ /
MBh, 7, 9, 22.2 amānuṣāṇāṃ jetāraṃ yuddheṣvapi dhanaṃjayam //
MBh, 7, 9, 31.2 vāsudevasamaṃ yuddhe vāsudevād anantaram //
MBh, 7, 9, 50.1 śatād viśiṣṭaṃ yaṃ yuddhe samapaśyanta vṛṣṇayaḥ /
MBh, 7, 10, 19.2 jigāya varuṇaṃ yuddhe salilāntargataṃ purā //
MBh, 7, 10, 37.2 tasmānme sarvam ācakṣva yathā yuddham avartata //
MBh, 7, 10, 45.1 lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau /
MBh, 7, 11, 24.1 sa cāpakramyatāṃ yuddhād yenopāyena śakyate /
MBh, 7, 12, 18.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 13, 2.2 dṛṣṭvā rukmarathaṃ yuddhe samakampanta sṛñjayāḥ //
MBh, 7, 13, 38.2 tayor yuddhaṃ mahārāja citrarūpam ivābhavat /
MBh, 7, 13, 41.2 cakrāte 'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau //
MBh, 7, 13, 43.2 yathā devāsure yuddhe balaśakrau mahābalau //
MBh, 7, 13, 46.1 tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ /
MBh, 7, 13, 46.2 tena cakre mahad yuddham abhimanyur ariṃdamaḥ //
MBh, 7, 14, 1.2 bahūni suvicitrāṇi dvaṃdvayuddhāni saṃjaya /
MBh, 7, 14, 2.2 kurūṇāṃ pāṇḍavānāṃ ca yuddhaṃ devāsuropamam //
MBh, 7, 14, 3.1 na hi me tṛptir astīha śṛṇvato yuddham uttamam /
MBh, 7, 14, 3.2 tasmād ārtāyaner yuddhaṃ saubhadrasya ca śaṃsa me //
MBh, 7, 14, 16.2 nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ //
MBh, 7, 15, 12.1 tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 15, 16.1 tadāsīt tumulaṃ yuddhaṃ nighnatām itaretaram /
MBh, 7, 16, 25.2 prāpya lokān suyuddhena kṣipram eva yiyāsavaḥ //
MBh, 7, 16, 35.1 yady ahatvā vayaṃ yuddhe nivartema dhanaṃjayam /
MBh, 7, 18, 6.2 yathā śakraratho rājan yuddhe devāsure purā //
MBh, 7, 19, 14.2 vyūhasyopari te rājan sthitā yuddhaviśāradāḥ //
MBh, 7, 19, 33.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 7, 19, 34.2 anumānena saṃjñābhir yuddhaṃ tat samavartata //
MBh, 7, 19, 57.2 ityāsīt tumulaṃ yuddhaṃ na prajñāyata kiṃcana //
MBh, 7, 19, 64.1 vartamāne tathā yuddhe ghorarūpe bhayaṃkare /
MBh, 7, 20, 51.2 sarvān droṇo 'jayad yuddhe kurubhiḥ parivāritaḥ //
MBh, 7, 21, 2.1 āryāṃ yuddhe matiṃ kṛtvā kṣatriyāṇāṃ yaśaskarīm /
MBh, 7, 21, 12.1 naite jātu punar yuddham īheyur iti me matiḥ /
MBh, 7, 21, 19.1 na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ /
MBh, 7, 21, 19.2 śūrāśca balavantaśca kṛtāstrā yuddhadurmadāḥ //
MBh, 7, 22, 12.1 te hemamālinaḥ śūrāḥ sarve yuddhaviśāradāḥ /
MBh, 7, 22, 19.1 yuvānam avahan yuddhe krauñcavarṇā hayottamāḥ /
MBh, 7, 22, 25.2 ūhuḥ pārthasamaṃ yuddhe cāṣapatranibhā hayāḥ //
MBh, 7, 22, 28.2 ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ //
MBh, 7, 22, 29.2 saucittim avahan yuddhe yantuḥ preṣyakarā hayāḥ //
MBh, 7, 22, 34.1 tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ /
MBh, 7, 22, 48.2 yuddhe satyadhṛtiṃ kṣaimim avahan prāṃśavaḥ śubhāḥ //
MBh, 7, 22, 51.2 śaibyaṃ citrarathaṃ yuddhe citramālyāvahan hayāḥ //
MBh, 7, 22, 52.2 rathasenaṃ hayaśreṣṭhāḥ samūhur yuddhadurmadam //
MBh, 7, 23, 10.1 madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam /
MBh, 7, 23, 17.1 vyaktam eva ca me śaṃsa yathā yuddham avartata /
MBh, 7, 24, 19.1 tad yuddham abhavad ghoraṃ vṛddhayoḥ sahasenayoḥ /
MBh, 7, 24, 21.1 tad utpiñjalakaṃ yuddham āsīd devāsuropamam /
MBh, 7, 24, 28.2 pitṝṇām arthasiddhyarthaṃ cakratur yuddham uttamam //
MBh, 7, 24, 44.1 tad yuddham abhavad ghoram īkṣitṛprītivardhanam /
MBh, 7, 24, 46.1 tayostasya ca tad yuddham atyadbhutam ivābhavat /
MBh, 7, 24, 47.1 rājānaṃ tu tathāmbaṣṭham ekaṃ yuddhābhinandinam /
MBh, 7, 24, 50.2 te yuddhasaktamanaso nānyā bubudhire kriyāḥ //
MBh, 7, 24, 57.1 taṃ tu nānāpraharaṇair nānāyuddhaviśeṣaṇaiḥ /
MBh, 7, 24, 58.1 tayostad abhavad yuddhaṃ rakṣogrāmaṇimukhyayoḥ /
MBh, 7, 24, 61.2 tatra yuddhānyadṛśyanta pratatāni bahūni ca //
MBh, 7, 25, 5.1 sa yuddhakuśalaḥ pārtho bāhuvīryeṇa cānvitaḥ /
MBh, 7, 25, 29.1 tayor yuddhaṃ samabhavannāgayor bhīmarūpayoḥ /
MBh, 7, 27, 2.2 suśarmā bhrātṛbhiḥ sārdhaṃ yuddhārthī pṛṣṭhato 'nvayāt //
MBh, 7, 29, 33.2 suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām //
MBh, 7, 30, 12.2 dīvyatāṃ tumule yuddhe prāṇair amitatejasām //
MBh, 7, 30, 18.1 tad adbhutam abhūd yuddhaṃ droṇapāñcālyayostadā /
MBh, 7, 31, 11.2 āsīcchaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ //
MBh, 7, 31, 12.1 nikṛṣṭam asiyuddhaṃ ca babhūva kaṭukodayam /
MBh, 7, 31, 12.2 kuñjarāṇāṃ ca saṃghātair yuddham āsīt sudāruṇam //
MBh, 7, 31, 23.1 nirmaryādaṃ mahad yuddham avartata sudāruṇam /
MBh, 7, 31, 26.1 āsīt keśaparāmarśo muṣṭiyuddhaṃ ca dāruṇam /
MBh, 7, 31, 72.1 evaṃ sukalilaṃ yuddham āsīt kravyādaharṣaṇam /
MBh, 7, 34, 6.1 ete cānye ca sagaṇāḥ kṛtāstrā yuddhadurmadāḥ /
MBh, 7, 34, 21.1 dhanaṃjayasamaṃ yuddhe tvāṃ vayaṃ tāta saṃyuge /
MBh, 7, 35, 4.2 atyantasukhasaṃvṛddhastvaṃ ca yuddhaviśāradaḥ //
MBh, 7, 38, 13.1 nāsya yuddhe samaṃ manye kaṃcid anyaṃ dhanurdharam /
MBh, 7, 39, 19.1 tato 'bhavanmahad yuddhaṃ tvadīyānāṃ paraiḥ saha /
MBh, 7, 41, 1.3 yuddheṣu kuśalaṃ vīraṃ kulaputraṃ tanutyajam //
MBh, 7, 43, 1.3 sughoram abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 7, 43, 12.2 tad yuddham abhavad raudraṃ saubhadrasyāribhiḥ saha //
MBh, 7, 45, 21.3 tat prasaktam ivātyarthaṃ yuddham āsīd viśāṃ pate //
MBh, 7, 48, 36.1 yuddhe hyāśīviṣākārān rājaputrān raṇe bahūn /
MBh, 7, 49, 5.2 prabhagnā vinivartante kṛtāstrā yuddhadurmadāḥ //
MBh, 7, 49, 13.1 kathaṃ hi bālastaruṇo yuddhānām aviśāradaḥ /
MBh, 7, 50, 31.2 yuddhābhinandinaṃ nityaṃ dviṣatām aghavardhanam //
MBh, 7, 50, 62.2 kṣatriyāṇāṃ viśeṣeṇa yeṣāṃ yuddhena jīvikā //
MBh, 7, 50, 64.1 dhruvaṃ yuddhe hi maraṇaṃ śūrāṇām anivartinām /
MBh, 7, 53, 27.3 sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadaiḥ //
MBh, 7, 59, 8.2 prārthayāmo jayaṃ yuddhe śāśvatāni sukhāni ca //
MBh, 7, 59, 15.2 yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām //
MBh, 7, 60, 8.2 tvaramāṇāḥ susaṃnaddhā hṛṣṭā yuddhāya niryayuḥ //
MBh, 7, 60, 27.1 yuyudhānādya yuddhe me dṛśyate vijayo dhruvaḥ /
MBh, 7, 62, 5.1 yuddhakāle punaḥ prāpte tadaiva bhavatā yadi /
MBh, 7, 62, 17.1 yat punar yuddhakāle tvaṃ putrān garhayase nṛpa /
MBh, 7, 62, 23.1 yathā tu puruṣavyāghrair yuddhaṃ paramasaṅkaṭam /
MBh, 7, 64, 11.1 adya gāṇḍīvadhanvānaṃ tapantaṃ yuddhadurmadam /
MBh, 7, 65, 5.2 duḥśāsano bhṛśaṃ kruddho yuddhāyārjunam abhyayāt //
MBh, 7, 66, 28.1 tad dṛṣṭvā tādṛśaṃ yuddhaṃ droṇapāṇḍavayostadā /
MBh, 7, 66, 42.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 67, 4.2 ityāsīt tumulaṃ yuddhaṃ na prājñāyata kiṃcana //
MBh, 7, 67, 34.1 anīkānyardayan yuddhe tvaritaḥ śvetavāhanaḥ /
MBh, 7, 68, 18.2 adṛśyaṃ cakratur yuddhe tad adbhutam ivābhavat //
MBh, 7, 69, 31.1 taṃ kathaṃ pāṇḍavaṃ yuddhe dahantam ahitān bahūn /
MBh, 7, 69, 32.1 kṣamaṃ cenmanyase yuddhaṃ mama tenādya śādhi mām /
MBh, 7, 69, 71.2 preṣayāmāsa rājānaṃ yuddhāya mahate dvijaḥ //
MBh, 7, 70, 2.2 pāṇḍavāḥ somakaiḥ sārdhaṃ tato yuddham avartata //
MBh, 7, 70, 3.1 tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 70, 4.2 yādṛṅ madhyagate sūrye yuddham āsīd viśāṃ pate //
MBh, 7, 70, 51.1 nītimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ /
MBh, 7, 71, 1.3 kurūṇāṃ pāṇḍavānāṃ ca yathā yuddham avartata //
MBh, 7, 71, 6.1 teṣāṃ yuddhaṃ samabhavad dāruṇaṃ śoṇitodakam /
MBh, 7, 71, 7.1 bāhlīkaṃ rabhasaṃ yuddhe yājñasenir mahābalaḥ /
MBh, 7, 71, 9.1 tad yuddham abhavad ghoraṃ śaraśaktisamākulam /
MBh, 7, 71, 11.1 śaibyo govāsano yuddhe kāśyaputraṃ mahāratham /
MBh, 7, 71, 14.1 vārṣṇeyaṃ sātyakiṃ yuddhe putro duḥśāsanastava /
MBh, 7, 71, 21.1 śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata /
MBh, 7, 71, 27.2 abhyayād rabhasaṃ yuddhe vegam āsthāya madhyamam //
MBh, 7, 71, 28.1 tayor yuddhaṃ mahārāja citrarūpam ivābhavat /
MBh, 7, 71, 30.1 tataḥ pravavṛte yuddhaṃ tayor atyadbhutaṃ nṛpa /
MBh, 7, 71, 30.2 yathā pūrvaṃ mahad yuddhaṃ śambarāmararājayoḥ //
MBh, 7, 72, 4.1 tataḥ pravavṛte yuddhaṃ tvaratāṃ sarvadhanvinām /
MBh, 7, 72, 18.2 anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ //
MBh, 7, 72, 21.1 vartamāne tathā yuddhe nirmaryāde viśāṃ pate /
MBh, 7, 73, 8.2 uvāca sūtaṃ śaineyaḥ prahasan yuddhadurmadaḥ //
MBh, 7, 73, 22.1 tūṣṇīṃbhūtānyanīkāni yodhā yuddhād upāraman /
MBh, 7, 73, 29.2 tad yuddhaṃ yuyudhānasya droṇasya ca mahātmanaḥ //
MBh, 7, 73, 52.1 tato yuddham abhūd rājaṃstava teṣāṃ ca dhanvinām /
MBh, 7, 74, 15.1 kṣatāśca bahubhiḥ śastrair yuddhaśauṇḍair anekaśaḥ /
MBh, 7, 76, 3.1 ye gatāḥ pāṇḍavaṃ yuddhe krodhāmarṣasamanvitāḥ /
MBh, 7, 77, 2.1 dūrapātī maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ /
MBh, 7, 77, 4.1 tena yuddham ahaṃ manye prāptakālaṃ tavānagha /
MBh, 7, 77, 13.2 āryāṃ yuddhe matiṃ kṛtvā jahi pārthāvicārayan //
MBh, 7, 80, 21.2 yathā devāsure yuddhe purā pūṣā sma śobhate //
MBh, 7, 81, 12.1 nakulaṃ kuśalaṃ yuddhe parākrāntaṃ parākramī /
MBh, 7, 81, 17.1 tayoḥ samabhavad yuddhaṃ nararākṣasayor mṛdhe /
MBh, 7, 82, 2.2 ājaghne tvarito yuddhe droṇānīkabibhitsayā //
MBh, 7, 82, 13.1 tad yuddham āsīt tumulaṃ prekṣaṇīyaṃ viśāṃ pate /
MBh, 7, 82, 35.1 ayodhayan raṇe śūrāḥ sātvataṃ yuddhadurmadam /
MBh, 7, 82, 35.2 tāṃstu sarvān sa balavān sātyakir yuddhadurmadaḥ /
MBh, 7, 82, 38.2 nābhyavartata yuddhāya trāsitaṃ dīrghabāhunā //
MBh, 7, 84, 1.2 alambusaṃ tathā yuddhe vicarantam abhītavat /
MBh, 7, 84, 2.1 tayoḥ pratibhayaṃ yuddham āsīd rākṣasasiṃhayoḥ /
MBh, 7, 84, 4.1 tathaivālambuso rājan haiḍimbaṃ yuddhadurmadam /
MBh, 7, 84, 6.2 māyāyuddhe sukuśalau māyāyuddham ayudhyatām //
MBh, 7, 84, 6.2 māyāyuddhe sukuśalau māyāyuddham ayudhyatām //
MBh, 7, 84, 7.1 yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa /
MBh, 7, 84, 8.1 taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam /
MBh, 7, 84, 15.1 haiḍimbo rākṣasaṃ viddhvā yuddhe pañcāśatā śaraiḥ /
MBh, 7, 84, 17.1 taṃ kruddhaṃ rākṣasaṃ yuddhe pratikruddhastu rākṣasaḥ /
MBh, 7, 85, 1.2 bhāradvājaṃ kathaṃ yuddhe yuyudhāno 'bhyavārayat /
MBh, 7, 85, 79.2 tasmiṃśca nihate yuddhe kathaṃ jīveta mādṛśaḥ /
MBh, 7, 85, 83.1 na ca me vartate buddhir adya yuddhe kathaṃcana /
MBh, 7, 85, 83.2 droṇo 'pi rabhaso yuddhe mama pīḍayate balam /
MBh, 7, 85, 92.1 bhīṣmadroṇāvatikramya sarvayuddhaviśāradam /
MBh, 7, 86, 11.2 āryāṃ yuddhe matiṃ kṛtvā yāvaddhanmi jayadratham //
MBh, 7, 86, 22.3 māṃ vāpi manyate yuddhe bhāradvājasya dhīmataḥ //
MBh, 7, 87, 3.1 niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ /
MBh, 7, 87, 17.1 āsthitā bahubhir mlecchair yuddhaśauṇḍaiḥ prahāribhiḥ /
MBh, 7, 87, 20.2 dhanurvede gatāḥ pāraṃ muṣṭiyuddhe ca kovidāḥ //
MBh, 7, 87, 21.1 gadāyuddhaviśeṣajñā niyuddhakuśalāstathā /
MBh, 7, 87, 30.1 teṣām ete mahāmātrāḥ kirātā yuddhadurmadāḥ /
MBh, 7, 87, 32.1 etān bhittvā śarai rājan kirātān yuddhadurmadān /
MBh, 7, 87, 51.2 sameṣyāmi raṇe rājan bahubhir yuddhadurmadaiḥ //
MBh, 7, 88, 3.2 yathā sukhena gaccheta sātyakir yuddhadurmadaḥ //
MBh, 7, 89, 29.2 dṛṣṭvā kāṃ vai dhṛtiṃ yuddhe pratyapadyanta māmakāḥ //
MBh, 7, 89, 40.2 kathaṃ yuddham abhūt tatra tanmamācakṣva saṃjaya //
MBh, 7, 90, 3.2 vāsudevastato yuddhaṃ kurūṇām akaronmahat //
MBh, 7, 90, 5.2 śṛṇu yuddhaṃ yathā vṛttaṃ ghoraṃ devāsuropamam //
MBh, 7, 90, 26.2 abhihatya dṛḍhaṃ yuddhe tān sarvān pratyavidhyata //
MBh, 7, 90, 34.1 vivyādha pāṇḍavān yuddhe tribhistribhir ajihmagaiḥ /
MBh, 7, 90, 49.1 jitvā pāṇḍusutān yuddhe bhīmasenapurogamān /
MBh, 7, 91, 54.1 tataḥ pravavṛte yuddhaṃ kurūṇāṃ sātvatasya ca /
MBh, 7, 92, 10.2 śarair abhyāhanad gāḍhaṃ tato yuddham abhūt tayoḥ //
MBh, 7, 94, 7.2 yodhāstvadīyāśca hi somakāśca vṛtrendrayor yuddham ivāmaraughāḥ //
MBh, 7, 95, 12.1 daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ /
MBh, 7, 95, 17.1 tvayā subahavo yuddhe nirjitāḥ śatrusūdana /
MBh, 7, 97, 2.1 kathaṃ caiṣāṃ tathā yuddhe dhṛtir āsīnmumūrṣatām /
MBh, 7, 97, 3.2 kathaṃ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ //
MBh, 7, 97, 5.2 ekasya bahubhir yuddhaṃ śatrubhir vai mahārathaiḥ //
MBh, 7, 97, 8.1 nirjitya samare droṇaṃ kṛtinaṃ yuddhadurmadam /
MBh, 7, 97, 10.1 naitad īdṛśakaṃ yuddhaṃ kṛtavāṃstatra phalgunaḥ /
MBh, 7, 97, 10.2 yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ //
MBh, 7, 97, 12.2 parāṃ yuddhe matiṃ kṛtvā putrasya tava śāsanāt //
MBh, 7, 97, 30.1 aśmayuddheṣu kuśalā naitajjānāti sātyakiḥ /
MBh, 7, 97, 30.2 aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam //
MBh, 7, 97, 30.2 aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam //
MBh, 7, 97, 31.1 tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ /
MBh, 7, 97, 34.1 teṣām āpatatām eva śilāyuddhaṃ cikīrṣatām /
MBh, 7, 98, 3.2 kimarthaṃ dravase yuddhe yauvarājyam avāpya hi //
MBh, 7, 98, 20.1 sa yuddhe dhṛtim āsthāya yatto yudhyasva pāṇḍavaiḥ /
MBh, 7, 98, 29.2 yad droṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata //
MBh, 7, 98, 41.2 devāsure purā yuddhe yathā daiteyadānavāḥ //
MBh, 7, 98, 54.1 tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hyapūjayan /
MBh, 7, 98, 56.1 droṇastu tvarito yuddhe dhṛṣṭadyumnasya sāratheḥ /
MBh, 7, 98, 58.3 na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho //
MBh, 7, 99, 2.2 nākampayat sthitaṃ yuddhe mainākam iva parvatam //
MBh, 7, 99, 5.2 trigartānāṃ trisāhasrā rathā yuddhaviśāradāḥ //
MBh, 7, 99, 6.2 sthirāṃ kṛtvā matiṃ yuddhe bhūtvā saṃśaptakā mithaḥ //
MBh, 7, 99, 7.1 teṣāṃ prayatatāṃ yuddhe śaravarṣāṇi muñcatām /
MBh, 7, 100, 2.2 śakratulyabalo yuddhe mahendro dānaveṣviva //
MBh, 7, 100, 17.1 icchanto nidhanaṃ yuddhe śastrair uttamatejasaḥ /
MBh, 7, 100, 18.2 āryāṃ yuddhe matiṃ kṛtvā yuddhāyaivopatasthire //
MBh, 7, 100, 18.2 āryāṃ yuddhe matiṃ kṛtvā yuddhāyaivopatasthire //
MBh, 7, 100, 19.1 tasmiṃstu tumule yuddhe vartamāne mahābhaye /
MBh, 7, 101, 56.1 dharmo yuddhaṃ kṣatriyasya brāhmaṇasya paraṃ tapaḥ /
MBh, 7, 102, 11.2 sātvatasyāpi kaṃ yuddhe preṣayiṣye padānugam //
MBh, 7, 102, 15.2 tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade //
MBh, 7, 102, 20.2 vanavāsānnivṛttāḥ sma na ca yuddheṣu nirjitāḥ //
MBh, 7, 102, 40.1 tasmāt kṛṣṇo raṇe nūnaṃ yudhyate yuddhakovidaḥ /
MBh, 7, 102, 91.2 bhīmaṃ bhīmabalaṃ yuddhe 'yodhayaṃstu jayaiṣiṇaḥ //
MBh, 7, 103, 11.1 tad yuddham āsīt sumahad ghoraṃ devāsuropamam /
MBh, 7, 103, 22.2 tathā mlecchagaṇāṃścānyān bahūn yuddhaviśāradān //
MBh, 7, 103, 33.1 na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava /
MBh, 7, 103, 49.2 kṛpayābhiparītasya ghoraṃ yuddham avartata //
MBh, 7, 104, 10.2 karṇastu yuddham ākāṅkṣan darśayiṣyan balaṃ balī //
MBh, 7, 105, 25.1 tābhyāṃ duryodhanaḥ sārdham agacchad yuddham uttamam /
MBh, 7, 106, 14.2 taṃ sūtatanayaṃ yuddhe kathaṃ bhīmo hyayodhayat //
MBh, 7, 106, 16.1 yathā tayor yuddham abhūd yaścāsīd vijayī tayoḥ /
MBh, 7, 106, 44.2 karṇo vaikartano yuddhe bhīmasenaṃ mahāratham //
MBh, 7, 107, 7.2 yuddhe 'nyonyaṃ samāsādya tatakṣatur ariṃdamau //
MBh, 7, 108, 3.1 sa kathaṃ pāṇḍavaṃ yuddhe bhrājamānam iva śriyā /
MBh, 7, 108, 4.1 kathaṃ ca yuddhaṃ bhūyo 'bhūt tayoḥ prāṇadurodare /
MBh, 7, 108, 8.1 kṛtavān yāni yuddhāni karṇaḥ pāṇḍusutaiḥ saha /
MBh, 7, 110, 5.2 yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt //
MBh, 7, 110, 6.1 aho durmukham evaikaṃ yuddhānām aviśāradam /
