Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Nāradasmṛti
Kathāsaritsāgara

Buddhacarita
BCar, 2, 40.2 yuddhādṛte vṛttaparaśvadhena dviḍdarpam udvṛttam abebhidiṣṭa //
Mahābhārata
MBh, 1, 181, 21.1 evam uktastu rādheyo yuddhāt karṇo nyavartata /
MBh, 1, 181, 21.3 na jayed brāhmaṇaṃ saṃkhye yuddhāt kṣatrakulodbhavaḥ /
MBh, 1, 181, 31.1 kriyatām avahāro 'smād yuddhād brāhmaṇasaṃyutāt /
MBh, 1, 181, 33.1 ta evaṃ saṃnivṛttāstu yuddhād yuddhaviśāradāḥ /
MBh, 2, 66, 8.2 purā yuddhād balād vāpi prakurvanti tavāhitam //
MBh, 3, 236, 13.2 vimuktān samprapaśyāmi tasmād yuddhād amānuṣāt //
MBh, 4, 42, 17.2 nānyatra yuddhācchreyo 'sti tathātmā praṇidhīyatām //
MBh, 4, 60, 16.2 vihāya kīrtiṃ vipulaṃ yaśaśca yuddhāt parāvṛtya palāyase kim /
MBh, 5, 7, 28.2 kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhānmene jitaṃ jayam //
MBh, 5, 22, 9.2 mādrīputrau sṛñjayāścāpi sarve purā yuddhāt sādhu tasya pradānam //
MBh, 5, 26, 1.2 kāṃ nu vācaṃ saṃjaya me śṛṇoṣi yuddhaiṣiṇīṃ yena yuddhād bibheṣi /
MBh, 5, 26, 1.3 ayuddhaṃ vai tāta yuddhād garīyaḥ kastallabdhvā jātu yudhyeta sūta //
MBh, 5, 26, 2.2 na karma kuryād viditaṃ mamaitad anyatra yuddhād bahu yal laghīyaḥ //
MBh, 5, 27, 2.1 na ced bhāgaṃ kuravo 'nyatra yuddhāt prayacchante tubhyam ajātaśatro /
MBh, 5, 47, 90.2 anyatra yuddhāt kuravaḥ parīpsan na yudhyatāṃ śeṣa ihāsti kaścit //
MBh, 5, 48, 44.1 purā yuddhāt sādhu manye pāṇḍavaiḥ saha saṃgamam /
MBh, 5, 56, 47.3 yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ //
MBh, 5, 57, 2.1 duryodhana nivartasva yuddhād bharatasattama /
MBh, 5, 154, 25.1 asmād yuddhāt samuttīrṇān api vaḥ sasuhṛjjanān /
MBh, 5, 155, 36.1 dvāveva tu mahārāja tasmād yuddhād vyapeyatuḥ /
MBh, 5, 166, 9.2 drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate //
MBh, 5, 186, 22.2 nivartyatām āpageyaḥ kāmaṃ yuddhāt pitāmahāḥ /
MBh, 5, 186, 22.3 na tvahaṃ vinivartiṣye yuddhād asmāt kathaṃcana //
MBh, 5, 186, 29.2 rāma rāma nivartasva yuddhād asmād dvijottama /
MBh, 6, 2, 12.2 gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate //
MBh, 6, BhaGī 2, 31.2 dharmyāddhi yuddhācchreyo 'nyatkṣatriyasya na vidyate //
MBh, 6, 41, 37.2 hṛto 'smyarthena kauravya yuddhād anyat kim icchasi //
MBh, 6, 41, 50.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 52.1 atastvāṃ klībavad brūmo yuddhād anyat kim icchasi /
MBh, 6, 41, 67.2 atastvāṃ klībavad brūmi yuddhād anyat kim icchasi //
MBh, 6, 41, 76.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 78.2 bravīmyataḥ klībavat tvāṃ yuddhād anyat kim icchasi //
MBh, 6, 61, 16.1 na te yuddhānnivartante dharmopetā mahābalāḥ /
MBh, 6, 114, 35.2 tat kuruṣva maheṣvāsa yuddhād buddhiṃ nivartaya //
MBh, 6, 115, 28.1 vyupāramya tato yuddhād yodhāḥ śatasahasraśaḥ /
MBh, 6, 117, 32.2 dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate //
MBh, 7, 11, 24.1 sa cāpakramyatāṃ yuddhād yenopāyena śakyate /
MBh, 7, 73, 22.1 tūṣṇīṃbhūtānyanīkāni yodhā yuddhād upāraman /
MBh, 7, 110, 5.2 yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt //
MBh, 7, 134, 65.2 na bhasmīkriyate rājā tāvad yuddhānnivāryatām //
MBh, 7, 171, 15.2 vāryamāṇo 'pi kaunteya yad yuddhānna nivartase //
MBh, 9, 30, 21.2 yuddhād bhītastatastoyaṃ praviśya pratitiṣṭhasi //
MBh, 14, 59, 33.1 sahaiva kṛpabhojābhyāṃ drauṇir yuddhād amucyata /
Rāmāyaṇa
Rām, Yu, 34, 20.2 yuddhād apasṛtāstatra sāvaśeṣāyuṣo 'bhavan //
Rām, Yu, 45, 5.2 nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada //
Rām, Yu, 52, 25.1 vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ /
Rām, Yu, 92, 30.2 śanair yuddhād asaṃbhrānto rathaṃ tasyāpavāhayat //
Rām, Utt, 28, 30.2 so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat //
Matsyapurāṇa
MPur, 23, 47.2 tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ /
Nāradasmṛti
NāSmṛ, 2, 5, 25.1 mokṣito mahataś carṇāt prāpto yuddhāt paṇe jitaḥ /
Kathāsaritsāgara
KSS, 3, 6, 93.2 upetya tanayaṃ śarvaḥ svayaṃ yuddhād avārayat //