Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Ṛgveda
Mahābhārata
Pāśupatasūtra
Agnipurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Yājñavalkyasmṛti
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
Atharvaveda (Śaunaka)
AVŚ, 10, 7, 31.2 yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 19.4 virajaḥ para ākāśād aja ātmā mahān dhruvaḥ //
BĀU, 4, 4, 21.1 sa vā eṣa mahān aja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu /
BĀU, 4, 4, 23.1 sa vā eṣa mahān aja ātmānnādo vasudānaḥ /
BĀU, 4, 4, 24.1 sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma /
Kaṭhopaniṣad
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 20, 56.0 aja ekapād devatā //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 2.1 divyo hy amūrtaḥ puruṣo sa bāhyābhyantaro hy ajaḥ /
Ṛgveda
ṚV, 1, 67, 5.1 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ //
ṚV, 2, 31, 6.1 uta vaḥ śaṃsam uśijām iva śmasy ahirbudhnyo 'ja ekapād uta /
ṚV, 6, 50, 14.1 uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ /
ṚV, 7, 35, 13.1 śaṃ no aja ekapād devo astu śaṃ no 'hir budhnyaḥ śaṃ samudraḥ /
ṚV, 8, 41, 10.2 sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same //
ṚV, 10, 64, 4.2 aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo havīmani //
ṚV, 10, 66, 11.1 samudraḥ sindhū rajo antarikṣam aja ekapāt tanayitnur arṇavaḥ /
Mahābhārata
MBh, 5, 45, 24.2 ajaścaro divārātram atandritaśca sa taṃ matvā kavir āste prasannaḥ //
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 4, 6.1 ajo 'pi sannavyayātmā bhūtānāmīśvaro 'pi san /
MBh, 12, 228, 20.1 atha śvetāṃ gatiṃ gatvā vāyavyaṃ sūkṣmam apyajaḥ /
MBh, 12, 288, 3.1 haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ /
MBh, 12, 326, 22.2 ajo nityaḥ śāśvataśca nirguṇo niṣkalastathā //
Pāśupatasūtra
Agnipurāṇa
AgniPur, 5, 3.2 kakutsthasya raghustasmād ajo daśarathastataḥ //
Liṅgapurāṇa
LiPur, 1, 23, 45.1 ajaścaiva mahātejā viśvarūpo bhaviṣyati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 4, 1.0 atra aja ityarthāntaraprādurbhāvapratiṣedho 'bhidhīyate //
PABh zu PāśupSūtra, 5, 4, 3.0 teṣu na jāyata iti ajaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 69.2 ajaḥ śarīragrahaṇāt sa jāta iti kīrtyate //
YāSmṛ, 3, 78.2 ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 37.2 ātmā gṛhṇātyajaḥ pūrvaṃ tṛtīye spandate ca saḥ //