MBh, 7, 110, 20.1 dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān /
MBh, 7, 110, 27.2 atra te varṇayiṣyāmi yathā yuddham avartata //
MBh, 7, 111, 17.2 abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñ śarān //
MBh, 7, 111, 21.2 abhyayāt pāṇḍavaṃ yuddhe tvaramāṇaḥ parākramī //
MBh, 7, 112, 32.2 ācakhyāviva tad yuddhaṃ vijayaṃ cātmano mahat //
MBh, 7, 113, 14.2 śarapātaṃ samutsṛjya sthitā yuddhadidṛkṣavaḥ //
MBh, 7, 114, 58.2 svarathaṃ pṛṣṭhataḥ kṛtvā yuddhāyaiva vyavasthitaḥ //
MBh, 7, 114, 59.2 saṃrabdhaḥ pāṇḍavaṃ saṃkhye yuddhāya samupasthitam //
MBh, 7, 114, 70.2 tatra tvaṃ durmate yogyo na yuddheṣu kathaṃcana //
MBh, 7, 114, 71.2 vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 73.2 ucitastvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 74.1 kva yuddhaṃ kva munitvaṃ ca vanaṃ gaccha vṛkodara /
MBh, 7, 114, 74.2 na tvaṃ yuddhocitastāta vanavāsaratir bhava //
MBh, 7, 114, 79.2 gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka //
MBh, 7, 115, 6.2 yuddhaṃ tu tad yathā vṛttaṃ tanmamācakṣva pṛcchataḥ //
MBh, 7, 115, 8.1 tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham /
MBh, 7, 117, 1.2 tam āpatantaṃ samprekṣya sātvataṃ yuddhadurmadam /
MBh, 7, 117, 8.2 purā devāsure yuddhe śakrasya balinā yathā //
MBh, 7, 117, 9.1 adya yuddhaṃ mahāghoraṃ tava dāsyāmi sātvata /
MBh, 7, 117, 17.2 cirakālepsitaṃ loke yuddham adyāstu kaurava //
MBh, 7, 117, 18.1 tvarate me matistāta tvayi yuddhābhikāṅkṣiṇi /
MBh, 7, 117, 32.2 virathāvasiyuddhāya sameyātāṃ mahāraṇe //
MBh, 7, 117, 37.2 nikṛtya puruṣavyāghrau bāhuyuddhaṃ pracakratuḥ //
MBh, 7, 117, 44.2 yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna //
MBh, 7, 117, 45.1 tato bhūriśravāḥ kruddhaḥ sātyakiṃ yuddhadurmadam /
MBh, 7, 117, 46.1 rathasthayor dvayor yuddhe kruddhayor yodhamukhyayoḥ /
MBh, 7, 118, 38.2 bhūriśravasam ālokya yuddhe prāyagataṃ hatam //
MBh, 7, 118, 43.2 yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ //
MBh, 7, 119, 12.1 tayor yuddham abhūd rājan dinārdhaṃ citram adbhutam /
MBh, 7, 119, 12.2 bāhuyuddhaṃ subalinoḥ śakraprahrādayor iva //
MBh, 7, 120, 1.3 yathā bhūyo 'bhavad yuddhaṃ tanmamācakṣva saṃjaya //
MBh, 7, 120, 11.1 ayaṃ sa vaikartana yuddhakālo vidarśayasvātmabalaṃ mahātman /
MBh, 7, 120, 30.1 adya yuddhaṃ kuruśreṣṭha mama pārthasya cobhayoḥ /
MBh, 7, 120, 42.1 saṃgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ /
MBh, 7, 120, 45.1 tān astān asyamānāṃśca kirīṭī yuddhadurmadaḥ /
MBh, 7, 120, 61.2 tad yuddham abhavad rājan karṇasya bahubhiḥ saha //
MBh, 7, 122, 41.2 tayoḥ prabhāvam atulaṃ śṛṇu yuddhaṃ ca tad yathā //
MBh, 7, 122, 49.2 tādṛśaṃ bhuvi vā yuddhaṃ divi vā śrutam ityuta //
MBh, 7, 122, 51.1 sarve ca samapaśyanta tad yuddham atimānuṣam /
MBh, 7, 123, 9.1 dvividhaṃ karma śūrāṇāṃ yuddhe jayaparājayau /
MBh, 7, 123, 11.2 yuddhadharmaṃ vijānan vai yudhyantam apalāyinam /
MBh, 7, 123, 31.2 prārthayanto jayaṃ yuddhe prathitaṃ ca mahad yaśaḥ /
MBh, 7, 124, 33.2 pāṇḍavānāṃ jayaṃ dṛṣṭvā yuddhāya ca mano dadhe //
MBh, 7, 127, 7.2 tato 'sya dattavān dvāraṃ nayuddhenārimardana //
MBh, 7, 127, 23.2 na tathā pāṇḍuputrāṇām evaṃ yuddham avartata //
MBh, 7, 127, 26.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 7, 128, 4.2 prāvartata mahad yuddhaṃ nighnatām itaretaram //
MBh, 7, 128, 6.2 bibhidustumule yuddhe prārthayanto mahad yaśaḥ //
MBh, 7, 129, 12.1 teṣu śūreṣu yuddhāya gateṣu bharatarṣabha /
MBh, 7, 129, 18.1 tataḥ samabhavad yuddhaṃ saṃdhyāyām atidāruṇam /
MBh, 7, 129, 34.1 rātriyuddhe tadā ghore vartamāne sudāruṇe /
MBh, 7, 130, 9.2 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 130, 11.2 rātriyuddhe tadā rājan vartamāne sudāruṇe /
MBh, 7, 130, 40.2 niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam //
MBh, 7, 131, 35.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 131, 62.2 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 131, 78.1 upasthitaistato yuddhe rākṣasair yuddhadurmadaiḥ /
MBh, 7, 131, 78.1 upasthitaistato yuddhe rākṣasair yuddhadurmadaiḥ /
MBh, 7, 131, 90.1 atha pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe /
MBh, 7, 131, 110.1 atitīvram abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ /
MBh, 7, 132, 2.2 yuyudhānaśca saṃyattā yuddhāyaiva mano dadhuḥ //
MBh, 7, 132, 4.1 tataḥ samabhavad yuddham atīva bhayavardhanam /
MBh, 7, 132, 23.2 prāhiṇonmṛtyulokāya gaṇān yuddhe yudhiṣṭhiraḥ //
MBh, 7, 132, 36.2 droṇapārthau maheṣvāsau sarvayuddhaviśāradau //
MBh, 7, 133, 17.2 pārthena nirjitā yuddhe tvaṃ ca karṇa sahānujaḥ //
MBh, 7, 133, 33.1 dhruvastatra jayaḥ karṇa yatra yuddhaviśāradau /
MBh, 7, 133, 55.1 tiṣṭheyur daṃśitā yatra sarve yuddhaviśāradāḥ /
MBh, 7, 133, 56.2 dharmajñā yuddhakuśalā hanyur yuddhe surān api //
MBh, 7, 133, 56.2 dharmajñā yuddhakuśalā hanyur yuddhe surān api //
MBh, 7, 134, 10.1 tataḥ pravavṛte yuddhaṃ karṇasya saha pāṇḍavaiḥ /
MBh, 7, 134, 22.1 tad yuddham abhavat teṣāṃ kṛtapratikṛtaiṣiṇām /
MBh, 7, 134, 22.2 yathā devāsure yuddhe śakrasya saha dānavaiḥ //
MBh, 7, 134, 36.2 āśaṃsate ca bībhatsuṃ yuddhe jetuṃ sudāruṇe //
MBh, 7, 134, 47.1 tad adbhutam abhūd yuddhaṃ karṇapāṇḍavayor mṛdhe /
MBh, 7, 134, 65.2 na bhasmīkriyate rājā tāvad yuddhānnivāryatām //
MBh, 7, 134, 66.2 svayaṃ yuddhāya yad rājā pārthaṃ yātyasahāyavān //
MBh, 7, 134, 69.1 mayi jīvati gāndhāre na yuddhaṃ gantum arhasi /
MBh, 7, 135, 2.2 tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha /
MBh, 7, 135, 14.1 ye māṃ yuddhe 'bhiyotsyanti tān haniṣyāmi bhārata /
MBh, 7, 135, 15.2 abhyavartata yuddhāya drāvayan sarvadhanvinaḥ /
MBh, 7, 135, 29.1 sa chādyamānaḥ samare drauṇinā yuddhadurmadaḥ /
MBh, 7, 135, 39.1 drauṇipārṣatayor yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 7, 135, 45.1 tasmiṃstu tumule yuddhe bhīrūṇāṃ bhayavardhane /
MBh, 7, 135, 45.2 muhūrtam iva tad yuddhaṃ samarūpaṃ tadābhavat //
MBh, 7, 136, 2.2 abhyayāt pāṇḍavān saṃkhye tato yuddham avartata /
MBh, 7, 136, 4.1 abhīṣāhāñ śūrasenān kṣatriyān yuddhadurmadān /
MBh, 7, 137, 45.1 upāramasva yuddhāya droṇād bharatasattama /
MBh, 7, 137, 46.1 nānurūpam ahaṃ manye yuddham asya tvayā saha /
MBh, 7, 138, 1.2 vartamāne tathā yuddhe ghorarūpe bhayāvahe /
MBh, 7, 138, 2.1 anumānena saṃjñābhir yuddhaṃ tad vavṛte mahat /
MBh, 7, 138, 33.2 śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham //
MBh, 7, 139, 15.3 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 139, 21.1 droṇo hi balavān yuddhe kṣiprahastaḥ parākramī /
MBh, 7, 139, 21.2 nirjayet tridaśān yuddhe kimu pārthān sasomakān //
MBh, 7, 139, 26.2 bhīmasenam ahaṃ cāpi yuddhe jeṣyāmi daṃśitaḥ //
MBh, 7, 139, 29.1 tataḥ pravavṛte yuddhaṃ rātrau tad bharatarṣabha /
MBh, 7, 140, 1.2 vartamāne tathā raudre rātriyuddhe viśāṃ pate /
MBh, 7, 140, 8.2 svayaṃ duryodhano yuddhe pratīpaṃ mṛtyum āvrajat //
MBh, 7, 140, 9.1 nakulaṃ ca yudhāṃ śreṣṭhaṃ sarvayuddhaviśāradam /
MBh, 7, 141, 3.1 tathaiva kauravo yuddhe śaineyaṃ yuddhadurmadam /
MBh, 7, 141, 3.1 tathaiva kauravo yuddhe śaineyaṃ yuddhadurmadam /
MBh, 7, 141, 6.2 muhūrtaṃ caiva tad yuddhaṃ samarūpam ivābhavat //
MBh, 7, 141, 15.3 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 141, 28.1 tataḥ pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe /
MBh, 7, 141, 61.1 tatrāsīt sumahad yuddhaṃ droṇasyātha paraiḥ saha /
MBh, 7, 142, 1.3 karṇo vaikartano yuddhe vārayāmāsa bhārata //
MBh, 7, 142, 21.1 tayoḥ samabhavad yuddhaṃ samare dṛḍhadhanvinoḥ /
MBh, 7, 142, 38.1 atitīvram abhūd yuddhaṃ nararākṣasayor mṛdhe /
MBh, 7, 143, 42.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 7, 144, 1.2 nakulaṃ rabhasaṃ yuddhe nighnantaṃ vāhinīṃ tava /
MBh, 7, 144, 18.1 mahad yuddhaṃ tayor āsīd ghorarūpaṃ viśāṃ pate /
MBh, 7, 144, 18.2 yathā devāsure yuddhe śambarāmararājayoḥ //
MBh, 7, 144, 20.1 rātriśca bharataśreṣṭha yodhānāṃ yuddhaśālinām /
MBh, 7, 144, 28.2 mahatyā senayā sārdhaṃ tato yuddham abhūt punaḥ //
MBh, 7, 144, 40.1 tasmin kolāhale yuddhe vartamāne niśāmukhe /
MBh, 7, 144, 42.2 nirmaryādam abhūd yuddhaṃ rātrau ghoraṃ bhayāvaham //
MBh, 7, 145, 1.2 tasmin sutumule yuddhe vartamāne bhayāvahe /
MBh, 7, 145, 30.1 tam āyāntaṃ maheṣvāsaṃ sātyakiṃ yuddhadurmadam /
MBh, 7, 145, 36.2 abhyavarṣaccharaiḥ karṇaṃ tad yuddham abhavat samam //
MBh, 7, 145, 65.2 tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha //
MBh, 7, 145, 67.1 abhyayāt tvaritaṃ yuddhe kirañ śaraśatān bahūn /
MBh, 7, 145, 68.1 mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata /
MBh, 7, 146, 1.2 tataste prādravan sarve tvaritā yuddhadurmadāḥ /
MBh, 7, 146, 6.1 tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ /
MBh, 7, 146, 17.1 tataḥ samabhavad yuddham ākulaṃ bharatarṣabha /
MBh, 7, 146, 22.2 cicheda rabhaso yuddhe tava putrasya māriṣa //
MBh, 7, 147, 8.2 prāvartayetāṃ tau yuddhaṃ ghaṭṭitāviva pannagau //
MBh, 7, 148, 62.1 tayoḥ samabhavad yuddhaṃ karṇarākṣasayor niśi /
MBh, 7, 149, 4.1 karṇo vaikartano yuddhe rākṣasena yuyutsati /
MBh, 7, 149, 6.1 duryodhana tavāmitrān prakhyātān yuddhadurmadān /
MBh, 7, 149, 8.3 tvaṃ tu gaccha mayājñapto jahi yuddhaṃ ghaṭotkacam //
MBh, 7, 149, 24.1 tayoḥ samabhavad yuddhaṃ garjator atikāyayoḥ /
MBh, 7, 149, 37.1 tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 7, 150, 1.3 niśīthe samasajjetāṃ tad yuddham abhavat katham //
MBh, 7, 150, 2.1 kīdṛśaṃ cābhavad yuddhaṃ tasya ghorasya rakṣasaḥ /
MBh, 7, 150, 29.1 tat pravṛttaṃ niśāyuddhaṃ ciraṃ samam ivābhavat /
MBh, 7, 150, 37.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 150, 53.2 māyāyuddhena māyāvī sūtaputram ayodhayat //
MBh, 7, 150, 63.2 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 151, 4.2 vijñāyaitanniśāyuddhaṃ jighāṃsur bhīmam āhave //
MBh, 7, 151, 5.2 duryodhanam idaṃ vākyam abravīd yuddhalālasaḥ //
MBh, 7, 152, 4.1 tasmiṃstvamānuṣe yuddhe vartamāne bhayāvahe /
MBh, 7, 152, 15.1 tayoḥ samabhavad yuddhaṃ kruddhayo rākṣasendrayoḥ /
MBh, 7, 152, 43.1 tayoḥ samabhavad yuddhaṃ tumulaṃ nararakṣasoḥ /
MBh, 7, 153, 4.3 tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣasoḥ //
MBh, 7, 153, 27.1 yuddhaṃ tad abhavad ghoraṃ bhaimyalāyudhayor nṛpa /
MBh, 7, 154, 17.1 atīva taccitram atīva rūpaṃ babhūva yuddhaṃ ravibhīmasūnvoḥ /
MBh, 7, 155, 25.1 yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ /
MBh, 7, 157, 2.2 ekavīravadhe kasmānna yuddhe jayam ādadhat //
MBh, 7, 157, 8.2 manye vidvan vāsudevasya tadvad yuddhe lābhaḥ karṇahaiḍimbayor vai //
MBh, 7, 157, 10.1 iti prājñaḥ prajñayaitad vicārya ghaṭotkacaṃ sūtaputreṇa yuddhe /
MBh, 7, 157, 27.2 aprameye hṛṣīkeśe yuddhakāle vyamuhyata //
MBh, 7, 157, 43.1 ataśca prahito yuddhe mayā karṇāya rākṣasaḥ /
MBh, 7, 158, 12.1 bhūya eva tu me śaṃsa yathā yuddham avartata /
MBh, 7, 158, 17.2 samārchan māmakā yuddhe kathaṃ saṃjaya śaṃsa me //
MBh, 7, 158, 30.1 ārambhāccaiva yuddhānāṃ yad eṣa kṛtavān prabho /
MBh, 7, 158, 33.2 droṇakarṇau ca saṃyattau paśya yuddhe mahārathau //
MBh, 7, 158, 36.2 nihatya rākṣasaṃ yuddhe hṛṣṭā nardanti saṃyuge //
MBh, 7, 158, 57.2 diṣṭyā rakṣo hataṃ yuddhe sūtaputreṇa mānada //
MBh, 7, 159, 11.1 tataḥ pravavṛte yuddhaṃ śrāntavāhanasainikam /
MBh, 7, 159, 50.1 tataḥ pravavṛte yuddhaṃ punar eva viśāṃ pate /
MBh, 7, 160, 12.1 nihatya sarvapāñcālān yuddhe kṛtvā parākramam /
MBh, 7, 160, 26.2 yuddhe hyarjunam āsādya svastimān ko vrajed gṛhān //
MBh, 7, 160, 37.2 dvaidhīkṛtya tataḥ senāṃ yuddhaṃ samabhavat tadā //
MBh, 7, 161, 1.2 tribhāgamātraśeṣāyāṃ rātryāṃ yuddham avartata /
MBh, 7, 161, 32.1 tato droṇo 'jayad yuddhe cedikekayasṛñjayān /
MBh, 7, 161, 48.1 naiva nastādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam /
MBh, 7, 161, 51.1 tathā saṃsaktayuddhaṃ tad abhavad bhṛśadāruṇam /
MBh, 7, 162, 2.2 prakāśiteṣu lokeṣu punar yuddham avartata //
MBh, 7, 162, 14.2 nikṛṣṭayuddhaṃ saṃsaktaṃ mahad āsīt sudāruṇam //
MBh, 7, 162, 18.1 yuddhopakaraṇaiścānyaistatra tatra prakāśitaiḥ /
MBh, 7, 162, 29.2 nyapātayaṃstadā yuddhe narāḥ sma vijayaiṣiṇaḥ //
MBh, 7, 162, 35.2 apaśyan rathino yuddhaṃ vicitraṃ citrayodhinām //
MBh, 7, 163, 11.2 tad abhūt tumulaṃ yuddhaṃ bhīmarādheyayostadā //
MBh, 7, 163, 13.2 abhinnaśarapātatvād gadāyuddham avartata //
MBh, 7, 163, 23.2 adṛṣṭapūrvaṃ paśyantastad yuddhaṃ guruśiṣyayoḥ //
MBh, 7, 163, 25.1 tayoḥ samabhavad yuddhaṃ droṇapāṇḍavayor mahat /
MBh, 7, 163, 37.1 naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam /
MBh, 7, 163, 47.2 tataḥ saṃkulayuddhena tad yuddhaṃ vyākulīkṛtam //
MBh, 7, 163, 47.2 tataḥ saṃkulayuddhena tad yuddhaṃ vyākulīkṛtam //
MBh, 7, 163, 48.2 pravṛtte tumule yuddhe droṇapāṇḍavayor mṛdhe //
MBh, 7, 164, 9.2 āryaṃ yuddham akurvanta parasparajigīṣavaḥ //
MBh, 7, 164, 10.2 dharmayuddham ayudhyanta prekṣanto gatim uttamām //
MBh, 7, 164, 11.1 na tatrāsīd adharmiṣṭham aśastraṃ yuddham eva ca /
MBh, 7, 164, 13.2 suyuddhena parāṃl lokān īpsantaḥ kīrtim eva ca //
MBh, 7, 164, 14.1 tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam /
MBh, 7, 164, 18.1 dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam /
MBh, 7, 164, 28.3 kva ca yuddham idaṃ bhūyaḥ kālo hi duratikramaḥ //
MBh, 7, 164, 35.1 tataḥ pravavṛte yuddhaṃ kurumādhavasiṃhayoḥ /
MBh, 7, 164, 36.1 tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam /
MBh, 7, 164, 60.2 droṇam evābhyayur yuddhe mohayanto mahāratham //
MBh, 7, 164, 67.1 naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃcana /
MBh, 7, 164, 67.2 api vṛtrahaṇā yuddhe rathayūthapayūthapaḥ //
MBh, 7, 164, 89.2 adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te //
MBh, 7, 164, 150.2 nikṛṣṭayuddhe droṇasya nānyeṣāṃ santi te śarāḥ //
MBh, 7, 165, 5.1 vartamāne tathā yuddhe ghore devāsuropame /
MBh, 7, 165, 13.3 suyuddhena tataḥ prāṇān utsraṣṭum upacakrame //
MBh, 7, 165, 88.1 hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ /
MBh, 7, 165, 92.1 anyeṣvapi ca yuddheṣu naiva senādravat tadā /
MBh, 7, 166, 20.1 yuddheṣvapi pravṛttānāṃ dhruvau jayaparājayau /
MBh, 7, 167, 11.1 nāśaṃsanta jayaṃ yuddhe dīnātmāno dhanaṃjaya /
MBh, 7, 167, 24.2 nivartayati yuddhārthaṃ mṛdhe deveśvaro yathā //
MBh, 7, 168, 13.1 tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam /
MBh, 7, 169, 55.1 muñca muñca śineḥ pautraṃ bhīma yuddhamadānvitam /
MBh, 7, 169, 56.2 yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge //
MBh, 7, 170, 31.1 yena bālaḥ sa saubhadro yuddhānām aviśāradaḥ /
MBh, 7, 171, 15.2 vāryamāṇo 'pi kaunteya yad yuddhānna nivartase //
MBh, 7, 171, 16.1 yadi yuddhena jeyāḥ syur ime kauravanandanāḥ /
MBh, 7, 171, 33.1 dṛṣṭvā pārthāṃśca saṃgrāme yuddhāya samavasthitān /
MBh, 7, 172, 94.1 yuddhaṃ kṛtvā dinān pañca droṇo hatvā varūthinīm /
MBh, 8, 1, 10.2 yogam ājñāpayāmāsur yuddhāya ca viniryayuḥ //
MBh, 8, 1, 13.2 śibirān niryayū rājan yuddhāya kṛtaniścayāḥ //
MBh, 8, 1, 14.1 tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam /
MBh, 8, 1, 15.1 tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 8, 2, 7.2 pāṇḍaveyāḥ samāhūtā yuddhaṃ cedaṃ pravartitam //
MBh, 8, 2, 12.2 mānuṣeṇaiva yuddhena tām avasthāṃ praveśitaḥ //
MBh, 8, 4, 13.1 tathā duryodhanasutas tarasvī yuddhadurmadaḥ /
MBh, 8, 4, 19.1 tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ /
