Occurrences

Mahābhārata
Rāmāyaṇa
Ṭikanikayātrā
Nāṭyaśāstravivṛti

Mahābhārata
MBh, 1, 2, 175.9 samavāye ca yuddhasya rāmasyāgamanaṃ smṛtam /
MBh, 3, 40, 40.2 yuddhasyāntam abhīpsan vai vegenābhijagāma tam //
MBh, 4, 43, 6.2 jātasnehaśca yuddhasya mayi samprahariṣyati //
MBh, 5, 36, 52.1 svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ /
MBh, 5, 164, 11.2 eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati //
MBh, 8, 21, 37.1 te trasanto maheṣvāsā rātriyuddhasya bhārata /
MBh, 9, 23, 16.1 aṣṭādaśa dinānyadya yuddhasyāsya janārdana /
MBh, 12, 16, 23.1 tasmād adyaiva gantavyaṃ yuddhasya bharatarṣabha /
Rāmāyaṇa
Rām, Su, 2, 27.2 na dānasya na bhedasya naiva yuddhasya dṛśyate //
Rām, Utt, 32, 28.1 yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 29.2 yuddhasya yātrāsama eva kālaḥ kūreṣu lagneṣu ca kūṭāyudhaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 21.0 saṅgrāmahetuka iti cāyamarthaḥ yuddhasya kavinaṭapradarśyamānasya hetukaḥ kustitahetudhīrohitaḥ //