Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Taittirīyāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
Atharvaveda (Śaunaka)
AVŚ, 10, 7, 31.2 yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 19.4 virajaḥ para ākāśād aja ātmā mahān dhruvaḥ //
BĀU, 4, 4, 21.1 sa vā eṣa mahān aja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu /
BĀU, 4, 4, 23.1 sa vā eṣa mahān aja ātmānnādo vasudānaḥ /
BĀU, 4, 4, 24.1 sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma /
Kaṭhopaniṣad
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 20, 56.0 aja ekapād devatā //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 2.1 divyo hy amūrtaḥ puruṣo sa bāhyābhyantaro hy ajaḥ /
Taittirīyāraṇyaka
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
Ṛgveda
ṚV, 1, 67, 5.1 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ //
ṚV, 1, 164, 6.2 vi yas tastambha ṣaᄆ imā rajāṃsy ajasya rūpe kim api svid ekam //
ṚV, 2, 31, 6.1 uta vaḥ śaṃsam uśijām iva śmasy ahirbudhnyo 'ja ekapād uta /
ṚV, 6, 50, 14.1 uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ /
ṚV, 7, 35, 13.1 śaṃ no aja ekapād devo astu śaṃ no 'hir budhnyaḥ śaṃ samudraḥ /
ṚV, 8, 41, 10.2 sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same //
ṚV, 10, 64, 4.2 aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo havīmani //
ṚV, 10, 66, 11.1 samudraḥ sindhū rajo antarikṣam aja ekapāt tanayitnur arṇavaḥ /
ṚV, 10, 82, 6.2 ajasya nābhāv adhy ekam arpitaṃ yasmin viśvāni bhuvanāni tasthuḥ //
Carakasaṃhitā
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Mahābhārata
MBh, 5, 45, 24.2 ajaścaro divārātram atandritaśca sa taṃ matvā kavir āste prasannaḥ //
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 2, 21.1 vedāvināśinaṃ nityaṃ ya enamajamavyayam /
MBh, 6, BhaGī 4, 6.1 ajo 'pi sannavyayātmā bhūtānāmīśvaro 'pi san /
MBh, 6, BhaGī 7, 25.2 mūḍho 'yaṃ nābhijānāti loko māmajamavyayam //
MBh, 6, BhaGī 10, 3.1 yo māmajamanādiṃ ca vetti lokamaheśvaram /
MBh, 6, BhaGī 10, 12.3 puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum //
MBh, 12, 224, 11.1 anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam /
MBh, 12, 228, 20.1 atha śvetāṃ gatiṃ gatvā vāyavyaṃ sūkṣmam apyajaḥ /
MBh, 12, 232, 33.1 ajaṃ purāṇam ajaraṃ sanātanaṃ yad indriyair upalabhate naro 'calaḥ /
MBh, 12, 288, 3.1 haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ /
MBh, 12, 296, 20.1 niḥsaṅgātmānam āsādya ṣaḍviṃśakam ajaṃ viduḥ /
MBh, 12, 306, 43.2 ajau nityāvubhau prāhur adhyātmagatiniścayāḥ //
MBh, 12, 326, 22.2 ajo nityaḥ śāśvataśca nirguṇo niṣkalastathā //
MBh, 14, 39, 22.1 tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ /
MBh, 14, 94, 20.2 yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api //
Pāśupatasūtra
Rāmāyaṇa
Rām, Ār, 33, 30.2 ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 9.1 jñājñau dvāv ajāv īśānīśāv ajā hyekā bhoktṛbhogārthayuktā /
ŚvetU, 1, 9.1 jñājñau dvāv ajāv īśānīśāv ajā hyekā bhoktṛbhogārthayuktā /
ŚvetU, 2, 15.2 ajaṃ dhruvaṃ sarvatattvair viśuddhaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
Abhidharmakośa
AbhidhKo, 5, 24.2 ajaiḥ sarvatra śeṣaistu sarvaiḥ sarvatra saṃyutaḥ //
Agnipurāṇa
AgniPur, 5, 3.2 kakutsthasya raghustasmād ajo daśarathastataḥ //
Kūrmapurāṇa
KūPur, 1, 4, 9.1 anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāpyayam /
KūPur, 2, 44, 21.1 pradhānapuṃsorajayoreṣa saṃhāra īritaḥ /
Liṅgapurāṇa
LiPur, 1, 23, 45.1 ajaścaiva mahātejā viśvarūpo bhaviṣyati /
LiPur, 1, 70, 6.1 anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāvyayam /
Matsyapurāṇa
MPur, 133, 68.1 haramajitamajaṃ pratuṣṭuvur vacanaviśeṣair vicitrabhūṣaṇaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 4, 1.0 atra aja ityarthāntaraprādurbhāvapratiṣedho 'bhidhīyate //
PABh zu PāśupSūtra, 5, 4, 3.0 teṣu na jāyata iti ajaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 13.1 tad brahma paramaṃ nityam ajam akṣayam avyayam /
ViPur, 1, 9, 36.1 pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ /
ViPur, 1, 9, 39.2 namāmi sarvaṃ sarveśam anantam ajam avyayam /
ViPur, 1, 9, 50.1 viśuddhabodhavan nityam ajam akṣayam avyayam /
ViPur, 1, 14, 38.1 avikāram ajaṃ śuddhaṃ nirguṇaṃ yan nirañjanam /
ViPur, 1, 15, 57.2 brahmāvyayaṃ nityam ajaṃ sa viṣṇur apakṣayādyair akhilair asaṅgi //
ViPur, 1, 15, 58.1 brahmākṣaram ajaṃ nityaṃ yathāsau puruṣottamaḥ /
ViPur, 3, 17, 33.1 yannaḥ śarīreṣu yadanyadeheṣvaśeṣavastuṣvajamavyayaṃ yat /
ViPur, 4, 2, 93.1 bhagavatyāsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paśyatām acyutapadam //
ViPur, 6, 5, 66.1 yat tad avyaktam ajaram acintyam ajam avyayam /
ViPur, 6, 7, 54.1 tac ca viṣṇoḥ paraṃ rūpam arūpasyājam akṣaram /
Yājñavalkyasmṛti
YāSmṛ, 3, 69.2 ajaḥ śarīragrahaṇāt sa jāta iti kīrtyate //
YāSmṛ, 3, 78.2 ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 47.2 yadā bahirgantumiyeṣa tarhyajā yā yogamāyājani nandajāyayā //
Bhāratamañjarī
BhāMañj, 6, 42.1 ajasya purāṇasya dehino 'syāvināśinaḥ /
Devīkālottarāgama
DevīĀgama, 1, 59.1 anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam /
Garuḍapurāṇa
GarPur, 1, 1, 1.7 oṃ ajamajaramanantaṃ jñānarūpaṃ mahāntaṃ śivamamalamanādiṃ bhūtadehādihīnam /
GarPur, 1, 16, 2.3 dṛśirūpamanantaṃ ca sarvavyāpy ajam avyayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 9.1 śaivaṃ padam ajaṃ divyam āviśat saha tairvibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 37.2 ātmā gṛhṇātyajaḥ pūrvaṃ tṛtīye spandate ca saḥ //