MBh, 8, 4, 38.1 gokule nityasaṃvṛddhā yuddhe paramakovidāḥ /
MBh, 8, 4, 53.1 sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ /
MBh, 8, 4, 53.2 raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam //
MBh, 8, 4, 54.1 tathārjunena nihato dvairathe yuddhadurmadaḥ /
MBh, 8, 4, 65.1 bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ /
MBh, 8, 4, 66.1 maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau /
MBh, 8, 4, 69.1 vṛkodarasamo yuddhe dṛḍhaḥ kekayajo yudhi /
MBh, 8, 4, 77.1 śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ /
MBh, 8, 5, 1.2 śrutvā karṇaṃ hataṃ yuddhe putrāṃś caivāpalāyinaḥ /
MBh, 8, 5, 11.1 vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate /
MBh, 8, 5, 39.2 yuddhe vinihataḥ śūro visṛjan sāyakān bahūn //
MBh, 8, 5, 48.1 yudhiṣṭhirasya vacanaṃ mā yuddham iti sarvadā /
MBh, 8, 5, 51.1 praśamāddhi bhavecchāntir madantaṃ yuddham astu ca /
MBh, 8, 5, 64.2 katham indropamaṃ vīraṃ mṛtyur yuddhe samaspṛśat //
MBh, 8, 5, 72.1 etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ /
MBh, 8, 5, 110.1 yathā ca karṇaḥ kaunteyaiḥ saha yuddham ayojayat /
MBh, 8, 6, 11.1 teṣāṃ niśamyeṅgitāni yuddhe prāṇāñ juhūṣatām /
MBh, 8, 7, 17.2 nārāyaṇabalair yukto gopālair yuddhadurmadaḥ //
MBh, 8, 7, 30.2 nārjunaṃ jahatur yuddhe pālyamānau kirīṭinā //
MBh, 8, 7, 32.2 tāvakāś ca maheṣvāsā yuddhāyaiva mano dadhuḥ //
MBh, 8, 7, 42.1 tataḥ pravavṛte yuddhaṃ naravāraṇavājinām /
MBh, 8, 8, 26.1 tayoḥ samabhavad yuddhaṃ dvipayor ugrarūpayoḥ /
MBh, 8, 9, 11.1 kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā /
MBh, 8, 9, 20.1 tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ /
MBh, 8, 9, 27.3 yathā devāsure yuddhe jambhaśakrau mahābalau //
MBh, 8, 10, 36.2 yathā devāsure yuddhe vṛtravāsavayor abhūt //
MBh, 8, 11, 10.1 tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ /
MBh, 8, 11, 19.2 babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe //
MBh, 8, 11, 23.1 tato ghoraṃ mahārāja astrayuddham avartata /
MBh, 8, 11, 23.2 grahayuddhaṃ yathā ghoraṃ prajāsaṃharaṇe abhūt //
MBh, 8, 11, 27.2 ati yuddhāni sarvāṇi yuddham etat tato 'dhikam //
MBh, 8, 11, 27.2 ati yuddhāni sarvāṇi yuddham etat tato 'dhikam //
MBh, 8, 11, 28.1 sarvayuddhāni caitasya kalāṃ nārhanti ṣoḍaśīm /
MBh, 8, 11, 28.2 naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati //
MBh, 8, 12, 9.1 tasya teṣāṃ ca tad yuddham abhaval lomaharṣaṇam /
MBh, 8, 12, 19.2 tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me //
MBh, 8, 12, 41.2 vinītajavanāny uktān āsthitān yuddhadurmadān //
MBh, 8, 12, 48.1 tataḥ samabhavad yuddhaṃ śukrāṅgirasavarcasoḥ /
MBh, 8, 12, 69.1 āvṛtya neyeṣa punas tu yuddhaṃ pārthena sārdhaṃ matimān vimṛśya /
MBh, 8, 14, 6.1 teṣāṃ tasya ca tad yuddham abhaval lomaharṣaṇam /
MBh, 8, 14, 52.3 punar yuddhāya gacchanti jayagṛddhāḥ pramanyavaḥ //
MBh, 8, 14, 59.1 evaṃ tāṃ darśayan kṛṣṇo yuddhabhūmiṃ kirīṭine /
MBh, 8, 17, 3.2 gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata //
MBh, 8, 17, 22.1 tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha /
MBh, 8, 17, 31.1 tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ /
MBh, 8, 17, 48.1 nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm /
MBh, 8, 18, 15.2 apākrametāṃ yuddhārtau prekṣamāṇau parasparam //
MBh, 8, 18, 32.2 darśayaṃl lāghavaṃ yuddhe tārkṣyavīryasamadyutiḥ //
MBh, 8, 18, 49.1 pārṣataś ca bhṛśaṃ yuddhe vimukho 'dyāpi lakṣyate /
MBh, 8, 18, 52.2 īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadācana //
MBh, 8, 18, 56.2 varjayan brāhmaṇaṃ yuddhe śanair yāhi yato 'cyutaḥ //
MBh, 8, 19, 44.2 abhyayuḥ samare rājaṃs tato yuddham avartata //
MBh, 8, 19, 49.1 muhūrtam eva tad yuddham āsīn madhuradarśanam /
MBh, 8, 19, 65.1 muṣṭiyuddhaṃ mahac cāsīd yodhānāṃ tatra bhārata /
MBh, 8, 19, 65.2 tathā keśagrahaś cogro bāhuyuddhaṃ ca kevalam //
MBh, 8, 19, 69.1 evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam /
MBh, 8, 20, 2.1 tathā tu me kathayase yathā yuddhaṃ tu vartate /
MBh, 8, 20, 4.1 aparāhṇe kathaṃ yuddham abhaval lomaharṣaṇam /
MBh, 8, 20, 10.2 sametya ca mahāvīryau saṃnaddhau yuddhadurmadau /
MBh, 8, 20, 32.3 evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 8, 21, 1.2 tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ /
MBh, 8, 21, 34.1 niṣkaivalyaṃ tadā yuddhaṃ prāpur aśvanaradvipāḥ /
MBh, 8, 21, 35.1 evaṃ teṣāṃ tadā yuddhe saṃsaktānāṃ jayaiṣiṇām /
MBh, 8, 21, 37.1 te trasanto maheṣvāsā rātriyuddhasya bhārata /
MBh, 8, 22, 10.2 sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ //
MBh, 8, 22, 13.1 puraṃdarasamaṃ yuddhe marudgaṇasamaṃ bale /
MBh, 8, 22, 22.1 yuddheṣu nāma divyeṣu vartamāneṣu saṃjaya /
MBh, 8, 24, 1.3 yathā purā vṛttam idaṃ yuddhe devāsure vibho //
MBh, 8, 24, 27.3 na teṣām abhavad rājan kṣayo yuddhe kathaṃcana //
MBh, 8, 24, 127.1 yuddhe hy ayaṃ rudrakalpas tvaṃ ca brahmasamo 'nagha /
MBh, 8, 24, 147.3 nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān //
MBh, 8, 26, 23.2 abhyabhāṣata rādheyaḥ śalyaṃ yuddhaviśāradam //
MBh, 8, 26, 32.3 niryayus tāvakā yuddhe mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 26, 48.2 alaṃ manuṣyasya sukhāya vartituṃ tathā hi yuddhe nihataḥ parair guruḥ //
MBh, 8, 26, 59.2 taṃ vā haniṣyāmi sametya yuddhe yāsyāmi vā bhīṣmamukho yamāya //
MBh, 8, 26, 69.1 idam aparam upasthitaṃ punas tava nidhanāya suyuddham adya vai /
MBh, 8, 26, 71.1 bhavatu bhavatu kiṃ vikatthase nanu mama tasya ca yuddham udyatam /
MBh, 8, 27, 37.2 śaśakāhvayase yuddhe karṇa pārthaṃ dhanaṃjayam //
MBh, 8, 27, 42.2 vatsa āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam //
MBh, 8, 27, 56.2 jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat //
MBh, 8, 27, 66.1 tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ /
MBh, 8, 28, 1.2 māriṣādhiratheḥ śrutvā vaco yuddhābhinandinaḥ /
MBh, 8, 28, 8.1 astrayogaś ca yuddhaṃ ca nimittāni tathaiva ca /
MBh, 8, 29, 9.2 kuntīputraṃ pratiyotsyāmi yuddhe jyākarṣiṇām uttamam adya loke //
MBh, 8, 29, 11.2 surāsurān vai yudhi yo jayeta tenādya me paśya yuddhaṃ sughoram //
MBh, 8, 29, 12.1 atimānī pāṇḍavo yuddhakāmo amānuṣair eṣyati me mahāstraiḥ /
MBh, 8, 29, 14.2 megho bhūtvā śaravarṣair yathāgniṃ tathā pārthaṃ śamayiṣyāmi yuddhe //
MBh, 8, 29, 15.2 yuddhe sahiṣye himavān ivācalo dhanaṃjayaṃ kruddham amṛṣyamāṇam //
MBh, 8, 29, 22.1 kālas tv ayaṃ mṛtyumayo 'tidāruṇo duryodhano yuddham upāgamad yat /
MBh, 8, 29, 27.2 tenāpi me naiva mucyeta yuddhe na cet pated viṣame me 'dya cakram //
MBh, 8, 29, 30.2 adya yuddhaṃ hi tābhyāṃ me saṃparāye bhaviṣyati //
MBh, 8, 31, 3.1 vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ /
MBh, 8, 31, 7.2 kathaṃ caitan mahāyuddhaṃ prāvartata sudāruṇam //
MBh, 8, 31, 14.2 saṃśaptakā yuddhaśauṇḍā vāmaṃ pārśvam apālayan //
MBh, 8, 31, 37.2 uvācādhirathiṃ śalyaḥ punas taṃ yuddhadurmadam //
MBh, 8, 32, 2.1 etad vistarato yuddhaṃ prabrūhi kuśalo hy asi /
MBh, 8, 32, 17.2 śūrasenaiḥ śūravīrair yuyudhur yuddhadurmadāḥ //
MBh, 8, 32, 18.1 teṣām antakaraṃ yuddhaṃ dehapāpmapraṇāśanam /
MBh, 8, 32, 62.1 tad yuddhaṃ sumahad ghoram āsīd devāsuropamam /
MBh, 8, 33, 12.3 yuddhaśraddhāṃ sa te 'dyāhaṃ vineṣyāmi mahāhave //
MBh, 8, 33, 54.2 śirobhir yuddhaśauṇḍānāṃ sarvataḥ saṃstṛtā mahī //
MBh, 8, 33, 60.1 kacākaci babhau yuddhaṃ dantādanti nakhānakhi /
MBh, 8, 33, 60.2 muṣṭiyuddhaṃ niyuddhaṃ ca dehapāpmavināśanam //
MBh, 8, 34, 11.1 dṛṣṭvā tvaritam āyāntaṃ bhīmaṃ yuddhābhinandinam /
MBh, 8, 34, 16.1 tathāgataṃ tu samprekṣya bhīmaṃ yuddhābhinandinam /
MBh, 8, 34, 26.3 yuddhe manaḥ samādhāya yāhi yāhīty acodayat //
MBh, 8, 35, 30.2 nyahanat pāṇḍavo yuddhe tāpayaṃs tava vāhinīm //
MBh, 8, 35, 51.1 tataḥ pravavṛte yuddhaṃ madhyaṃ prāpte divākare /
MBh, 8, 35, 55.1 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ viśāṃ pate /
MBh, 8, 36, 29.1 tathā tad abhavad yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 8, 36, 40.1 vartamāne tadā yuddhe ghorarūpe sudāruṇe /
MBh, 8, 37, 1.2 vartamāne tadā yuddhe kṣatriyāṇāṃ nimajjane /
MBh, 8, 37, 38.1 tatra yuddhaṃ mahaddhyāsīt tāvakānāṃ viśāṃ pate /
MBh, 8, 38, 3.1 tato yuddham atīvāsīn muhūrtam iva bhārata /
MBh, 8, 38, 16.2 karṇo vaikartano yuddhe vārayāmāsa bhārata //
MBh, 8, 38, 22.1 vikiran brāhmaṇaṃ yuddhe bahubhir niśitaiḥ śaraiḥ /
MBh, 8, 38, 23.1 dṛṣṭvāviṣahyaṃ taṃ yuddhe brāhmaṇaṃ caritavratam /
MBh, 8, 38, 32.1 tad abhūt tumulaṃ yuddhaṃ vṛṣṇipārṣatayo raṇe /
MBh, 8, 38, 32.2 āmiṣārthe yathā yuddhaṃ śyenayor gṛddhayor nṛpa //
MBh, 8, 38, 39.1 dṛṣṭvā tu dāritāṃ yuddhe śastravṛṣṭiṃ duruttarām /
MBh, 8, 38, 42.2 siṃhanādaravaṃ kṛtvā tato yuddham avartata //
MBh, 8, 40, 13.1 tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa /
MBh, 8, 40, 49.2 jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ //
MBh, 8, 40, 89.1 yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram /
MBh, 8, 40, 107.1 tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam /
MBh, 8, 40, 113.2 niśceṣṭau tāv ubhau cakre yuddhe mādhavapāṇḍavau //
MBh, 8, 40, 118.1 jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ /
MBh, 8, 42, 16.1 tato yuddham atīvāsīc cakṣuḥśrotrabhayāvaham /
MBh, 8, 42, 27.2 tvām idānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt //
MBh, 8, 43, 3.1 tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ /
MBh, 8, 43, 5.2 āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ //
MBh, 8, 43, 14.2 balavāṃl laghuhastaś ca kṛtī yuddhaviśāradaḥ //
MBh, 8, 43, 46.2 āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam //
MBh, 8, 44, 5.2 pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān //
MBh, 8, 44, 33.1 tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha /
MBh, 8, 44, 45.3 apovāhātha śīghraṃ sa śaineyād yuddhaśālinaḥ //
MBh, 8, 44, 53.1 tad yuddhaṃ sumahac cāsīd ghorarūpaṃ paraṃtapa /
MBh, 8, 44, 53.2 yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate //
MBh, 8, 45, 5.2 tad astraṃ brāhmaṇo yuddhe vārayāmāsa bhārata //
MBh, 8, 45, 6.1 yad yaddhi vyākṣipad yuddhe pāṇḍavo 'straṃ jighāṃsayā /
MBh, 8, 45, 7.1 astrayuddhe tato rājan vartamāne bhayāvahe /
MBh, 8, 45, 50.2 śrameṇa grāhayiṣyaṃś ca karṇaṃ yuddhena māriṣa //
MBh, 8, 45, 54.1 yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata /
MBh, 8, 45, 69.2 saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram //
MBh, 8, 46, 4.2 āśīviṣasamaṃ yuddhe sarvaśastraviśāradam //
MBh, 8, 46, 7.2 duryodhanahite yuktam asmadyuddhāya codyatam //
MBh, 8, 46, 8.1 apradhṛṣyaṃ mahāyuddhe devair api savāsavaiḥ /
MBh, 8, 46, 10.1 tena yuddham adīnena mayā hy adyācyutārjunau /
MBh, 8, 46, 14.1 anusṛtya ca māṃ yuddhe paruṣāṇy uktavān bahu /
MBh, 8, 46, 18.2 kathaṃ śakyo mayā karṇo yuddhe kṣapayituṃ bhavet //
MBh, 8, 46, 23.2 tat prāptam adya me yuddhe sūtaputrān mahārathāt //
MBh, 8, 46, 25.1 śakravīryasamo yuddhe yamatulyaparākramaḥ /
MBh, 8, 46, 26.1 mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ /
MBh, 8, 46, 29.1 sa tvayā puruṣavyāghra kathaṃ yuddhe niṣūditaḥ /
MBh, 8, 46, 34.2 sadā raṇe spardhate yaḥ sa pāpaḥ kaccit tvayā nihatas tāta yuddhe //
MBh, 8, 49, 84.1 proktaḥ svayaṃ satyasaṃdhena mṛtyus tava priyārthaṃ naradeva yuddhe /
MBh, 8, 49, 85.2 svayaṃ kṛtvā pāpam anāryajuṣṭam ebhir yuddhe tartum icchasy arīṃs tu //
MBh, 8, 49, 95.2 pādau ca me saśarau sahadhvajau na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 50, 44.2 tvarayanto 'rjunaṃ yuddhe hṛṣṭarūpā vavāśire //
MBh, 8, 50, 53.3 asaṃmohaś ca yuddheṣu vijñānasya ca saṃnatiḥ //
MBh, 8, 50, 55.1 dhanurgrahā hi ye kecit kṣatriyā yuddhadurmadāḥ /
MBh, 8, 51, 7.2 anyatra pāṇḍavān yuddhe tvayā guptān mahārathān //
MBh, 8, 51, 14.2 akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān //
MBh, 8, 51, 19.3 saṃrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ //
MBh, 8, 51, 38.2 kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān //
MBh, 8, 51, 41.1 yadi caiva parān yuddhe sūtaputramukhān rathān /
MBh, 8, 51, 42.2 tato droṇo hato yuddhe pārṣatena dhanaṃjaya //
MBh, 8, 51, 98.1 te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ /
MBh, 8, 52, 25.1 adya karṇe hate yuddhe somakānāṃ mahārathāḥ /
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 55, 5.1 teṣāṃ ca pārthasya mahat tadāsīd dehāsupāpmakṣapaṇaṃ suyuddham /
MBh, 8, 55, 73.3 samājagmuś ca yuddhāya mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 56, 56.3 tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat //
MBh, 8, 57, 44.1 mahādevaṃ toṣayāmāsa caiva sākṣāt suyuddhena mahānubhāvaḥ /
MBh, 8, 58, 12.2 viśastrapatrakavacair yuddhaśauṇḍair gatāsubhiḥ /
MBh, 8, 59, 1.3 yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ /
MBh, 8, 60, 14.1 atrāntare sumahat sūtaputraś cakre yuddhaṃ somakān saṃpramṛdnan /
MBh, 8, 60, 27.1 tato 'bhavad yuddham atīva dāruṇaṃ tavāhitānāṃ tava sainikaiḥ saha /
MBh, 8, 60, 30.1 tatas tayor yuddham atītamānuṣaṃ pradīvyatoḥ prāṇadurodare 'bhavat /
MBh, 8, 62, 12.2 tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ //
MBh, 8, 62, 16.2 hṛdi mānuṣyakaṃ bhāvaṃ cakre yuddhāya susthiram //
MBh, 8, 62, 25.1 dvisāhasrā viditā yuddhaśauṇḍā nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ /
MBh, 8, 62, 40.1 athābhavad yuddham atīva dāruṇaṃ punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ /
MBh, 8, 63, 2.2 yuddhāyāmarṣatāmrākṣaḥ samāhūya dhanaṃjayam //
MBh, 8, 63, 19.2 ubhau ca sadṛśau yuddhe śambarāmararājayoḥ //
MBh, 8, 63, 20.1 kārtavīryasamau yuddhe tathā dāśaratheḥ samau /
MBh, 8, 63, 28.1 tau tu sthitau mahārāja samare yuddhaśālinau /
MBh, 8, 63, 63.1 tad bhīrusaṃtrāsakaraṃ yuddhaṃ samabhavat tadā /
MBh, 8, 63, 64.2 pṛthagrūpau samārchantau krodhaṃ yuddhe parasparam //
MBh, 8, 63, 67.1 yuddhābhilāṣuko bhūtvā dhvajo gāṇḍīvadhanvanaḥ /
MBh, 8, 63, 70.1 ubhayor uttame yuddhe dvairathe dyūta āhṛte /
MBh, 8, 63, 70.2 prakurvāte dhvajau yuddhaṃ pratyaheṣan hayān hayāḥ //
MBh, 8, 68, 1.3 duryodhanaṃ yāntam avekṣamāṇo saṃdarśayad bhārata yuddhabhūmim //
MBh, 8, 68, 9.1 naitādṛśaṃ bhārata yuddham āsīd yathādya karṇārjunayor babhūva /
MBh, 8, 68, 40.1 tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ niśamya yuddhaṃ kuruvīramukhyayoḥ /
MBh, 8, 69, 38.2 jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ //
MBh, 9, 1, 7.2 saṃgrāme niścayaṃ kṛtvā punar yuddhāya niryayau //
MBh, 9, 1, 9.1 tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 9, 2, 22.1 yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ /
MBh, 9, 2, 36.1 nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ /
MBh, 9, 2, 65.1 yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam /
MBh, 9, 3, 10.1 na yuddhadharmācchreyān vai panthā rājendra vidyate /
MBh, 9, 4, 25.1 sunītam anupaśyāmi suyuddhena paraṃtapa /
MBh, 9, 4, 29.2 iha kīrtir vidhātavyā sā ca yuddhena nānyathā //
MBh, 9, 4, 33.2 apīdānīṃ suyuddhena gaccheyaṃ satsalokatām //
MBh, 9, 4, 45.2 suyuddhena tataḥ svargaṃ prāpsyāmi na tad anyathā //
MBh, 9, 4, 48.1 tato vāhān samāśvāsya sarve yuddhābhinandinaḥ /
MBh, 9, 5, 1.2 atha haimavate prasthe sthitvā yuddhābhinandinaḥ /
MBh, 9, 5, 7.2 sarvayuddhavibhāgajñam antakapratimaṃ yudhi //
MBh, 9, 5, 21.3 yuddhāya ca matiṃ cakrur āveśaṃ ca paraṃ yayuḥ //
MBh, 9, 7, 36.2 yathā vayaṃ pare rājan yuddhāya samavasthitāḥ /
MBh, 9, 7, 40.2 eta eva samājagmur yuddhāya bharatarṣabha //
MBh, 9, 7, 44.1 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 9, 8, 1.2 tataḥ pravavṛte yuddhaṃ kurūṇāṃ bhayavardhanam /
MBh, 9, 8, 34.1 vartamāne tathā yuddhe nirmaryāde viśāṃ pate /
MBh, 9, 8, 36.1 nirmaryāde tathā yuddhe vartamāne bhayānake /
MBh, 9, 8, 41.1 mādrīputrau sarabhasau kṛtāstrau yuddhadurmadau /
MBh, 9, 8, 45.1 tyaktvā yuddhe priyān putrān bhrātṝn atha pitāmahān /
MBh, 9, 9, 6.2 vyatiṣṭhata tadā yuddhe sindhor vega ivācalam //
MBh, 9, 9, 7.1 madrarājaṃ tu samare dṛṣṭvā yuddhāya viṣṭhitam /
MBh, 9, 9, 8.3 samārchaccitrasenena nakulo yuddhadurmadaḥ //
MBh, 9, 9, 30.2 cicheda prahasan yuddhe kṣurapreṇa mahārathaḥ //
MBh, 9, 9, 32.2 cicheda tarasā yuddhe tata uccukruśur janāḥ //
MBh, 9, 9, 56.2 parivārya susaṃrabdhāḥ punar yuddham arocayan //
MBh, 9, 9, 57.1 tataḥ pravavṛte yuddhaṃ bhīrūṇāṃ bhayavardhanam /
MBh, 9, 9, 58.1 yathā devāsuraṃ yuddhaṃ pūrvam āsīd viśāṃ pate /
MBh, 9, 10, 4.1 harṣaṇe yuddhaśauṇḍānāṃ bhīrūṇāṃ bhayavardhane /
MBh, 9, 10, 7.1 tasmiṃstathā vartamāne yuddhe bhīrubhayāvahe /
MBh, 9, 10, 17.1 tatastad yuddham atyugram abhavat saṃghacāriṇām /
MBh, 9, 10, 51.1 gadayā yuddhakuśalastayā dāruṇanādayā /
MBh, 9, 11, 9.2 nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ //
MBh, 9, 11, 38.1 tato yuddham abhūd ghoraṃ parasparavadhaiṣiṇām /
MBh, 9, 11, 43.2 suyuddhena parākrāntā narāḥ svargam abhīpsavaḥ //
MBh, 9, 12, 44.2 na śekustaṃ tadā yuddhe pratyudyātuṃ mahāratham //
MBh, 9, 13, 1.2 arjuno drauṇinā viddho yuddhe bahubhir āyasaiḥ /
MBh, 9, 13, 6.2 śarair vīkṣya vitunnāṅgau prahṛṣṭau yuddhadurmadau //
MBh, 9, 13, 24.1 tayor yuddhaṃ mahārāja ciraṃ samam ivābhavat /
MBh, 9, 13, 30.3 cikṣepa caiva pārthāya drauṇir yuddhaviśāradaḥ //
MBh, 9, 13, 43.1 tatra yuddhaṃ mahaccāsīd arjunasya paraiḥ saha /
MBh, 9, 14, 1.3 cakratuḥ sumahad yuddhaṃ śaraśaktisamākulam //
MBh, 9, 14, 8.1 tatrāpi sumahad yuddhaṃ ghorarūpaṃ viśāṃ pate /
MBh, 9, 14, 8.2 prāṇān saṃtyajatāṃ yuddhe prāṇadyūtābhidevane //
MBh, 9, 14, 10.1 tathobhau ca yamau yuddhe yamatulyaparākramau /
MBh, 9, 15, 8.1 tataḥ samabhavad yuddhaṃ saṃsaktaṃ tatra tatra ha /
MBh, 9, 15, 20.1 sādhvimau mātulaṃ yuddhe kṣatradharmapuraskṛtau /
MBh, 9, 15, 37.1 tadāsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām /
MBh, 9, 15, 57.2 dīpyamānau mahātmānau prāṇayor yuddhadurmadau //
MBh, 9, 16, 55.1 dharmye dharmātmanā yuddhe nihato dharmasūnunā /
MBh, 9, 16, 60.2 hatasyāpacitiṃ bhrātuścikīrṣur yuddhadurmadaḥ //
MBh, 9, 16, 85.1 evam etanmahārāja yuddhaśeṣam avartata /
MBh, 9, 17, 16.1 ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ /
MBh, 9, 18, 20.1 hate duryodhane yuddhe śakreṇevāsure maye /
MBh, 9, 18, 42.1 āsādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ /
MBh, 9, 18, 61.1 na yuddhadharmācchreyān vai panthāḥ svargasya kauravāḥ /
MBh, 9, 18, 61.2 acireṇa jitāṃllokān hato yuddhe samaśnute //
MBh, 9, 19, 21.2 hāhākārair nādayantaḥ sma yuddhe dvipaṃ samantād rurudhur narāgryāḥ //
MBh, 9, 20, 4.1 tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 9, 20, 5.1 tatrāścaryam abhūd yuddhaṃ sātvatasya paraiḥ saha /
MBh, 9, 20, 25.1 sa yuddhe yuyudhānena hatāśvo hatasārathiḥ /
MBh, 9, 21, 1.3 durutsaho babhau yuddhe yathā rudraḥ pratāpavān //
MBh, 9, 21, 24.1 tad yuddham abhavaccitraṃ ghorarūpaṃ ca māriṣa /
MBh, 9, 21, 25.1 ulūkastu maheṣvāsaṃ nakulaṃ yuddhadurmadam /
MBh, 9, 21, 31.1 tayor yuddhaṃ mahaccāsīt saṃgrāme bharatarṣabha /
MBh, 9, 21, 33.1 tasya tair abhavad yuddham indriyair iva dehinaḥ /
MBh, 9, 21, 35.1 evaṃ citram abhūd yuddhaṃ tasya taiḥ saha bhārata /
MBh, 9, 21, 37.2 yuddhānyāsanmahārāja ghorāṇi ca bahūni ca //
MBh, 9, 21, 43.1 tato 'paśyaṃ mahārāja dvaṃdvayuddhāni bhārata /
MBh, 9, 22, 1.2 vartamāne tathā yuddhe ghorarūpe bhayānake /
MBh, 9, 22, 3.2 saṃnivṛtteṣu teṣvevaṃ yuddham āsītsudāruṇam //
MBh, 9, 22, 15.1 tatra yuddhaṃ mahaccāsīt tava putrasya pāṇḍavaiḥ /
MBh, 9, 22, 16.1 vartamāne tathā yuddhe nirmaryāde samantataḥ /
MBh, 9, 22, 18.1 atipravṛddhe yuddhe ca chidyamāneṣu marmasu /
MBh, 9, 22, 20.1 nirmaryāde tathā yuddhe vartamāne sudāruṇe /
MBh, 9, 22, 23.2 punar yuddhāya saṃmantrya kṣatriyāstasthur avyathāḥ /
MBh, 9, 22, 37.2 raṇe hyabhyadravaṃste tu śakuniṃ yuddhadurmadam //
MBh, 9, 22, 41.2 prāvartata mahad yuddhaṃ rājan durmantrite tava //
MBh, 9, 22, 59.2 na punaḥ saubalo rājā yuddham abhyāgamiṣyati //
MBh, 9, 22, 63.1 tat punastumulaṃ yuddhaṃ prāṇāṃstyaktvābhyavartata /
MBh, 9, 22, 83.2 śastrair nānāvidhair jaghnur yuddhapāraṃ titīrṣavaḥ //
MBh, 9, 22, 88.1 evam āsīd amaryādaṃ yuddhaṃ bharatasattama /
MBh, 9, 23, 16.1 aṣṭādaśa dinānyadya yuddhasyāsya janārdana /
MBh, 9, 23, 17.2 kṣayam adya gatā yuddhe paśya daivaṃ yathāvidham //
MBh, 9, 23, 21.2 na jāne kāraṇaṃ kiṃ nu yena yuddham avartata //
MBh, 9, 23, 39.1 na sa yukto 'nyathā jetum ṛte yuddhena mādhava /
MBh, 9, 24, 9.2 viśrāntāśca vitṛṣṇāśca punar yuddhāya jagmire //
MBh, 9, 24, 10.2 kurvantastava putrasya śāsanaṃ yuddhadurmadāḥ //
MBh, 9, 24, 12.2 putrān anye pitṝn anye punar yuddham arocayan //
MBh, 9, 24, 13.2 āplutya pāṇḍavānīkaṃ punar yuddham arocayan //
MBh, 9, 24, 50.3 tatra yuddham abhūd ghoraṃ muhūrtam atidāruṇam //
MBh, 9, 25, 21.1 mahad āsīt tayor yuddhaṃ citrarūpaṃ bhayānakam /
MBh, 9, 25, 34.1 bhīmasenastu kaunteyo hatvā yuddhe sutāṃstava /
MBh, 9, 26, 20.1 adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram /
MBh, 9, 26, 28.2 saubalo 'bhyadravad yuddhe pāṇḍavān ātatāyinaḥ //
MBh, 9, 27, 25.1 athānyad dhanur ādāya śakunir yuddhadurmadaḥ /
MBh, 9, 28, 9.1 tasya te śirasā gṛhya vacanaṃ yuddhadurmadāḥ /
MBh, 9, 28, 13.2 abhyaghnaṃstāvakān yuddhe muhūrtād iva bhārata /
MBh, 9, 28, 14.2 ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ //
MBh, 9, 28, 22.2 parigṛhya hi yad yuddhe dhṛṣṭadyumno vyavasthitaḥ //
MBh, 9, 29, 15.3 udīrṇaṃ ca balaṃ teṣāṃ tena yuddhaṃ na rocaye //
MBh, 9, 29, 18.2 evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam /
MBh, 9, 29, 25.2 nirbandhaṃ paramaṃ cakrustadā vai yuddhakāṅkṣiṇaḥ //
MBh, 9, 29, 64.2 pāṇḍavāścāpi samprāptāstaṃ deśaṃ yuddham īpsavaḥ //
MBh, 9, 29, 65.1 kathaṃ nu yuddhaṃ bhavitā kathaṃ rājā bhaviṣyati /
MBh, 9, 30, 5.2 tathāpyenaṃ hataṃ yuddhe loko drakṣyati mādhava //
MBh, 9, 30, 21.2 yuddhād bhītastatastoyaṃ praviśya pratitiṣṭhasi //
MBh, 9, 30, 23.1 kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ /
MBh, 9, 30, 44.1 na tvidānīm ahaṃ manye kāryaṃ yuddhena karhicit /
MBh, 9, 30, 54.2 tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhām imām //
MBh, 9, 31, 8.2 manaścakāra yuddhāya rājānaṃ cābhyabhāṣata //
MBh, 9, 31, 22.3 diṣṭyā te vartate buddhir yuddhāyaiva mahābhuja //
MBh, 9, 31, 28.1 vṛttāni rathayuddhāni vicitrāṇi pade pade /
MBh, 9, 31, 28.2 idam ekaṃ gadāyuddhaṃ bhavatvadyādbhutaṃ mahat //
MBh, 9, 31, 29.2 yuddhānām api paryāyo bhavatvanumate tava //
MBh, 9, 31, 53.3 ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam //
MBh, 9, 31, 60.1 gadāyuddhe na me kaścit sadṛśo 'stīti cintaya /
MBh, 9, 32, 2.1 yadi nāma hyayaṃ yuddhe varayet tvāṃ yudhiṣṭhira /
MBh, 9, 32, 22.2 tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana //
MBh, 9, 32, 25.2 kṛtī ca balavāṃścaiva yuddhaśauṇḍaśca nityadā //
MBh, 9, 32, 34.2 udatiṣṭhata yuddhāya śakro vṛtram ivāhvayan //
MBh, 9, 32, 46.3 adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ vṛkodara //
MBh, 9, 32, 47.1 kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam /
MBh, 9, 32, 49.2 darśayasva balaṃ yuddhe yāvat tat te 'dya vidyate //
MBh, 9, 33, 1.2 tasmin yuddhe mahārāja sampravṛtte sudāruṇe /
MBh, 9, 33, 2.1 tatastāladhvajo rāmastayor yuddha upasthite /
MBh, 9, 33, 3.2 śiṣyayoḥ kauśalaṃ yuddhe paśya rāmeti cābruvan //
MBh, 9, 33, 5.3 śiṣyayor vai gadāyuddhaṃ draṣṭukāmo 'smi mādhava //
MBh, 9, 33, 10.2 paśya yuddhaṃ mahābāho iti te rāmam abruvan /
MBh, 9, 33, 15.2 idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata //
MBh, 9, 34, 1.2 pūrvam eva yadā rāmastasmin yuddha upasthite /
MBh, 9, 34, 4.2 kathaṃ ca dṛṣṭavān yuddhaṃ kuśalo hyasi sattama //
MBh, 9, 44, 24.1 sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām /
MBh, 9, 53, 30.1 sa cāpyupagato yuddhaṃ bhīmena saha sāṃpratam /
MBh, 9, 53, 31.2 paśya yuddhaṃ mahāghoraṃ śiṣyayor yadi manyase //
MBh, 9, 53, 37.2 didṛkṣur abhisamprāptaḥ śiṣyayuddham upasthitam //
MBh, 9, 54, 1.2 evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya /
MBh, 9, 54, 2.1 rāmaṃ saṃnihitaṃ dṛṣṭvā gadāyuddha upasthite /
MBh, 9, 54, 3.3 yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān //
MBh, 9, 54, 13.2 tasmin deśe tvaniriṇe tatra yuddham arocayan //
MBh, 9, 54, 23.2 ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ //
MBh, 9, 54, 30.1 siṃhāviva durādharṣau gadāyuddhe paraṃtapau /
MBh, 9, 54, 39.1 idaṃ vyavasitaṃ yuddhaṃ mama bhīmasya cobhayoḥ /
MBh, 9, 55, 1.2 tato vāgyuddham abhavat tumulaṃ janamejaya /
MBh, 9, 55, 6.3 ājuhāva tataḥ pārthaṃ yuddhāya yudhi vīryavān //
MBh, 9, 55, 26.2 avātiṣṭhata yuddhāya śakro vṛtram ivāhvayan //
MBh, 9, 55, 36.2 adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ kulādhama //
MBh, 9, 55, 38.2 tvayā saha gadāyuddhaṃ tridaśair upapāditam //
MBh, 9, 55, 41.2 bhūyo dhīraṃ manaścakre yuddhāya kurunandanaḥ //
MBh, 9, 56, 3.1 abhavacca tayor yuddhaṃ tumulaṃ romaharṣaṇam /
MBh, 9, 56, 4.1 tathā tasminmahāyuddhe vartamāne sudāruṇe /
MBh, 9, 56, 18.3 upanyastam apanyastaṃ gadāyuddhaviśāradau //
MBh, 9, 56, 31.1 tau darśayantau samare yuddhakrīḍāṃ samantataḥ /
MBh, 9, 56, 33.1 evaṃ tad abhavad yuddhaṃ ghorarūpam asaṃvṛtam /
MBh, 9, 57, 2.1 anayor vīrayor yuddhe ko jyāyān bhavato mataḥ /
MBh, 9, 57, 11.2 yad ekavijaye yuddhaṃ paṇitaṃ kṛtam īdṛśam /
MBh, 9, 57, 29.1 tayoḥ samabhavad yuddhaṃ ghorarūpam asaṃvṛtam /
MBh, 9, 57, 58.2 kathayanto 'dbhutaṃ yuddhaṃ sutayostava bhārata //
MBh, 9, 59, 2.1 gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ /
MBh, 9, 59, 2.1 gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ /
MBh, 9, 59, 5.2 naitad dṛṣṭaṃ gadāyuddhe kṛtavān yad vṛkodaraḥ //
MBh, 9, 59, 25.1 yuddhadīkṣāṃ praviśyājau raṇayajñaṃ vitatya ca /
MBh, 9, 60, 27.2 adharmeṇa gadāyuddhe yad ahaṃ vinipātitaḥ //
MBh, 9, 60, 29.1 ghātayitvā mahīpālān ṛjuyuddhān sahasraśaḥ /
MBh, 9, 60, 56.2 ṛjuyuddhena vikrāntā hantuṃ yuṣmābhir āhave //
MBh, 9, 62, 2.2 na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam //
MBh, 9, 62, 9.1 anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata /
MBh, 9, 62, 17.1 tvayā devāsure yuddhe vadhārtham amaradviṣām /
MBh, 9, 62, 42.1 mayā ca svayam āgamya yuddhakāla upasthite /
MBh, 9, 63, 42.2 vyavahāraṃ gadāyuddhe pārthivasya ca ghātanam //
MBh, 9, 64, 26.1 diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃcid āpadi /
MBh, 9, 64, 27.2 diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ //
MBh, 10, 4, 10.2 sātvato 'pi maheṣvāso nityaṃ yuddheṣu kovidaḥ //
MBh, 10, 7, 65.2 varṣmavāṃścābhavad yuddhe devasṛṣṭena tejasā //
MBh, 10, 8, 37.2 bhāgaśo vicaranmārgān asiyuddhaviśāradaḥ //
MBh, 10, 9, 19.2 dhanādhyakṣopamaṃ yuddhe śiṣyaṃ saṃkarṣaṇasya ha //
MBh, 10, 9, 23.1 dharmayuddhe hyadharmeṇa samāhūyaujasā mṛdhe /
MBh, 10, 9, 25.1 yuddheṣvapavadiṣyanti yodhā nūnaṃ vṛkodaram /
MBh, 10, 9, 27.2 suśiṣyo mama kauravyo gadāyuddha iti prabho //
MBh, 10, 12, 26.2 dvaṃdvayuddhe parājiṣṇustoṣayāmāsa śaṃkaram //
MBh, 11, 1, 26.1 na dharmaḥ satkṛtaḥ kaścinnityaṃ yuddham iti bruvan /
MBh, 11, 2, 6.1 na cāpyetān hatān yuddhe rājañ śocitum arhasi /
MBh, 11, 13, 17.2 duryodhanaṃ samāhūya gadāyuddhe mahāmanāḥ //
MBh, 11, 14, 3.1 na hi yuddhena putraste dharmeṇa sa mahābalaḥ /
MBh, 11, 14, 4.1 sainyasyaiko 'vaśiṣṭo 'yaṃ gadāyuddhe ca vīryavān /
MBh, 11, 16, 35.2 yuddhābhimāninaḥ prītā jīvanta iva bibhrati //
MBh, 11, 17, 9.1 amarṣaṇaṃ yudhāṃ śreṣṭhaṃ kṛtāstraṃ yuddhadurmadam /
MBh, 11, 21, 8.1 anādhṛṣyaḥ parair yuddhe śatrubhir maghavān iva /
MBh, 11, 23, 12.1 etena kila pārthasya yuddham āsīt sudāruṇam /
MBh, 11, 23, 22.1 nāsti yuddhe kṛtī kaścinna vidvānna parākramī /
MBh, 12, 2, 10.2 arjunena samo yuddhe bhaveyam iti me matiḥ //
MBh, 12, 3, 32.2 na tvayā sadṛśo yuddhe bhavitā kṣatriyo bhuvi //
MBh, 12, 5, 2.1 tayoḥ samabhavad yuddhaṃ divyāstraviduṣor dvayoḥ /
MBh, 12, 5, 4.1 bāhukaṇṭakayuddhena tasya karṇo 'tha yudhyataḥ /
MBh, 12, 5, 15.2 na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ //
MBh, 12, 10, 5.2 na cedaṃ dāruṇaṃ yuddham abhaviṣyanmahīkṣitām //
MBh, 12, 16, 20.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 12, 16, 20.2 manasaikena te yuddham idaṃ ghoram upasthitam //
MBh, 12, 16, 21.2 ātmanaikena yoddhavyaṃ tat te yuddham upasthitam //
MBh, 12, 16, 22.1 tasminn anirjite yuddhe prāṇān yadi ha mokṣyase /
MBh, 12, 16, 23.1 tasmād adyaiva gantavyaṃ yuddhasya bharatarṣabha /
MBh, 12, 19, 6.1 yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca /
MBh, 12, 19, 8.1 yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitāstvayā /
MBh, 12, 21, 18.2 gobrāhmaṇārthaṃ yuddhena samprāptā gatim uttamām //
MBh, 12, 25, 24.2 kṛtvā karma prāpya kīrtiṃ suyuddhe vājigrīvo modate devaloke //
MBh, 12, 25, 26.2 ratho vedī kāmago yuddham agniś cāturhotraṃ caturo vājimukhyāḥ //
MBh, 12, 25, 32.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 26, 32.1 dīkṣāṃ yajñe pālanaṃ yuddham āhur yogaṃ rāṣṭre daṇḍanītyā ca samyak /
MBh, 12, 26, 34.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 29, 90.1 vyūḍhe devāsure yuddhe hatvā daiteyadānavān /
MBh, 12, 34, 13.1 idaṃ ca śrūyate pārtha yuddhe devāsure purā /
MBh, 12, 34, 14.2 yuddhaṃ varṣasahasrāṇi dvātriṃśad abhavat kila //
MBh, 12, 36, 7.2 brāhmaṇārthe hato yuddhe mucyate brahmahatyayā //
MBh, 12, 36, 19.2 gurvarthe vā hato yuddhe sa mucyet karmaṇo 'śubhāt //
MBh, 12, 48, 13.1 mahābhāratayuddhe hi koṭiśaḥ kṣatriyā hatāḥ /
MBh, 12, 49, 76.2 madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā //
MBh, 12, 55, 17.2 dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manur abravīt //
MBh, 12, 59, 45.2 vyūhāśca vividhābhikhyā vicitraṃ yuddhakauśalam //
MBh, 12, 59, 46.1 utpātāśca nipātāśca suyuddhaṃ supalāyanam /
MBh, 12, 69, 22.3 varjanīyaṃ sadā yuddhaṃ rājyakāmena dhīmatā //
MBh, 12, 79, 26.1 ye tatra yuddhaṃ kurvanti tyaktvā jīvitam ātmanaḥ /
MBh, 12, 92, 28.1 yaścāmātyaṃ mānayitvā yathārhaṃ mantre ca yuddhe ca nṛpo niyuñjyāt /
MBh, 12, 94, 24.1 rakṣādhikaraṇaṃ yuddhaṃ tathā dharmānuśāsanam /
MBh, 12, 95, 1.3 jaghanyam āhur vijayaṃ yo yuddhena narādhipa //
MBh, 12, 98, 1.3 abhiyāne ca yuddhe ca rājā hanti mahājanam //
MBh, 12, 99, 13.2 yuddhayajñādhikārastho bhavatīti viniścayaḥ //
MBh, 12, 99, 26.1 brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet /
MBh, 12, 99, 46.2 catvāraścāśramāstasya yo yuddhe na palāyate //
MBh, 12, 100, 11.1 sarve sukṛtam icchantaḥ suyuddhenātimanyavaḥ /
MBh, 12, 101, 14.2 bahubhir guṇajātaistu ye yuddhakuśalā janāḥ //
MBh, 12, 101, 18.2 aśvabhūmiṃ praśaṃsanti ye yuddhakuśalā janāḥ //
MBh, 12, 102, 4.2 prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ //
MBh, 12, 102, 18.1 ugrasvanā manyumanto yuddheṣvārāvasāriṇaḥ /
MBh, 12, 103, 17.1 jaghanya eṣa vijayo yad yuddhaṃ nāma bhārata /
MBh, 12, 103, 22.2 sāntvabhedapradānānāṃ yuddham uttaram ucyate //
MBh, 12, 107, 14.2 jigīṣamāṇastvāṃ yuddhe pitṛpaitāmahe pade //
MBh, 12, 125, 3.2 prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho //
MBh, 12, 129, 12.2 yuddhe tu saṃtyajan prāṇāñ śakrasyaiti salokatām //
MBh, 12, 160, 1.2 kathāntaram athāsādya khaḍgayuddhaviśāradaḥ /
MBh, 12, 160, 3.2 khaḍgena śakyate yuddhe sādhvātmā parirakṣitum //
MBh, 12, 160, 5.2 kiṃ svit praharaṇaṃ śreṣṭhaṃ sarvayuddheṣu pārthiva //
MBh, 12, 160, 85.2 aseśca pūjā kartavyā sadā yuddhaviśāradaiḥ //
MBh, 12, 192, 41.3 prayaccha yuddham ityevaṃ vādinaḥ smo dvijottama //
MBh, 12, 192, 44.2 yuddhaṃ mama sadā vāṇī yācatīti vikatthase /
MBh, 12, 192, 44.3 na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase punaḥ //
MBh, 12, 192, 45.3 vāgyuddhaṃ tad idaṃ tīvraṃ mama vipra tvayā saha //
MBh, 12, 202, 8.1 tathaiva cānye bahavo dānavā yuddhadurmadāḥ /
MBh, 12, 218, 31.3 punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vastadā //
MBh, 12, 218, 32.2 tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato //
MBh, 12, 220, 7.1 vṛtte devāsure yuddhe daityadānavasaṃkṣaye /
MBh, 12, 220, 24.1 aniścayo hi yuddheṣu dvayor vivadamānayoḥ /
MBh, 12, 272, 6.1 yathā caivābhavad yuddhaṃ taccācakṣva pitāmaha /
MBh, 12, 272, 11.2 devāsurāṇāṃ sarveṣāṃ tasmin yuddha upasthite //
MBh, 12, 272, 13.1 tataḥ samabhavad yuddhaṃ trailokyasya bhayaṃkaram /
MBh, 12, 272, 16.2 ṛṣayaśca mahābhāgāstad yuddhaṃ draṣṭum āgaman //
MBh, 12, 272, 20.2 mohayāmāsa devendraṃ māyāyuddhena sarvataḥ //
MBh, 12, 272, 24.2 āryāṃ yuddhe matiṃ kṛtvā jahi śatruṃ sureśvara //
MBh, 12, 272, 44.1 rathasthasya hi śakrasya yuddhakāle mahātmanaḥ /
MBh, 12, 274, 58.2 tasmācca nihato yuddhe viṣṇoḥ sthānam avāptavān //
MBh, 12, 330, 50.2 asmin yuddhe tu vārṣṇeya trailokyamathane tadā /
MBh, 12, 330, 51.2 tayoḥ saṃlagnayor yuddhe rudranārāyaṇātmanoḥ /
MBh, 12, 330, 55.3 ājagāmāśu taṃ deśaṃ yatra yuddham avartata //
MBh, 12, 330, 68.3 mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñjayam //
MBh, 12, 330, 69.1 yastu te so 'grato yāti yuddhe saṃpratyupasthite /
MBh, 12, 335, 62.2 yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ //
MBh, 12, 335, 63.1 nirīkṣya cāsurendrau tau tato yuddhe mano dadhe /
MBh, 12, 335, 63.2 atha yuddhaṃ samabhavat tayor nārāyaṇasya ca //
MBh, 12, 353, 6.1 yadā ca mama rāmeṇa yuddham āsīt sudāruṇam /
MBh, 13, 12, 28.1 indreṇa bheditāste tu yuddhe 'nyonyam apātayan /
MBh, 13, 31, 9.1 tulyarūpaprabhāvāṇāṃ viduṣāṃ yuddhaśālinām /
MBh, 13, 31, 20.1 sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ /
MBh, 13, 31, 21.1 sa tu yuddhe mahārāja dinānāṃ daśatīr daśa /
MBh, 13, 31, 24.2 bhagavan vaitahavyair me yuddhe vaṃśaḥ praṇāśitaḥ /
MBh, 13, 36, 11.2 yuddhaṃ pitā me hṛṣṭātmā vismitaḥ pratyapadyata //
MBh, 13, 61, 54.1 ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ /
MBh, 13, 74, 20.2 yuddhe yaśca paritrātā so 'pi svarge mahīyate //
MBh, 13, 74, 23.2 yuddhaśūrāstathaivoktā dānaśūrāśca mānavāḥ //
MBh, 13, 87, 17.1 yuddhabhāgī bhavenmartyaḥ śrāddhaṃ kurvaṃścaturdaśīm /
MBh, 14, 2, 16.1 viditāḥ kṣatradharmāste yeṣāṃ yuddhena jīvikā /
MBh, 14, 2, 19.2 yuddhadharmāśca te sarve dānadharmāśca te śrutāḥ //
MBh, 14, 11, 6.2 indrasya saha vṛtreṇa yathā yuddham avartata //
MBh, 14, 12, 11.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 14, 12, 11.2 manasaikena yoddhavyaṃ tat te yuddham upasthitam /
MBh, 14, 12, 11.3 tasmād abhyupagantavyaṃ yuddhāya bharatarṣabha //
MBh, 14, 12, 12.3 ātmanaikena yoddhavyaṃ tat te yuddham upasthitam //
MBh, 14, 12, 13.1 tasminn anirjite yuddhe kām avasthāṃ gamiṣyasi /
MBh, 14, 15, 6.1 tatra yuddhakathāścitrāḥ parikleśāṃśca pārthiva /
MBh, 14, 37, 3.2 īrṣyepsā paiśunaṃ yuddhaṃ mamatvaṃ paripālanam //
MBh, 14, 50, 48.1 pūrvam apyetad evoktaṃ yuddhakāla upasthite /
MBh, 14, 53, 21.2 dharmeṇa nihatā yuddhe gatāḥ svargaṃ na saṃśayaḥ //
MBh, 14, 59, 3.1 yathā tad abhavad yuddhaṃ pāṇḍavānāṃ mahātmanām /
MBh, 14, 59, 10.1 teṣāṃ tad abhavad yuddhaṃ daśāhāni mahātmanām /
MBh, 14, 59, 18.1 dināni pañca tad yuddham abhūt paramadāruṇam /
MBh, 14, 59, 29.2 utthāya sa gadāpāṇir yuddhāya samupasthitaḥ //
MBh, 14, 59, 33.1 sahaiva kṛpabhojābhyāṃ drauṇir yuddhād amucyata /
MBh, 14, 59, 35.1 evaṃ tad abhavad yuddham ahānyaṣṭādaśa prabho /
MBh, 14, 60, 1.3 mahābhāratayuddhaṃ tat kathānte pitur agrataḥ //
MBh, 14, 68, 19.2 na ca yuddhe parāvṛttastathā saṃjīvatām ayam //
MBh, 14, 72, 20.1 tatra yuddhāni vṛttāni yānyāsan pāṇḍavasya ha /
MBh, 14, 72, 25.2 samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ //
MBh, 14, 72, 26.1 evaṃ yuddhāni vṛttāni tatra tatra mahīpate /
MBh, 14, 72, 27.2 tāni yuddhāni vakṣyāmi kaunteyasya tavānagha //
MBh, 14, 73, 1.2 trigartair abhavad yuddhaṃ kṛtavairaiḥ kirīṭinaḥ /
MBh, 14, 74, 6.2 āruhya nāgapravaraṃ niryayau yuddhakāṅkṣayā //
MBh, 14, 74, 10.2 śāstravat kalpitaṃ saṃkhye trisāhaṃ yuddhadurmadam //
MBh, 14, 75, 1.2 evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha /
MBh, 14, 76, 1.2 saindhavair abhavad yuddhaṃ tatastasya kirīṭinaḥ /
MBh, 14, 77, 1.2 tato gāṇḍīvabhṛcchūro yuddhāya samavasthitaḥ /
MBh, 14, 77, 5.2 tiṣṭhadhvaṃ yuddhamanaso darpaṃ vinayitāsmi vaḥ //
MBh, 14, 77, 9.3 provāca vākyaṃ dharmajñaḥ saindhavān yuddhadurmadān //
MBh, 14, 77, 28.1 sa pūrvaṃ pitaraṃ śrutvā hataṃ yuddhe tvayānagha /
MBh, 14, 77, 28.2 tvām āgataṃ ca saṃśrutya yuddhāya hayasāriṇam /
MBh, 14, 78, 5.2 yo māṃ yuddhāya samprāptaṃ sāmnaivātho tvam agrahīḥ //
MBh, 14, 78, 9.2 saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho //
MBh, 14, 78, 13.2 manaścakre mahātejā yuddhāya bharatarṣabha //
MBh, 14, 78, 20.1 tayoḥ samabhavad yuddhaṃ pituḥ putrasya cātulam /
MBh, 14, 78, 26.1 vimuñcāmyeṣa bāṇāṃste putra yuddhe sthiro bhava /
MBh, 14, 81, 7.1 tasmād asi mayā putra yuddhārthaṃ paricoditaḥ /
MBh, 14, 81, 20.1 jānāmyaham idaṃ yuddhaṃ tvayā madvacanāt kṛtam /
MBh, 14, 82, 8.1 mahābhāratayuddhe yat tvayā śāṃtanavo nṛpaḥ /
MBh, 14, 83, 7.1 adattānunayo yuddhe yadi tvaṃ pitṛbhir mama /
MBh, 14, 84, 3.2 yuddhapūrveṇa mānena pūjayā ca mahābalaḥ //
MBh, 14, 84, 6.2 tena yuddham abhūt tasya vijayasyātibhairavam //
MBh, 14, 84, 8.1 ekalavyasutaścainaṃ yuddhena jagṛhe tadā /
MBh, 14, 84, 11.2 tathā kollagireyaiśca yuddham āsīt kirīṭinaḥ //
MBh, 14, 84, 19.1 tatra gāndhārarājena yuddham āsīnmahātmanaḥ /
MBh, 14, 85, 9.3 alaṃ yuddhena te vīra na te 'styadya parājayaḥ //
MBh, 14, 85, 19.1 sā nyavārayad avyagrā taṃ putraṃ yuddhadurmadam /
MBh, 14, 89, 2.1 bahūni kila yuddhāni vijayasya narādhipaiḥ /
MBh, 14, 92, 13.2 kṣatriyāśca suyuddhena śrāddhair api pitāmahāḥ //
MBh, 15, 11, 18.1 aśaknuvaṃstu yuddhāya niṣpatet saha mantribhiḥ /
MBh, 15, 12, 4.2 karśanaṃ bhīṣaṇaṃ caiva yuddhe cāpi bahukṣayam //
MBh, 15, 12, 16.2 svabhūmau yojayed yuddhaṃ parabhūmau tathaiva ca //
MBh, 15, 19, 8.2 yuddhe kṣatriyadharme ca nirato 'yaṃ vṛkodaraḥ //
MBh, 16, 3, 17.2 tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ //
MBh, 16, 4, 20.1 bhūriśravāśchinnabāhur yuddhe prāyagatastvayā /
MBh, 16, 9, 5.2 yuddhe parājito vāsi gataśrīr iva lakṣyase //
MBh, 18, 1, 14.1 vīralokagatiṃ prāpto yuddhe hutvātmanastanum /
MBh, 18, 1, 14.2 yūyaṃ sarve surasamā yena yuddhe samāsitāḥ //
MBh, 18, 5, 22.1 hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ /
Manusmṛti
ManuS, 3, 162.2 pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca //
ManuS, 7, 176.2 suyuddham eva tatrāpi nirviśaṅkaḥ samācaret //
ManuS, 7, 190.2 sthāne yuddhe ca kuśalān abhīrūn avikāriṇaḥ //
ManuS, 7, 198.2 vijetuṃ prayatetārīn na yuddhena kadācana //
ManuS, 7, 199.2 parājayaś ca saṃgrāme tasmād yuddhaṃ vivarjayet //
ManuS, 12, 46.2 vādayuddhapradhānāś ca madhyamā rājasī gatiḥ //
Rāmāyaṇa
Rām, Bā, 19, 2.2 na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ //
Rām, Bā, 19, 7.2 na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ /
Rām, Bā, 19, 24.1 atha kālopamau yuddhe sutau sundopasundayoḥ /
Rām, Bā, 44, 26.2 tasmin ghore mahāyuddhe daiteyādityayor bhṛśam //
Rām, Bā, 70, 17.1 tasyāpradānād brahmarṣe yuddham āsīn mayā saha /
Rām, Bā, 74, 4.2 dvaṃdvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava //
Rām, Bā, 74, 16.1 virodhe ca mahad yuddham abhavad romaharṣaṇam /
Rām, Ay, 9, 9.1 tava devāsure yuddhe saha rājarṣibhiḥ patiḥ /
Rām, Ay, 9, 21.1 yau tau devāsure yuddhe varau daśaratho 'dadāt /
Rām, Ay, 16, 21.1 purā devāsure yuddhe pitrā te mama rāghava /
Rām, Ay, 69, 20.1 hastyaśvarathasambādhe yuddhe śastrasamākule /
Rām, Ay, 94, 25.1 balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ /
Rām, Ay, 102, 15.1 tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ /
Rām, Ay, 106, 17.1 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām /
Rām, Ār, 22, 10.1 nityāśivakarā yuddhe śivā ghoranidarśanāḥ /
Rām, Ār, 22, 26.1 sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ /
Rām, Ār, 22, 28.1 jayatāṃ rāghavo yuddhe paulastyān rajanīcarān /
Rām, Ār, 22, 28.2 cakrahasto yathā yuddhe sarvān asurapuṃgavān //
Rām, Ār, 23, 5.1 sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ /
Rām, Ār, 23, 9.1 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ /
Rām, Ār, 23, 18.2 ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati //
Rām, Ār, 23, 24.2 dadarśa kharasainyaṃ tad yuddhābhimukham udyatam //
Rām, Ār, 24, 8.2 abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ //
Rām, Ār, 24, 28.1 tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam /
Rām, Ār, 28, 16.1 prākṛtān rākṣasān hatvā yuddhe daśarathātmaja /
Rām, Ār, 28, 23.2 astaṃ gaccheddhi savitā yuddhavighnas tato bhavet //
Rām, Ār, 34, 14.2 bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye //
Rām, Ār, 34, 15.2 vīrye yuddhe ca darpe ca na hy asti sadṛśas tava //
Rām, Ār, 37, 19.1 ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam /
Rām, Ār, 48, 27.2 yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara /
Rām, Ār, 49, 4.1 tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā /
Rām, Ār, 51, 5.2 viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā //
Rām, Ār, 52, 21.2 sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ //
Rām, Ār, 60, 27.2 babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha //
Rām, Ār, 65, 11.2 āvayor vijayaṃ yuddhe śaṃsann iva vinardati //
Rām, Ki, 10, 9.2 māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ //
Rām, Ki, 11, 9.2 mama yuddhaṃ prayaccheti tam uvāca mahārṇavam //
Rām, Ki, 11, 11.1 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada /
Rām, Ki, 11, 11.1 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada /
Rām, Ki, 11, 11.2 śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati //
Rām, Ki, 11, 19.1 yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ /
Rām, Ki, 11, 19.2 tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ //
Rām, Ki, 11, 22.1 sa samartho mahāprājñas tava yuddhaviśāradaḥ /
Rām, Ki, 11, 22.2 dvaṃdvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ //
Rām, Ki, 11, 23.1 taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi /
Rām, Ki, 11, 32.2 mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam //
Rām, Ki, 11, 37.2 pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata //
Rām, Ki, 11, 39.1 yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā /
Rām, Ki, 12, 17.1 tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt /
Rām, Ki, 12, 34.2 yena tvām abhijānīyāṃ dvaṃdvayuddham upāgatam //
Rām, Ki, 14, 3.1 tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat /
Rām, Ki, 16, 4.1 soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge /
Rām, Ki, 17, 13.2 yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ //
Rām, Ki, 18, 36.2 tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara /
Rām, Ki, 23, 7.1 viśuddhasattvābhijana priyayuddha mama priya /
Rām, Ki, 27, 29.2 yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ //
Rām, Ki, 34, 19.2 ānetuṃ vānarān yuddhe subahūn hariyūthapān //
Rām, Ki, 53, 8.1 tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram /
Rām, Ki, 54, 4.2 yuddhāyābhiniyuktena bilasya pihitaṃ mukham //
Rām, Ki, 55, 18.1 katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ /
Rām, Ki, 57, 2.2 yamākhyāta hataṃ yuddhe rāvaṇena balīyasā //
Rām, Su, 2, 25.2 na hi yuddhena vai laṅkā śakyā jetuṃ surair api //
Rām, Su, 2, 27.2 na dānasya na bhedasya naiva yuddhasya dṛśyate //
Rām, Su, 21, 14.1 asakṛd devatā yuddhe nāgagandharvadānavāḥ /
Rām, Su, 28, 35.1 asatyāni ca yuddhāni saṃśayo me na rocate /
Rām, Su, 35, 55.2 avyavasthau hi dṛśyete yuddhe jayaparājayau //
Rām, Su, 39, 8.1 kathaṃ nu khalvadya bhavet sukhāgataṃ prasahya yuddhaṃ mama rākṣasaiḥ /
Rām, Su, 39, 11.2 triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati //
Rām, Su, 40, 25.2 yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ //
Rām, Su, 40, 34.2 yuddhākāṅkṣī punar vīrastoraṇaṃ samupasthitaḥ //
Rām, Su, 41, 8.1 na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet /
Rām, Su, 44, 14.2 ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā //
Rām, Su, 46, 14.2 yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata //
Rām, Su, 46, 30.2 sarvabhūtamanogrāhi cakratur yuddham uttamam //
Rām, Su, 48, 13.1 tataste rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ /
Rām, Su, 50, 14.2 yuddhāya yuddhapriyadurvinītāv udyojayed dīrghapathāvaruddhau //
Rām, Su, 50, 14.2 yuddhāya yuddhapriyadurvinītāv udyojayed dīrghapathāvaruddhau //
Rām, Su, 50, 15.2 tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā //
Rām, Su, 56, 91.2 yuddhakāṅkṣī vanaṃ tacca vināśayitum ārabhe //
Rām, Su, 56, 107.3 vyādideśa susaṃkruddho balinaṃ yuddhadurmadam //
Rām, Su, 58, 5.1 ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram /
Rām, Su, 58, 12.1 sadevāsurayuddheṣu gandharvoragapakṣiṣu /
Rām, Su, 59, 6.1 priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ /
Rām, Yu, 2, 10.2 hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya //
Rām, Yu, 4, 54.1 vānarāstvaritaṃ yānti sarve yuddhābhinandanaḥ /
Rām, Yu, 7, 13.2 suyuddhena ca te sarve lokāstatra sutoṣitāḥ //
Rām, Yu, 14, 10.2 adya yuddhena mahatā samudraṃ pariśoṣaye //
Rām, Yu, 17, 33.2 yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ //
Rām, Yu, 17, 37.2 tvām āhvayati yuddhāya krathano nāma yūthapaḥ //
Rām, Yu, 18, 6.2 asitāñjanasaṃkāśān yuddhe satyaparākramān //
Rām, Yu, 18, 20.1 yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā /
Rām, Yu, 18, 21.2 purā devāsure yuddhe sāhyārthaṃ tridivaukasām //
Rām, Yu, 18, 23.3 yuddheṣvakatthano nityaṃ krathano nāma yūthapaḥ //
Rām, Yu, 19, 3.2 daityadānavasaṃkāśā yuddhe devaparākramāḥ //
Rām, Yu, 19, 23.2 naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ //
Rām, Yu, 19, 27.2 tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate //
Rām, Yu, 19, 33.2 sugrīvo vānarendrastvāṃ yuddhārtham abhivartate //
Rām, Yu, 20, 6.1 ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām /
Rām, Yu, 20, 19.2 yuddhe svalpena yatnena samāsādya nirasyate //
Rām, Yu, 21, 13.2 sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām //
Rām, Yu, 21, 18.2 avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā //
Rām, Yu, 21, 29.1 daśavānarakoṭyaśca śūrāṇāṃ yuddhakāṅkṣiṇām /
Rām, Yu, 23, 42.2 samānayaṃścaiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi //
Rām, Yu, 25, 22.2 vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryānmānuṣo bhuvi //
Rām, Yu, 26, 4.3 bhavataścāpyahaṃ vedmi yuddhe satyaparākramān //
Rām, Yu, 27, 10.2 sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati //
Rām, Yu, 28, 18.1 ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate /
Rām, Yu, 28, 32.2 eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale //
Rām, Yu, 29, 16.1 te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ /
Rām, Yu, 31, 35.2 gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire //
Rām, Yu, 31, 80.2 vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata //
Rām, Yu, 32, 3.2 asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ //
Rām, Yu, 33, 5.2 rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata //
Rām, Yu, 33, 15.2 dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha //
Rām, Yu, 33, 16.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
Rām, Yu, 33, 46.2 punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ //
Rām, Yu, 34, 2.2 sampravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām //
Rām, Yu, 34, 14.1 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī /
Rām, Yu, 34, 20.2 yuddhād apasṛtāstatra sāvaśeṣāyuṣo 'bhavan //
Rām, Yu, 36, 26.2 evaṃprāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ //
Rām, Yu, 39, 14.1 yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau /
Rām, Yu, 39, 26.2 yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam //
Rām, Yu, 39, 27.2 anyaiśca haribhir yuddhaṃ madarthe tyaktajīvitaiḥ //
Rām, Yu, 40, 26.2 devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam //
Rām, Yu, 41, 12.1 yau tāvindrajitā yuddhe bhrātarau rāmalakṣmaṇau /
Rām, Yu, 42, 1.2 vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ //
Rām, Yu, 42, 2.1 teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām /
Rām, Yu, 42, 9.1 tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām /
Rām, Yu, 42, 22.1 tat subhīmaṃ mahad yuddhaṃ harirākṣasasaṃkulam /
Rām, Yu, 42, 23.2 mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau //
Rām, Yu, 43, 7.1 vyasphurannayanaṃ cāsya savyaṃ yuddhābhinandinaḥ /
Rām, Yu, 43, 12.1 teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām /
Rām, Yu, 43, 18.2 śrūyate tumule yuddhe na rūpāṇi cakāśire //
Rām, Yu, 45, 4.2 uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam //
Rām, Yu, 45, 5.2 nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada //
Rām, Yu, 45, 5.2 nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada //
Rām, Yu, 45, 14.2 apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ //
Rām, Yu, 46, 7.1 bahavo rākṣasā yuddhe bahūn vānarayūthapān /
Rām, Yu, 46, 22.1 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ /
Rām, Yu, 46, 28.1 tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm /
Rām, Yu, 46, 44.1 tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ /
Rām, Yu, 47, 1.1 tasmin hate rākṣasasainyapāle plavaṃgamānām ṛṣabheṇa yuddhe /
Rām, Yu, 47, 69.2 viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt //
Rām, Yu, 47, 123.2 sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe //
Rām, Yu, 49, 9.1 yena vaivasvato yuddhe vāsavaśca parājitaḥ /
Rām, Yu, 50, 15.2 vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadācana //
Rām, Yu, 51, 38.1 na paraḥ preṣaṇīyaste yuddhāyātulavikrama /
Rām, Yu, 52, 23.1 tato gatvā vayaṃ yuddhaṃ dāsyāmastasya yatnataḥ /
Rām, Yu, 52, 25.1 vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ /
Rām, Yu, 53, 6.1 yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ /
Rām, Yu, 53, 8.1 eṣa niryāmyahaṃ yuddham udyataḥ śatrunirjaye /
Rām, Yu, 53, 10.2 na hi rocayate tāta yuddhaṃ yuddhaviśārada //
Rām, Yu, 53, 10.2 na hi rocayate tāta yuddhaṃ yuddhaviśārada //
Rām, Yu, 54, 5.2 nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikā //
Rām, Yu, 55, 3.2 cakruḥ sutumulaṃ yuddhaṃ vānarāstyaktajīvitāḥ //
Rām, Yu, 55, 75.2 cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ //
Rām, Yu, 55, 129.1 sa kumbhakarṇaṃ surasainyamardanaṃ mahatsu yuddheṣvaparājitaśramam /
Rām, Yu, 57, 9.2 atikāyaśca tejasvī babhūvur yuddhaharṣitāḥ //
Rām, Yu, 57, 13.1 sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ /
Rām, Yu, 57, 18.2 nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ //
Rām, Yu, 57, 37.2 jahṛṣuśca mahātmāno niryānto yuddhadurmadāḥ //
Rām, Yu, 57, 67.2 pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ //
Rām, Yu, 57, 90.2 visiṣmiye so 'pyativīryavikramaḥ punaśca yuddhe sa babhūva harṣitaḥ //
Rām, Yu, 59, 33.2 pāśaḥ salilarājasya yuddhe pratihatastathā //
Rām, Yu, 59, 44.2 yasyāsti śaktir vyavasāyayuktā dadātu me kṣipram ihādya yuddham //
Rām, Yu, 59, 64.2 guhyakāśca mahātmānastad yuddhaṃ dadṛśustadā //
Rām, Yu, 60, 9.2 jagāma sahasā tatra yatra yuddham ariṃdamaḥ //
Rām, Yu, 60, 19.1 sa samprāpya mahātejā yuddhabhūmim ariṃdamaḥ /
Rām, Yu, 60, 47.1 āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau /
Rām, Yu, 62, 50.2 prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām //
Rām, Yu, 63, 53.1 tasmin hate bhīmaparākrameṇa plavaṃgamānām ṛṣabheṇa yuddhe /
Rām, Yu, 64, 24.1 atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham /
Rām, Yu, 65, 21.2 aham aham iti yuddhakauśalāste rajanicarāḥ paribabhramur nadantaḥ //
Rām, Yu, 66, 2.1 tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam /
Rām, Yu, 66, 10.1 tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te /
Rām, Yu, 66, 22.1 tad yuddham abhavat tatra sametyānyonyam ojasā /
Rām, Yu, 69, 3.2 tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam //
Rām, Yu, 74, 9.2 samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me //
Rām, Yu, 75, 16.2 saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam //
Rām, Yu, 75, 28.2 vimardastumulo yuddhe parasparavadhaiṣiṇoḥ //
Rām, Yu, 76, 9.1 kiṃ na smarasi tad yuddhe prathame matparākramam /
Rām, Yu, 76, 10.1 yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ /
Rām, Yu, 76, 12.1 yadi te prathame yuddhe na dṛṣṭo matparākramaḥ /
Rām, Yu, 76, 30.1 lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiścāpi lakṣmaṇam /
Rām, Yu, 76, 33.2 na ca tau yuddhavaimukhyaṃ śramaṃ vāpyupajagmatuḥ //
Rām, Yu, 77, 22.1 sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi /
Rām, Yu, 78, 3.2 bhartāraṃ na jahur yuddhe saṃpatantastatastataḥ //
Rām, Yu, 78, 20.2 raudraṃ mahendrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ //
Rām, Yu, 78, 21.1 tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam /
Rām, Yu, 78, 22.1 bhairavābhirute bhīme yuddhe vānararakṣasām /
Rām, Yu, 78, 27.2 purā devāsure yuddhe vīryavān harivāhanaḥ //
Rām, Yu, 80, 2.1 yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ /
Rām, Yu, 83, 16.1 adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām /
Rām, Yu, 83, 16.2 muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam //
Rām, Yu, 83, 18.2 karomi vānarair yuddhe yatnāvekṣyatalāṃ mahīm //
Rām, Yu, 83, 20.2 anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ //
Rām, Yu, 83, 30.1 tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ /
Rām, Yu, 83, 35.1 tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ /
Rām, Yu, 83, 38.2 vānarāṇām api camūr yuddhāyaivābhyavartata //
Rām, Yu, 83, 39.1 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām /
Rām, Yu, 84, 5.2 āsasāda tato yuddhe rāghavaṃ tvaritastadā //
Rām, Yu, 84, 6.2 gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ //
Rām, Yu, 85, 3.2 babhūvāsya vyathā yuddhe prekṣya daivaviparyayam //
Rām, Yu, 87, 28.1 babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Yu, 87, 29.2 ubhau cāstravidāṃ mukhyāvubhau yuddhe viceratuḥ //
Rām, Yu, 88, 38.2 cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ //
Rām, Yu, 88, 51.1 svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ /
Rām, Yu, 89, 1.1 sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ /
Rām, Yu, 89, 7.1 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā /
Rām, Yu, 89, 8.1 kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate /
Rām, Yu, 90, 4.2 na samaṃ yuddham ityāhur devagandharvadānavāḥ //
Rām, Yu, 90, 13.1 tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam /
Rām, Yu, 91, 6.1 dadṛśuste tadā yuddhaṃ lokasaṃvartasaṃsthitam /
Rām, Yu, 91, 7.2 prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat //
Rām, Yu, 92, 30.2 śanair yuddhād asaṃbhrānto rathaṃ tasyāpavāhayat //
Rām, Yu, 93, 6.2 paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣastvayā //
Rām, Yu, 93, 19.2 yuddhakālaśca vijñeyaḥ parasyāntaradarśanam //
Rām, Yu, 93, 24.2 praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam //
Rām, Yu, 94, 12.1 tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Yu, 94, 29.2 jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam //
Rām, Yu, 95, 1.2 sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham //
Rām, Yu, 95, 7.2 dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā //
Rām, Yu, 95, 19.2 durdharṣam abhavad yuddhe naikaśastramayaṃ mahat //
Rām, Yu, 96, 27.1 ta ime sāyakāḥ sarve yuddhe pratyayikā mama /
Rām, Yu, 96, 30.2 paśyatāṃ tanmahad yuddhaṃ sarvarātram avartata //
Rām, Yu, 96, 31.2 rāmarāvaṇayor yuddhaṃ virāmam upagacchati //
Rām, Yu, 97, 11.2 nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham //
Rām, Yu, 100, 2.2 suyuddhaṃ vānarāṇāṃ ca sugrīvasya ca mantritam //
Rām, Yu, 102, 27.1 vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare /
Rām, Yu, 102, 28.1 saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā /
Rām, Yu, 103, 8.1 yuddhe vikramataścaiva hitaṃ mantrayataśca me /
Rām, Yu, 111, 19.2 yatra yuddhaṃ mahad vṛttaṃ tava hetor vilāsini /
Rām, Yu, 114, 22.1 trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam /
Rām, Utt, 1, 18.1 diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ /
Rām, Utt, 1, 19.2 dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ //
Rām, Utt, 2, 2.2 jaghāna ca ripūn yuddhe yathāvadhyaśca śatrubhiḥ //
Rām, Utt, 6, 28.2 haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha //
Rām, Utt, 6, 39.3 yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva //
Rām, Utt, 6, 52.2 devadūtād upaśrutya dadhre yuddhe tato manaḥ //
Rām, Utt, 7, 21.1 tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā /
Rām, Utt, 7, 28.1 mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ /
Rām, Utt, 8, 5.1 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara /
Rām, Utt, 14, 5.2 anujñātā yayuścaiva yuddhāya dhanadena te //
Rām, Utt, 14, 7.1 tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam /
Rām, Utt, 18, 6.2 prāha yuddhaṃ prayaccheti nirjito 'smīti vā vada //
Rām, Utt, 18, 15.2 dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ //
Rām, Utt, 19, 1.2 nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ //
Rām, Utt, 19, 2.2 abravīd rākṣasendrastu yuddhaṃ me dīyatām iti //
Rām, Utt, 19, 8.2 dīyate dvandvayuddhaṃ te rākṣasādhipate mayā //
Rām, Utt, 22, 14.1 tato 'bhavat punar yuddhaṃ yamarākṣasayostadā /
Rām, Utt, 23, 5.2 rākṣasastān samāsādya yuddhena samupāhvayat //
Rām, Utt, 23, 6.2 nānāpraharaṇāstatra prayuddhā yuddhadurmadāḥ //
Rām, Utt, 23, 10.1 na hyayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ /
Rām, Utt, 23, 22.1 yuddhārthī rāvaṇaḥ prāptastasya yuddhaṃ pradīyatām /
Rām, Utt, 23, 22.1 yuddhārthī rāvaṇaḥ prāptastasya yuddhaṃ pradīyatām /
Rām, Utt, 23, 25.1 tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam /
Rām, Utt, 23, 29.2 ākāśayuddhaṃ tumulaṃ devadānavayor iva //
Rām, Utt, 23, 30.1 tataste rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ /
Rām, Utt, 23, 31.2 tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat //
Rām, Utt, 24, 27.1 yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañśarān /
Rām, Utt, 24, 27.2 nāvagacchāmi yuddheṣu svān parān vāpyahaṃ śubhe /
Rām, Utt, 25, 31.2 indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ //
Rām, Utt, 25, 33.2 nānāpraharaṇānyāśu niryayur yuddhakāṅkṣiṇām //
Rām, Utt, 27, 4.2 sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ //
Rām, Utt, 27, 5.2 saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ //
Rām, Utt, 27, 7.2 asau hi balavān rakṣo yuddhārtham abhivartate //
Rām, Utt, 27, 21.1 atha yuddhaṃ samabhavad devarākṣasayostadā /
Rām, Utt, 27, 22.2 yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā //
Rām, Utt, 27, 28.1 tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha /
Rām, Utt, 27, 36.1 sumattayostayor āsīd yuddhaṃ loke sudāruṇam /
Rām, Utt, 28, 6.2 eṣa gacchati me putro yuddhārtham aparājitaḥ //
Rām, Utt, 28, 8.2 rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ //
Rām, Utt, 28, 9.1 teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām /
Rām, Utt, 28, 30.2 so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat //
Rām, Utt, 28, 31.1 tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha /
Rām, Utt, 28, 32.2 nājñāyata tadā yuddhe saha kenāpyayudhyata //
Rām, Utt, 29, 2.2 daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam //
Rām, Utt, 29, 32.2 rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam //
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Rām, Utt, 31, 10.1 rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu /
Rām, Utt, 32, 20.2 rāvaṇo 'rjuna ityuktvā uttasthau yuddhalālasaḥ //
Rām, Utt, 32, 26.2 yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ //
Rām, Utt, 32, 28.1 yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa /
Rām, Utt, 32, 29.2 yuddhaśraddhā tu yadyasti śvastāta samare 'rjunam //
Rām, Utt, 32, 30.1 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā /
Rām, Utt, 32, 30.2 nihatyāsmāṃstato yuddham arjunenopayāsyasi //
Rām, Utt, 32, 31.2 sūditāścāpi te yuddhe bhakṣitāśca bubhukṣitaiḥ //
Rām, Utt, 32, 49.1 sahasrabāhostad yuddhaṃ viṃśadbāhośca dāruṇam /
Rām, Utt, 32, 57.2 samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ //
Rām, Utt, 34, 2.2 rāvaṇastaṃ samāsādya yuddhe hvayati darpitaḥ //
Rām, Utt, 34, 3.2 gatvāhvayati yuddhāya vālinaṃ hemamālinam //
Rām, Utt, 34, 4.2 uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam //
Rām, Utt, 34, 7.2 yuddhārthinām ime rājan vānarādhipatejasā //
Rām, Utt, 34, 34.2 yuddhepsur ahaṃ samprāptaḥ sa cādyāsāditastvayā //
Rām, Utt, 35, 8.2 karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ //
Rām, Utt, 37, 8.2 rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ //
Rām, Utt, 38, 3.2 na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam //
Rām, Utt, 42, 16.1 hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ /
Rām, Utt, 53, 9.1 yaśca tvām abhiyuñjīta yuddhāya vigatajvaraḥ /
Rām, Utt, 55, 16.1 yadā tu yuddham ākāṅkṣan kaścid enaṃ samāhvayet /
Rām, Utt, 56, 8.1 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam /
Rām, Utt, 59, 2.2 anena śūlamukhena dvandvayuddham upāgatāḥ //
Rām, Utt, 60, 10.2 yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha //
Rām, Utt, 60, 12.1 tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām /
Rām, Utt, 60, 12.1 tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām /
Rām, Utt, 60, 17.1 tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate /
Rām, Utt, 60, 17.1 tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate /
Rām, Utt, 61, 33.2 lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ //
Rām, Utt, 90, 11.1 taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ /
Rām, Utt, 91, 5.1 tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
Saundarānanda
SaundĀ, 7, 27.2 bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caledihānyaḥ //
SaundĀ, 9, 22.1 balaṃ mahad yadi vā na manyase kuruṣva yuddhaṃ saha tāvadindriyaiḥ /
Agnipurāṇa
AgniPur, 3, 1.3 purā devāsure yuddhe daityair devāḥ parājitāḥ //
AgniPur, 3, 22.2 aprāpyāthāmṛtaṃ daityā devair yuddhe nipātitāḥ /
AgniPur, 4, 5.2 devāsure purā yuddhe baliprabhṛtibhiḥ surāḥ //
AgniPur, 4, 17.1 yuddhe paraśunā rājā dhenuḥ svāśramamāyayau /
AgniPur, 6, 13.2 devāsure purā yuddhe śambareṇa hatāḥ surāḥ //
AgniPur, 10, 2.2 rāmāyāha daśagrīvo yuddhamekaṃ tu manyate //
AgniPur, 10, 3.1 rāmo yuddhāya tac chrutvā laṅkāṃ sakapirāyayau /
AgniPur, 10, 6.1 rakṣasāṃ vānarāṇāṃ ca yuddhaṃ saṃkulamābabhau /
AgniPur, 10, 12.2 ato gacchāmi yuddhāya rāmaṃ hanmi savānaram //
AgniPur, 10, 21.1 śarair indrajitaṃ vīraṃ yuddhe taṃ tu vyaśātayat /
AgniPur, 10, 23.1 rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva /
AgniPur, 10, 29.1 rāmeṇa pūjitā jagmur yuddhaṃ dṛṣṭvā divaṃ ca te /
AgniPur, 12, 41.2 yuddhaṃ prāpsyasi bāṇa tvaṃ bāṇaṃ tuṣṭaḥ śivo 'bhyadhāt //
AgniPur, 12, 46.2 aniruddhasya bāṇena yuddhamāsītsadāruṇam //
AgniPur, 12, 48.1 hariśaṅkarayoryuddhaṃ babhūvātha śarāśari /
AgniPur, 14, 5.1 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
AgniPur, 14, 5.2 dhārtarāṣṭrāḥ pāṇḍavāṃś ca jaghnuryuddhe sabhīṣmakāḥ //
AgniPur, 14, 9.2 bhīṣmaḥ svacchandamṛtyuś ca yuddhamārgaṃ pradarśya ca //
AgniPur, 14, 12.1 tayoryuddhaṃ babhūvograṃ yamarāṣṭravivardhanam /
AgniPur, 14, 16.1 arjunaḥ pāṇḍavānāṃ ca tayoryuddhaṃ babhūva ha /
AgniPur, 16, 1.3 purā devāsure yuddhe daityair devāḥ parājitāḥ //
AgniPur, 248, 6.2 dhanuḥśreṣṭhāni yuddhāni prāsamadhyāni tāni ca //
AgniPur, 248, 8.1 yuddhādhikāraḥ śūdrasya svayaṃ vyāpādi śikṣayā /
AgniPur, 248, 8.2 deśasthaiḥ śaṅkarai rājñaḥ kāryā yuddhe sahāyatā //
Amarakośa
AKośa, 2, 517.2 yāne cakriṇi yuddhārthe śatāṅgaḥ syandano rathaḥ //
AKośa, 2, 566.2 sā vīrāśaṃsanaṃ yuddhabhūmiryātibhayapradā //
AKośa, 2, 570.1 yuddhamāyodhanaṃ janyaṃ praghanaṃ pravidāraṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 27.2 yuddhādyaiḥ sāhasais tais taiḥ sevitairayathābalam //
AHS, Cikitsitasthāna, 7, 61.1 tṛṇavat puruṣā yuddhe yām āsvādya tyajantyasūn /
AHS, Utt., 35, 31.2 marakavyādhidurbhikṣayuddhāśanibhayeṣu ca //
Bodhicaryāvatāra
BoCA, 6, 19.2 saṃgrāmo hi saha kleśairyuddhe ca sulabhā vyathā //
BoCA, 7, 67.2 khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha //
BoCA, 10, 9.2 tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham //
BoCA, 10, 9.2 tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 37.2 āhūtavān iva yuddhaṃ sagarvaiḥ kaṇṭhagarjitaiḥ //
BKŚS, 3, 89.2 tadā yuddhena nirjitya prāptitaś cakravartinam //
BKŚS, 11, 67.1 tenoktaṃ yuddhavelāyāṃ damyante turagā iti /
BKŚS, 15, 99.2 apaśyaṃ yuddhasaṃnaddhāś caṇḍikāgaṇikā iva //
BKŚS, 15, 104.1 ahaṃ tu tanmahāyuddhaṃ paśyann eva śanaiḥ śanaiḥ /
BKŚS, 18, 204.1 sahasram api caurāṇāṃ śūrāṇāṃ yuddhamūrdhani /
BKŚS, 18, 503.1 atha raudram abhūd yuddhaṃ gṛdhrayoḥ svārthagṛddhayoḥ /
BKŚS, 18, 509.1 yatra vismṛtavān asmi duḥkhaṃ bhāruṇḍayuddhajam /
BKŚS, 20, 177.2 sutā vā vyavahāro vā yuddhaṃ vā dīyatām iti //
BKŚS, 20, 178.1 athāha vihasan rājā na yuddhaṃ na mamātmajām /
BKŚS, 22, 246.2 yātrāyāṃ kila yudhyante yuddhamātraprayojanāḥ //
Daśakumāracarita
DKCar, 1, 1, 26.2 tasmādasmākaṃ yuddhaṃ sāṃpratam asāṃpratam /
DKCar, 1, 3, 9.5 pūrvameva kṛtaraṇaniścayo mānī mānapālaḥ saṃnaddhayodho yuddhakāmo bhūtvā niḥśaṅkaṃ niragāt /
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
DKCar, 2, 4, 141.0 kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃ vivikṣuḥ //
DKCar, 2, 5, 45.1 mārge ca mahati nigame naigamānāṃ tāmracūḍayuddhakolāhalo mahānāsīt //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Harivaṃśa
HV, 8, 45.2 tad apratihataṃ yuddhe dānavāntacikīrṣayā //
HV, 9, 36.2 karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ //
HV, 15, 45.2 dṛṣṭvā krodhaparītātmā yuddhāyaiva mano dadhe //
HV, 15, 48.3 na caiṣa prathamaḥ kalpo yuddhaṃ nāma kadācana //
HV, 15, 59.2 tryaham unmattavad yuddhaṃ devāsuram ivābhavat //
HV, 20, 34.1 tatra tad yuddham abhavat prakhyātaṃ tārakāmayam /
HV, 21, 13.1 yatra devāsure yuddhe samupoḍhe sudāruṇe /
HV, 21, 14.1 āvayor bhagavan yuddhe vijetā ko bhaviṣyati /
HV, 23, 131.2 yuddhaṃ sumahad āsīddhi māsān pari caturdaśa //
HV, 25, 13.1 sa yuddhakāmo nṛpatiḥ paryapṛcchad dvijottamān /
HV, 26, 16.1 tasyāsīd vijayo yuddhe tatra kanyām avāpa saḥ /
HV, 29, 12.1 tataḥ pravavṛte yuddhaṃ tumulaṃ bhojakṛṣṇayoḥ /
HV, 29, 30.2 hatvā satrājitaṃ yuddhe sahabandhuṃ mahābalī //
Kirātārjunīya
Kir, 15, 35.2 vismayena tayor yuddhaṃ citrasaṃsthā ivācalāḥ //
Kir, 16, 17.2 śaktir mamāvasyati hīnayuddhe saurīva tārādhipadhāmni dīptiḥ //
Kir, 17, 7.1 bhūyaḥ samādhānavivṛddhatejā naivaṃ purā yuddham iti vyathāvān /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 6.10 lāvakakukkuṭameṣayuddhāni /
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 2, 1, 25.3 yathā meṣayor abhighāte kapitthayor bhede mallayor yuddha iti /
KāSū, 2, 3, 19.1 tasminn itaro 'pi jihvayāsyā daśanān ghaṭṭayet tālu jihvāṃ ceti jihvāyuddham //
KāSū, 6, 1, 11.1 lāvakakukkuṭameṣayuddhaśukaśārikāpralāpanaprekṣaṇakakalāvyapadeśena pīṭhamardo nāyakaṃ tasyā udavasitam ānayet /
Kātyāyanasmṛti
KātySmṛ, 1, 834.1 yuddhopadeśakaś caiva tadvināśapradarśakaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 37.2 daṇḍo yuddhaṃ kṣatriyasya kṛṣirvaiśyasya śasyate //
KūPur, 1, 10, 6.1 tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ /
KūPur, 1, 15, 86.1 tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam /
KūPur, 1, 15, 87.1 kṛtvā tu sumahad yuddhaṃ viṣṇunā tena nirjitaḥ /
KūPur, 1, 15, 127.1 tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam /
KūPur, 1, 15, 169.2 tatraivāvirabhūd daityairyuddhāya puruṣottamaḥ //
KūPur, 1, 15, 170.1 kṛtvātha pārśve bhagavantamīśo yuddhāya viṣṇuṃ gaṇadevamukhyaiḥ /
KūPur, 1, 16, 13.1 kṛtvā tena mahad yuddhaṃ śakraḥ sarvāmarairvṛtaḥ /
KūPur, 1, 20, 18.2 sarve śakrasamā yuddhe viṣṇuśaktisamanvitāḥ /
KūPur, 1, 20, 44.2 lakṣmaṇena ca yuddhāya buddhiṃ cakre hi rakṣasām //
KūPur, 1, 21, 54.2 yuddhāya kṛtasaṃrambhā videhaṃ tvabhidudruvuḥ //
KūPur, 1, 22, 22.2 cakāra sumahad yuddhaṃ mālāmādātumudyataḥ //
KūPur, 1, 25, 22.2 hatvā yuddhena mahatā rakṣati sma purīṃ śubhām //
KūPur, 1, 27, 49.2 rāgo lobhastathā yuddhaṃ tattvānāmaviniścayaḥ //
KūPur, 1, 34, 13.1 nihatā bahavo yuddhe puṃso niraparādhinaḥ /
KūPur, 1, 45, 26.1 ijyāyuddhavaṇijyābhirvartayantyatra mānavāḥ /
KūPur, 2, 31, 30.1 sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 37.1 vṛtrendrayormahāyuddhaṃ viśvarūpavimardanam /
LiPur, 1, 17, 32.1 āvayoścābhavadyuddhaṃ sughoraṃ romaharṣaṇam /
LiPur, 1, 39, 54.2 lobho bhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ //
LiPur, 1, 52, 30.1 ijyāyuddhavaṇijyābhir vartayanto vyavasthitāḥ /
LiPur, 1, 63, 80.2 purā devāsure yuddhe ghore vai tārakāmaye //
LiPur, 1, 69, 64.2 bahavaḥ parisaṃkhyātāḥ sarve yuddhaviśāradāḥ //
LiPur, 1, 71, 36.3 mayena rakṣitaiḥ sarvaiḥ śikṣitairyuddhalālasaiḥ //
LiPur, 1, 97, 5.2 tayoḥ samabhavadyuddhaṃ divārātram aviśramam //
LiPur, 1, 97, 7.2 sarve jitā mayā yuddhe śaṅkaro hyajito raṇe //
LiPur, 1, 97, 13.2 kiṃ kṛtyamasureśāna yuddhenānena sāṃpratam //
LiPur, 1, 100, 22.2 anyāṃś ca devān devo'sau sarvānyuddhāya saṃsthitān //
LiPur, 1, 100, 24.2 tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam //
LiPur, 1, 101, 12.1 tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam /
LiPur, 1, 101, 18.2 tena saṃnihatā yuddhe vatsā gopatinā yathā //
LiPur, 1, 101, 19.1 bhayāttasmānmahābhāga bṛhadyuddhe bṛhaspate /
LiPur, 1, 101, 21.2 viṣṇunā yodhito yuddhe tenāpi na ca sūditaḥ //
LiPur, 1, 101, 22.1 yastenānirjito yuddhe viṣṇunā prabhaviṣṇunā /
LiPur, 2, 27, 11.2 yuddhakāle tu samprāpte kṛtvaivamabhiṣecanam //
LiPur, 2, 50, 11.2 adharmayuddhe samprāpte kuryādvidhimanuttamam //
Matsyapurāṇa
MPur, 7, 2.2 purā devāsure yuddhe hṛteṣu hariṇā suraiḥ /
MPur, 23, 37.2 yuddhāya somena viśeṣadīptatṛtīyanetrānalabhīmavaktraḥ //
MPur, 23, 46.1 yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam /
MPur, 23, 47.2 tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ /
MPur, 24, 37.2 atha devāsuraṃ yuddham abhūd varṣaśatatrayam //
MPur, 43, 17.1 yuddhena pṛthivīṃ jitvā dharmeṇaivānupālanam /
MPur, 44, 33.2 tasyāsīdvijayo yuddhe tatra kanyāmavāpya saḥ //
MPur, 47, 48.1 prahlādo nirjito yuddhe indreṇāmṛtamanthane /
MPur, 47, 74.1 kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam /
MPur, 48, 28.1 jayaṃ cāpratimaṃ yuddhe dharme tattvārthadarśanam /
MPur, 70, 26.2 purā devāsure yuddhe hateṣu śataśaḥ suraiḥ /
MPur, 134, 28.2 daṃśitā yuddhasajjāśca tiṣṭhadhvaṃ prodyatāyudhāḥ //
MPur, 135, 15.1 tena nādena tripurāddānavā yuddhalālasāḥ /
MPur, 135, 41.2 yuddhabhūmirbhayavatī māṃsaśoṇitapūritā //
MPur, 136, 3.1 indro'pi bibhyate yasya sthito yuddhepsuragrataḥ /
MPur, 136, 20.2 tairvā vinihatā yuddhe bhaviṣyāmo yamāśanāḥ //
MPur, 136, 28.2 nyapatannasurāstūrṇaṃ tripurādyuddhalālasāḥ //
MPur, 136, 40.2 sādhayantyapare siddhā yuddhagāndharvamadbhutam //
MPur, 137, 5.1 kṛtvā yuddhāni ghorāṇi pramathaiḥ saha sāmaraiḥ /
MPur, 138, 7.2 pravṛttaṃ yuddhamatulaṃ prahārakṛtaniḥsvanam //
MPur, 138, 12.1 āhuśca yuddhe mā bhaiṣīḥ kva yāsyasi mṛto hyasi /
MPur, 138, 20.2 ambare'mbhasi ca tathā yuddhaṃ cakrurjalecarāḥ //
MPur, 138, 30.1 kalatraputrakṣayaprāṇanāśe tasminpure yuddhamatipravṛtte /
MPur, 138, 31.2 śarīrasadmakṣapaṇaṃ sughoraṃ yuddhaṃ pravṛttaṃ dṛḍhavairabaddham //
MPur, 139, 1.2 tārakākhye hate yuddhe utsārya pramathānmayaḥ /
MPur, 140, 10.2 prayudhya yuddhakuśalāḥ parasparakṛtāgasaḥ //
MPur, 140, 11.2 kopādvā yuddhalubdhāśca kuṭṭayante parasparam //
MPur, 140, 17.1 kṣudrāṇāṃ gajayoryuddhe yathā bhavati saṃkṣayaḥ /
MPur, 140, 20.1 yuddhākāṅkṣī tu balavānvidyunmālyahamāgataḥ /
MPur, 144, 3.2 lobho dhṛtirvaṇigyuddhaṃ tattvānām aviniścayaḥ //
MPur, 144, 25.2 lobho'dhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ //
MPur, 148, 59.2 pratasthe'marayuddhāya bahupattipatāki tat //
MPur, 150, 38.2 sa tu kiṃkarayuddhena grasanaḥ śramamāptavān //
MPur, 150, 43.2 yamo'pi śastrāṇyutsṛjya bāhuyuddheṣvavartata //
MPur, 151, 30.1 tadastramugraṃ dṛṣṭvā tu dānavā yuddhadurmadāḥ /
MPur, 152, 32.2 vadhaṃ na matto'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko'si //
MPur, 153, 45.2 nirbhayā balino yuddhe raṇabhūmau vyavasthitāḥ //
MPur, 153, 48.1 sa taistumulayuddhena śramamāsādito yadā /
MPur, 153, 189.1 dṛṣṭvā tadyuddhamamarairakṛtrimaparākramam /
MPur, 163, 47.2 cakruḥ subhairavaṃ tatra mahāyuddhamupasthitam //
MPur, 170, 11.1 ehyāgacchāvayor yuddhaṃ dehi tvaṃ kamalodbhava /
MPur, 173, 1.3 udyogaṃ vipulaṃ cakruryuddhāya vijayāya ca //
MPur, 173, 19.2 śvetaśailapratīkāśo yuddhāyābhimukhe sthitaḥ //
MPur, 173, 20.2 yuddhāyābhimukhastasthau dharādharavikampanaḥ //
MPur, 173, 26.2 ekapādārdhapādāśca nanṛturyuddhakāṅkṣiṇaḥ //
MPur, 173, 31.1 etaddānavasainyaṃ tatsarvaṃ yuddhamadotkaṭam /
MPur, 174, 15.2 yuddhavelāmabhilaṣanbhinnavela ivārṇavaḥ //
MPur, 174, 18.1 sa rājarājaḥ śuśubhe yuddhārthī naravāhanaḥ /
MPur, 174, 50.1 candraprabhābhirvipulaṃ yuddhāya samavartata /
MPur, 174, 51.2 balaṃ balavadudvṛttaṃ yuddhāya samavartata //
MPur, 175, 3.1 tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau /
MPur, 175, 6.1 tadyuddhamabhavadghoraṃ devadānavasaṃkulam /
MPur, 176, 1.3 saṃdideśāgrataḥ somaṃ yuddhāya śiśirāyudham //
MPur, 176, 11.2 yanmāṃ vadasi yuddhārthe devarāja varaprada /
Nāradasmṛti
NāSmṛ, 2, 5, 25.1 mokṣito mahataś carṇāt prāpto yuddhāt paṇe jitaḥ /
NāSmṛ, 2, 5, 32.1 tavāham ity upagato yuddhaprāptaḥ paṇe jitaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 108.2 kvaciddhāsyaṃ kvacidyuddhaṃ kvacitkāmaḥ kvacidvadhaḥ //
NāṭŚ, 3, 94.2 sarvātodyaiḥ praṇaditai raṅge yuddhāni kārayet //
NāṭŚ, 4, 56.1 nṛtye yuddhe niyuddhe ca tathā gatiparikrame /
NāṭŚ, 4, 56.2 gatipracāre vakṣyāmi yuddhacārīvikalpanam //
NāṭŚ, 6, 64.20 yuddhaprahāraghātanavikṛtacchedanavidāraṇaiścaiva /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 81.0 anyathā hi yuddhakāla eva aśvadamananyāyaḥ syāditi //
Suśrutasaṃhitā
Su, Sū., 46, 426.2 yuddhādhvātapasaṃtāpaviṣamadyarujāsu ca //
Tantrākhyāyikā
TAkhy, 1, 34.1 apaśyac ca mahan meṣayuddham //
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
TAkhy, 1, 37.1 jambuko huḍuyuddheneti //
TAkhy, 1, 100.1 jambuko huḍuyuddhena vayaṃ cāṣāḍhabhūtinā /
TAkhy, 1, 269.1 evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.8 kṣatriyasya prajāpālyaduṣṭanigrahayuddhāḥ /
Varāhapurāṇa
VarPur, 27, 19.1 tataḥ pravṛtte yuddhe ca devadānavayormahat /
VarPur, 27, 20.1 taṃ dṛṣṭvā nārado yuddhaṃ yayau nārāyaṇaṃ prati /
VarPur, 27, 20.2 śaśaṃsa ca mahad yuddhaṃ kailāse dānavaiḥ saha //
VarPur, 27, 23.2 tatra tena mahad yuddham abhavallomaharṣaṇam //
Viṣṇupurāṇa
ViPur, 2, 8, 51.1 tataḥ sūryasya tairyuddhaṃ bhavatyatyantadāruṇam /
ViPur, 3, 17, 9.1 devāsuramabhūdyuddhaṃ divyamabdaṃ purā dvija /
ViPur, 3, 18, 33.2 udyogaṃ paramaṃ kṛtvā yuddhāya samupasthitāḥ //
ViPur, 3, 18, 34.1 tato devāsuraṃ yuddhaṃ punarevābhavaddvija /
ViPur, 4, 2, 15.2 purā hi tretāyāṃ devāsuram atīva bhīṣaṇaṃ yuddham āsīt /
ViPur, 4, 4, 110.1 tasya bṛhadbalaḥ yo 'rjunatanayenābhimanyunā bhāratayuddhe kṣayam anīyata //
ViPur, 4, 13, 45.1 tayoś ca parasparam uddhatāmarṣayor yuddham ekaviṃśatidinānyabhavat //
ViPur, 4, 13, 53.1 prītyabhivyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra //
ViPur, 5, 1, 62.2 kurvantu yuddhamunmattaiḥ pūrvotpannairmahāsuraiḥ //
ViPur, 5, 12, 24.2 nivṛtte bhārate yuddhe kuntyai dāsyāmyavikṣatān //
ViPur, 5, 15, 7.2 etābhyāṃ mallayuddhena ghātayiṣyāmi durmadau //
ViPur, 5, 15, 15.2 āneyau bhavatā gatvā mallayuddhāya tāvubhau //
ViPur, 5, 15, 16.2 tābhyāṃ sahānayoryuddhaṃ sarvaloko 'tra paśyatu //
ViPur, 5, 16, 20.1 yuddhotsuko 'hamatyarthaṃ naravājimahāhavam /
ViPur, 5, 16, 24.1 svastyastu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ /
ViPur, 5, 16, 26.1 tatrānekaprakārāṇi yuddhāni pṛthivīkṣitām /
ViPur, 5, 20, 18.3 mallayuddhe nihantavyau mama prāṇaharau hi tau //
ViPur, 5, 20, 42.2 gajayuddhakṛtāyāsasvedāmbukaṇikācitam //
ViPur, 5, 20, 50.2 yad bālabalinoryuddhaṃ madhyasthaiḥ samupekṣyate //
ViPur, 5, 20, 55.1 pādoddhūtaiḥ pramṛṣṭaiśca tayoryuddhamabhūnmahat //
ViPur, 5, 20, 56.1 aśastramatighoraṃ tattayoryuddhaṃ sudāruṇam /
ViPur, 5, 22, 8.1 tato yuddhe parājitya sasainyaṃ magadhādhipam /
ViPur, 5, 22, 12.1 sarveṣveteṣu yuddheṣu yādavaiḥ sa parājitaḥ /
ViPur, 5, 22, 16.2 kurvanbalavatā saṃdhiṃ hīnairyuddhaṃ karotyasau //
ViPur, 5, 23, 21.1 sa hi devāsure yuddhe gato jitvā mahāsurān /
ViPur, 5, 23, 29.1 devāsuramahāyuddhe daityasainyamahābhaṭāḥ /
ViPur, 5, 27, 17.2 ityuktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat /
ViPur, 5, 30, 53.2 śakraṃ devaparīvāraṃ yuddhāya samupasthitam //
ViPur, 5, 32, 8.1 yatra yuddham abhūdghoraṃ hariśaṃkarayormahat /
ViPur, 5, 32, 9.2 kathaṃ yuddhamabhūd brahman uṣārthe harakṛṣṇayoḥ /
ViPur, 5, 33, 2.2 bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ //
ViPur, 5, 33, 13.1 purīpraveśe pramathairyuddhamāsīnmahātmanaḥ /
ViPur, 5, 33, 19.1 mama tvayā samaṃ yuddhaṃ ye smariṣyanti mānavāḥ /
ViPur, 5, 33, 22.1 hariśaṃkarayoryuddhamatīvāsītsudāruṇam /
ViPur, 5, 33, 31.1 tataḥ kṛṣṇasya bāṇena yuddhamāsītsamantataḥ //
ViPur, 6, 7, 3.2 vadhaś ca dharmayuddhena svarājyaparipanthinām //
Viṣṇusmṛti
ViSmṛ, 24, 25.1 yuddhaharaṇena rākṣasaḥ //
ViSmṛ, 71, 29.1 na ca viṣamastho vṛṣādiyuddham //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 31.1, 9.1 yathā ca kṣatriyāṇāṃ yuddha eva hiṃsā nānyatreti //
Yājñavalkyasmṛti
YāSmṛ, 1, 61.2 rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt //
YāSmṛ, 1, 327.2 na hanyād vinivṛttaṃ ca yuddhaprekṣaṇakādikam //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 16.2 balasiddhiḥ saumyaphalair balibhiḥ krūrair jayo yuddhe //
Ṭikanikayātrā, 9, 29.2 yuddhasya yātrāsama eva kālaḥ kūreṣu lagneṣu ca kūṭāyudhaḥ //
Ṭikanikayātrā, 9, 34.2 yuddhānte mṛgaśakunaiś ca dīptanādaiḥ no bhadraṃ bhavati jite pari pārthivasya //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 50.1 naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām /
BhāgPur, 11, 19, 12.1 nivṛtte bhārate yuddhe suhṛnnidhanavihvalaḥ /
Bhāratamañjarī
BhāMañj, 1, 20.2 tatrābhavanmahadyuddhaṃ kurupāṇḍavabhūbhṛtām /
BhāMañj, 1, 281.1 purā devāsure yuddhe dānavāṃstridaśairhatān /
BhāMañj, 1, 669.2 dvandvayuddhasamārambhe babhūvābhinavo rasaḥ //
BhāMañj, 1, 671.2 samaiḥ sakhyaṃ ca yuddhaṃ ca bhāratānāṃ kulavratam //
BhāMañj, 1, 690.1 kimetairvā vacoyuddhairabhimānajvaro 'sti cet /
BhāMañj, 1, 906.2 yo 'haṃ citraratho yuddhe tvayā dagdharathaḥ kṛtaḥ //
BhāMañj, 1, 909.2 yuddhakāle pradāsyāmi śatamapyakṣayaṃ sadā //
BhāMañj, 1, 1086.2 asmadvidhānāṃ yuddhe 'smin alaṃ duḥśāsanādibhiḥ //
BhāMañj, 1, 1089.1 bhīmena bāhuyuddhena jite śalye sarājake /
BhāMañj, 1, 1168.1 adyaiva pāṇḍutanayāñjahi yuddhe mahīpate /
BhāMañj, 1, 1217.1 tataḥ samudyatagadau samare yuddhadurmadau /
BhāMañj, 1, 1288.2 cukṣubhuryuddhasaṃnaddhā didhakṣava ivāgnayaḥ //
BhāMañj, 1, 1376.2 takṣakaste suhṛnnātra sthito yuddhena kiṃ vṛthā //
BhāMañj, 5, 52.1 tābhyāmabhyarthito yuddhe sahāyo 'stu bhavāniti /
BhāMañj, 5, 123.1 na mahāntaḥ praśaṃsanti yuddhaṃ saṃśayapañjaram /
BhāMañj, 5, 126.1 sarvakṣayaphale yuddhe vibhūtyai mā kṛthā matim /
BhāMañj, 5, 128.1 yuddhaiṣiṇī kadā vācamasmākaṃ śrutavānasi /
BhāMañj, 5, 130.2 yuṣmadāyattamadhunā yuddhaṃ saṃjaya vā mama //
BhāMañj, 5, 209.1 sthāsyanti te kathaṃ nāma yeṣāṃ yuddhamupasthitam /
BhāMañj, 5, 231.2 vīro yuddhaṃ ca yenāsya vipulo balasaṃgrahaḥ //
BhāMañj, 5, 272.1 bahvayāyam amaryādaṃ dhigyuddhaṃ mānasaṃśayam /
BhāMañj, 5, 305.2 kiṃtu yuddhasamārambhabhītānasmānsa manyate //
BhāMañj, 5, 370.2 jagaccacāra yuddhārthī mūrto darpa ivākhilam //
BhāMañj, 5, 390.1 mātaliḥ surarājyasya yuddheṣu dayitaḥ sakhā /
BhāMañj, 5, 535.1 pūrvaṃ bhīṣmeṇa no yuddhaṃ bhaviṣyati mahaujasā /
BhāMañj, 5, 541.2 bandhuyuddhaviraktātmā draṣṭuṃ tīrthānyagātkṛtī //
BhāMañj, 5, 552.2 upasthitaṃ nātidūrādyuddhaṃ śāntanavena vaḥ //
BhāMañj, 5, 572.1 upasthiteṣu yuddheṣu mahatsu nayavedibhiḥ /
BhāMañj, 5, 632.2 nirjitya bhārgavaṃ yatnādyuddhe ślathamanoratham //
BhāMañj, 5, 670.2 agresaraṃ tripathagātanayaṃ vidhāya yuddhāṅgaṇaṃ viviśurāśu vimuktadhāma //
BhāMañj, 6, 9.1 divyaṃ gṛhāṇa nayanaṃ svayaṃ yuddhaṃ vilokaya /
BhāMañj, 6, 12.1 ayaṃ te nikhilaṃ yuddhaṃ kathayiṣyati saṃjayaḥ /
BhāMañj, 6, 198.2 vīrāṇāṃ tumulaṃ yuddhaṃ nirmaryādamavartata //
BhāMañj, 6, 217.1 alaṃ yuddhena me kṛṣṇa pṛthivīkṣayakāriṇā /
BhāMañj, 6, 327.2 bhīṣmabhīmamukhā yuddhaṃ cakrire pāṇḍunandanāḥ //
BhāMañj, 6, 372.2 uktaḥ purā surapure tāṃ yuddhabhuvamāyayau //
BhāMañj, 6, 404.2 tatkarṇamanujānīhi yuddhāya raṇakarkaśam //
BhāMañj, 6, 461.2 āvārya bhīṣmarakṣāyai dvandvaṃ yuddhāni cakrire //
BhāMañj, 7, 17.2 avartata mahadyuddhaṃ vīrāṇāṃ dehaśātanam //
BhāMañj, 7, 24.2 nṛṇāṃ vimohanaṃ ghoraṃ gadāyuddhamavartata //
BhāMañj, 7, 58.2 avibhāgamamaryādaṃ ghoraṃ yuddhamavartata //
BhāMañj, 7, 75.2 dvandvayuddhaniṣakteṣu samarotsavarājiṣu //
BhāMañj, 7, 101.1 nūnaṃ yuddheṣvayogyo 'haṃ yenāstraṃ dhṛtavānasi /
BhāMañj, 7, 164.1 śaktyā śaktimato yuddhe nirjitāste pradudruvuḥ /
BhāMañj, 7, 197.1 tvadadhīnā hi yuddhe 'sminkauravāṇāṃ jayaśriyaḥ /
BhāMañj, 7, 316.1 asmin avasare yuddhe vyūhasya pramukhe 'bhavan /
BhāMañj, 7, 381.1 tato yuddhamabhūdghoram ācāryayuyudhānayoḥ /
BhāMañj, 7, 488.2 mahadbhirmūḍha mā yuddhamakṛtāstraḥ punaḥ kṛthāḥ //
BhāMañj, 7, 489.1 haṃho bahubhujo neyamucitā tava yuddhabhūḥ /
BhāMañj, 7, 520.2 jātā hṛdyārthalobhena kūṭayuddhavidagdhatā //
BhāMañj, 7, 548.1 nirvibhāge tato yuddhe pravṛtte nṛpatikṣaye /
BhāMañj, 7, 618.1 nirvibhāge tato yuddhe pravṛtte śauryaśālini /
BhāMañj, 7, 690.1 purā yuddhamidaṃ jñātvā durjayāḥ śaktibhirhatāḥ /
BhāMañj, 7, 770.1 kriyatāṃ nādhunā yuddhaṃ svasti pārthāya dhīmate /
BhāMañj, 8, 2.2 rājñe nyavedayadyuddhamāścaryaṃ karṇapārthayoḥ //
BhāMañj, 8, 102.1 rājavallabha vāgyuddhaṃ nedaṃ yatra pragalbhase /
BhāMañj, 9, 2.2 yuddhaṃ nyavedayadrājñe punarabhyetya saṃjayaḥ //
BhāMañj, 9, 38.1 etadantaṃ kurubalaṃ yuddhamevaṃvidhaṃ kutaḥ /
BhāMañj, 10, 11.1 uttiṣṭha yuddhe svāṃ lakṣmīṃ tridivaṃ vā samāpnuhi /
BhāMañj, 10, 20.1 uttiṣṭha yuddhamekena tavāstu vijitaḥ sa cet /
BhāMañj, 10, 28.1 so 'bravītprastute yuddhe kurupāṇḍavabhūbhujām /
BhāMañj, 10, 60.1 pṛṣṭo 'tha dhṛtarāṣṭreṇa saṃjayo yuddhamabravīt /
BhāMañj, 10, 64.2 ājuhāva vacoyuddhe pravṛtte kurunandanaḥ //
BhāMañj, 10, 66.1 surairāpūrite vyomni yuddhadarśanalālasaiḥ /
BhāMañj, 10, 76.2 upadeśe gadāyuddhe kiṃtu yuddhaparākrame //
BhāMañj, 10, 76.2 upadeśe gadāyuddhe kiṃtu yuddhaparākrame //
BhāMañj, 10, 77.2 tasmānna dharmayuddhena bhīmaḥ śakto nipātane //
BhāMañj, 10, 87.2 praśaṃsantaśca tadyuddhaṃ prayayurvyomacāriṇaḥ //
BhāMañj, 11, 14.1 dhigetatkutsitaṃ yuddhaṃ niśceṣṭo yatra hanyate /
BhāMañj, 13, 381.1 saṃdehāyoddhṛtaṃ śastraṃ vāgyuddhaṃ kaṇṭhaśoṣaṇam /
BhāMañj, 13, 490.1 sarvathā yuddharucinā pratyākhyāte janārdane /
BhāMañj, 13, 807.1 rājāvadadvacoyuddhairajeyaḥ sattvavānbhavān /
BhāMañj, 13, 1094.1 hatāḥ senāḥ punaryuddhe rājaputro nipātitaḥ /
BhāMañj, 14, 53.2 yuddhārambhe tvayoktaṃ yatsarvaṃ tanmama vismṛtam //
BhāMañj, 14, 141.2 rājaputrairabhūdyuddhaṃ tumulaṃ savyasācinaḥ //
BhāMañj, 14, 144.1 saindhavairakarodyuddhaṃ suciraṃ krūrayodhibhiḥ /
BhāMañj, 14, 150.2 yuddhārthī śakratanayo nābhyanandatkṛtāñjalim //
BhāMañj, 14, 153.1 yuddhena tuṣyati pitā tavāyaṃ subhaṭapriyaḥ /
BhāMañj, 16, 16.1 vivāde yuddhasambaddhaḥ śaineyakṛtavarmaṇoḥ /
Garuḍapurāṇa
GarPur, 1, 20, 2.1 etairevāyudhairyuddhe mantraiḥ śatrūñjayennṛpaḥ /
GarPur, 1, 38, 10.2 vārisarṣapabhasmādikṣepādyuddhādike jayaḥ //
GarPur, 1, 43, 1.3 purā devāsure yuddhe brahmādyāḥ śaraṇaṃ yayuḥ //
GarPur, 1, 65, 13.2 balavānyuddhaśīlaśca laghuśektaḥ sa eva ca //
GarPur, 1, 67, 14.1 bhojane maithune yuddhe piṅgalā siddhidāyikā /
GarPur, 1, 67, 18.2 yuddhādibhojane ghāte strīṇāṃ caiva tu saṃgame //
GarPur, 1, 67, 37.2 śaśisūryapravāhe tu sati yuddhaṃ samācaret //
GarPur, 1, 95, 10.2 rākṣaso yuddhaharaṇātpaiśācaḥ kanyakāchalāt //
GarPur, 1, 124, 10.1 tadā mama gaṇairyuddhe jitvā muktīkṛtaḥ sa ca /
GarPur, 1, 139, 56.1 śrutadevyāṃ dantavakro jajñe vai yuddhadurmadaḥ /
GarPur, 1, 144, 9.1 hariśakarayor yatra mahāyuddhaṃ babhūva ha /
GarPur, 1, 145, 23.1 nāptavantaḥ kurukṣetre yuddhaṃ cakrurbalānvitāḥ /
GarPur, 1, 145, 24.2 āsīdyuddhaṃ saṃkulaṃ ca devāsuraraṇopamam //
GarPur, 1, 145, 25.2 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
GarPur, 1, 145, 28.2 dināni pañca tadyuddhamāsītparamadāruṇam //
GarPur, 1, 145, 30.2 dinadvayaṃ mahāyuddhaṃ kṛtvā pārthāstrasāgare /
GarPur, 1, 149, 10.1 yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam /
GarPur, 1, 164, 1.3 sādhunindāvadhād yuddhaharaṇādyaiśca sevitaiḥ //
Hitopadeśa
Hitop, 2, 80.17 kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ /
Hitop, 3, 40.11 yuddhodyogaṃ svabhūtyāgaṃ nirdiśaty avicāritam //
Hitop, 3, 41.2 vijetuṃ prayatetārīn na yuddhena kadācana /
Hitop, 3, 42.3 sādhituṃ prayatetārīn na yuddhena kadācana //
Hitop, 3, 48.2 tad yuddhaṃ hastinā sārdhaṃ narāṇāṃ mṛtyum āvahet //
Hitop, 3, 66.7 samprati yuddhodyogaḥ kriyatām /
Hitop, 3, 88.1 prathamaṃ yuddhakāritvaṃ samastabalapālanam /
Hitop, 3, 138.3 vāyaso brūte deva svayaṃ gatvā dṛśyatāṃ yuddham /
Hitop, 3, 141.3 tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ /
Hitop, 3, 141.5 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
Hitop, 4, 26.2 yuddhe vināśo bhavati kadācid ubhayor api /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 28.9 anekayuddhavijayī saṃdheyāḥ sapta kīrtitāḥ //
Hitop, 4, 34.2 anekayuddhajayinaḥ pratāpād eva bhajyate //
Hitop, 4, 35.1 anekayuddhavijayī sandhānaṃ yasya gacchati /
Hitop, 4, 41.2 yuddhāyuddhaphalaṃ yasmāj jñātuṃ śakto na bāliśaḥ //
Hitop, 4, 44.1 bhīrur yuddhaparityāgāt svayam eva praṇaśyati /
Hitop, 4, 68.11 utsave vyasane yuddhe durbhikṣe rāṣṭraviplave /
Kathāsaritsāgara
KSS, 1, 3, 46.1 bhraman dadarśa tatrāsau bāhuyuddhaikatatparau /
KSS, 1, 3, 48.1 etannimittaṃ yuddhaṃ nau yo balī sa hared iti /
KSS, 1, 3, 51.1 tacchrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ /
KSS, 2, 1, 13.1 athāsuraiḥ samaṃ yuddhe prāpte sāhāyakecchayā /
KSS, 2, 2, 15.2 astreṣu bāhuyuddheṣu babhūvāpratimo bhuvi //
KSS, 2, 2, 20.1 bāhuyuddhajitāścānye dākṣiṇātyā guṇapriyāḥ /
KSS, 2, 2, 25.1 sa tena bāhuyuddhena śrīdattenātha nirjitaḥ /
KSS, 2, 2, 40.2 pitā ca bāhuyuddhena hatastenaiva śauriṇā //
KSS, 2, 2, 47.1 jigāya bāhuyuddhena tatra taṃ siṃham uddhatam /
KSS, 3, 3, 18.1 ekadā dānavaiḥ sākaṃ prāptayuddhena vajriṇā /
KSS, 3, 6, 93.2 upetya tanayaṃ śarvaḥ svayaṃ yuddhād avārayat //
KSS, 4, 2, 39.1 tataḥ sambhūya yuddhāya kṛtabuddhiṣu teṣu ca /
KSS, 5, 2, 123.1 tataḥ sa rājā mallasya yuddhe tasya samādiśat /
KSS, 5, 2, 125.2 yuddhabhūmyāpi saṃtuṣya sādhuvāda ivodite //
KSS, 6, 1, 142.1 tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ /
KSS, 6, 1, 146.2 yuddhādhvani na śasyante rājāno hyakṛtaśramāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 12.0 atra vyācakṣate yuddhahetuka uddhatamanuṣyeṣu bhīmasenādiṣu rudhirapānādilakṣaṇaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 15.0 bhīmasya rudhirapānaṃ na yuddhahetukam //
NŚVi zu NāṭŚ, 6, 66.2, 21.0 saṅgrāmahetuka iti cāyamarthaḥ yuddhasya kavinaṭapradarśyamānasya hetukaḥ kustitahetudhīrohitaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 23.0 tathā ca prādhānyena yuddhena vīra eva vyapadekṣyate //
NŚVi zu NāṭŚ, 6, 66.2, 39.2 yuddhaṃ rājyabhraṃśo maraṇaṃ nagaroparodhanaṃ caiva //
Skandapurāṇa
SkPur, 2, 22.1 nigrahaścāndhakasyātha yuddhena mahatā tathā /
SkPur, 2, 28.1 devāsurabhayotpattistraipuraṃ yuddhameva ca /
SkPur, 6, 11.2 yuddheṣu cāpratidvaṃdvī sakhā viṣṇoranuttamaḥ /
Ānandakanda
ĀK, 1, 2, 254.2 ghore yuddhe mahāraṇye digbhrame śatrusaṃkaṭe //
ĀK, 1, 22, 61.1 dhārayecchirasā yuddhe sa bhavedaparājitaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.2 vyāsāt tvayā vai viditaṃ hi samyag yuddhaṃ yathābhūd anayor hataḥ saḥ //
ŚivaPur, Dharmasaṃhitā, 4, 42.2 kṛtvā ca yuddhaṃ prabalaiḥ sahāyair hatvātha tān daityagaṇān grahītum //
Caurapañcaśikā
CauP, 1, 48.1 adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam /
Dhanurveda
DhanV, 1, 8.2 saptamaṃ bāhūyuddhaṃ syādevaṃ yuddhāni saptadhā //
DhanV, 1, 9.1 ācāryyaḥ saptayuddhaiḥ syāccaturbhirbhārgavastathā /
DhanV, 1, 28.1 prathamaṃ pauruṣaṃ cāpaṃ yuddhacāpaṃ dvitīyakam /
DhanV, 1, 66.2 yujyante dūrapāteṣu durge yuddheṣu te matāḥ //
DhanV, 1, 84.2 kaiśikaścitrayuddheṣu adholakṣyeṣu sāttvikaḥ //
DhanV, 1, 214.2 yuddhajñāstu rathārūḍhāste jayanti raṇe ripūn //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 61.3 jitvā devāsurān yuddhe sudhām āhṛtavān purā //
GokPurS, 9, 37.2 aśokasya purīṃ ruddhvā yuddhaṃ kṛtvā sudāruṇam //
GokPurS, 9, 81.2 mātṛvākyāt tadā yuddhe jitvā vaiśravaṇaṃ nṛpa //
GokPurS, 10, 1.3 ahaṃ śreṣṭhaś cāham iti tayor yuddham abhūt tadā //
Kokilasaṃdeśa
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 37.2 kṣaṇena yānty eva hi tatra vīrāḥ prāṇān suyuddhena parityajantaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 19.1 tato devāsuraṃ yuddham abhavallomaharṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 37, 3.2 purā daityagaṇairugrairyuddhe 'tibalavattaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 33.2 tataḥ pravavṛte yuddhamandhakasya suraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 48, 13.1 dvandvayuddhaṃ kariṣyāmi niścitya yuyudhe nṛpa /
SkPur (Rkh), Revākhaṇḍa, 48, 14.2 aśakto dvandvayuddhāya tataḥ sāma prayuktavān /
SkPur (Rkh), Revākhaṇḍa, 48, 26.3 tadā dadasva me deva yuddhaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 48, 27.2 kathaṃ dadāmi te yuddhaṃ toṣito 'haṃ tvayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 28.1 yadi te vartate buddhiryuddhaṃ prati na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 28.2 tato gacchasva yuddhāya devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 31.2 kopitaḥ śaṅkaro raudraṃ yuddhaṃ dāsyati dānava //
SkPur (Rkh), Revākhaṇḍa, 48, 46.1 dānave 'dhiṣṭhite yuddhe śaraiścicheda sāyakān /
SkPur (Rkh), Revākhaṇḍa, 48, 54.2 mahad yuddham abhūt tātasurāsurabhayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 48, 58.1 āyudhāni tatastyaktvā bāhuyuddham upasthitau /
SkPur (Rkh), Revākhaṇḍa, 53, 5.1 svadharmanirataścaiva yuddhātithyapriyaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 67, 33.2 devadānavayostatra yuddhaṃ jñātvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 35.2 devadānavayostatra yuddhaṃ tyaktvā ca nāradaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 8.1 dine dine yathā yuddhaṃ devadānavamānuṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 4.2 pūrvaṃ jātaṃ mahadyuddhaṃ rāmarāvaṇayorapi //
SkPur (Rkh), Revākhaṇḍa, 90, 43.1 sarpasūṣakayor yuddhaṃ tathā kesarināgayoḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 6.2 tatra tena mahadyuddhaṃ pravṛttaṃ kila bhārata //
SkPur (Rkh), Revākhaṇḍa, 142, 38.1 balabhadramatikramya tato yuddhe nirākarot /
SkPur (Rkh), Revākhaṇḍa, 142, 38.2 tadyuddhaṃ vañcayitvā tu rathamārgeṇa satvaram //
SkPur (Rkh), Revākhaṇḍa, 142, 43.2 tayoryuddhamabhūdghoraṃ tārakāgnijasannibham //
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.6 rājadvāre tathā nyāye vivāhe yuddhe jayāvahe trailokyamohanam etat /