Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Matsyapurāṇa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 10, 10, 24.1 yudha ekaḥ saṃ sṛjati yo asyā eka id vaśī /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 9, 14.1 ye pathāṃ pathirakṣaya ailamṛḍā vo yudhaḥ /
Ṛgveda
ṚV, 1, 132, 6.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
Mahābhārata
MBh, 1, 150, 1.7 sa samīkṣya tadā rājañ śrotukāmo yudhāṃ patiḥ //
MBh, 1, 181, 19.6 brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 2, 28, 36.2 satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim //
MBh, 2, 28, 42.2 tataḥ sa ratnānyādāya punaḥ prāyād yudhāṃ patiḥ //
MBh, 2, 29, 14.2 ratnāni bhūrīṇyādāya sampratasthe yudhāṃ patiḥ //
MBh, 2, 30, 27.2 sahadevaṃ yudhāṃ śreṣṭhaṃ mantriṇaścaiva sarvaśaḥ //
MBh, 2, 30, 32.2 sahadevo yudhāṃ śreṣṭho dharmarāje mahātmani //
MBh, 2, 58, 23.2 yo no netā yo yudhāṃ naḥ praṇetā yathā vajrī dānavaśatrur ekaḥ /
MBh, 3, 80, 37.2 tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara //
MBh, 4, 18, 24.1 tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim /
MBh, 4, 18, 30.2 sahadevaṃ yudhāṃ śreṣṭhaṃ kiṃ nu jīvāmi pāṇḍava //
MBh, 4, 60, 17.1 yudhiṣṭhirasyāsmi nideśakārī pārthastṛtīyo yudhi ca sthiro 'smi /
MBh, 5, 23, 19.2 kaccid dṛṣṭvā dasyusaṃghān sametān smaranti pārthasya yudhāṃ praṇetuḥ //
MBh, 5, 24, 5.1 smaranti tubhyaṃ naradeva saṃgame yuddhe ca jiṣṇośca yudhāṃ praṇetuḥ /
MBh, 5, 47, 1.3 dhanaṃjayastāta yudhāṃ praṇetā durātmanāṃ jīvitacchinmahātmā //
MBh, 5, 88, 4.1 sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim /
MBh, 5, 88, 37.1 jyeṣṭhāpacāyinaṃ vīraṃ sahadevaṃ yudhāṃ patim /
MBh, 5, 90, 19.1 nedam adya yudhā śakyam indreṇāpi sahāmaraiḥ /
MBh, 5, 142, 14.1 pitāmahaḥ śāṃtanava ācāryaśca yudhāṃ patiḥ /
MBh, 5, 186, 7.2 brahmāstraṃ dīpayāṃcakre tasmin yudhi yathāvidhi //
MBh, 6, 103, 99.2 śikhaṇḍyapi yudhāṃ śreṣṭho bhīṣmam evābhiyāsyatu //
MBh, 6, 105, 16.2 pāṇḍavena yudhāṃ śreṣṭha kālyamānāni saṃyuge //
MBh, 6, 108, 23.2 balavān buddhimāṃścaiva jitakleśo yudhāṃ varaḥ //
MBh, 6, 115, 44.2 kuntīputraṃ yudhāṃ śreṣṭhaṃ suhṛdāṃ prītivardhanam //
MBh, 7, 1, 45.2 tathā karṇaṃ yudhi varaṃ kīrtayantaṃ punaḥ punaḥ /
MBh, 7, 9, 54.2 ṣaṇ māsān abhisaṃrabdhā jighāṃsanto yudhāṃ patim //
MBh, 7, 34, 20.2 bhinddhyanīkaṃ yudhāṃ śreṣṭha dvāraṃ saṃjanayasva naḥ /
MBh, 7, 48, 35.2 dharmarājo yudhāṃ śreṣṭho bruvan duḥkham apānudat //
MBh, 7, 106, 6.2 kathaṃ karṇaṃ yudhāṃ śreṣṭhaṃ bhīmo 'yudhyata saṃyuge //
MBh, 7, 117, 31.1 sampraikṣanta janāstatra yudhyamānau yudhāṃ patī /
MBh, 7, 117, 44.1 pariśrānto yudhāṃ śreṣṭhaḥ samprāpto bhūridakṣiṇam /
MBh, 7, 134, 23.2 yad enaṃ samare yattā nāpnuvanta pare yudhi //
MBh, 7, 140, 9.1 nakulaṃ ca yudhāṃ śreṣṭhaṃ sarvayuddhaviśāradam /
MBh, 7, 140, 16.1 arjunaṃ ca yudhāṃ śreṣṭhaṃ prādravantaṃ mahāratham /
MBh, 7, 157, 37.1 aham eva tu rādheyaṃ mohayāmi yudhāṃ vara /
MBh, 7, 157, 38.2 na nidrā na ca me harṣo manaso 'sti yudhāṃ vara //
MBh, 7, 161, 9.2 bhinddhyanīkaṃ yudhāṃ śreṣṭha savyasācin imān kuru //
MBh, 7, 164, 97.1 tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim /
MBh, 7, 164, 144.2 nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ //
MBh, 8, 17, 35.2 vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati //
MBh, 8, 43, 56.1 nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim /
MBh, 8, 45, 40.1 karṇas tv eko yudhāṃ śreṣṭho vidhūma iva pāvakaḥ /
MBh, 8, 46, 14.2 tatra tatra yudhāṃ śreṣṭhaḥ paribhūya na saṃśayaḥ //
MBh, 8, 51, 109.2 nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te //
MBh, 9, 5, 26.3 so 'smān pāhi yudhāṃ śreṣṭha skando devān ivāhave //
MBh, 9, 10, 35.1 duryodhano yudhāṃ śreṣṭhāvāhave keśavārjunau /
MBh, 9, 16, 8.1 tatastu śūrāḥ samare narendraṃ madreśvaraṃ prāpya yudhāṃ variṣṭham /
MBh, 10, 13, 1.2 evam uktvā yudhāṃ śreṣṭhaḥ sarvayādavanandanaḥ /
MBh, 11, 17, 9.1 amarṣaṇaṃ yudhāṃ śreṣṭhaṃ kṛtāstraṃ yuddhadurmadam /
MBh, 12, 59, 64.1 paṇavānakaśaṅkhānāṃ bherīṇāṃ ca yudhāṃ vara /
MBh, 14, 71, 26.1 kuṭumbatantre ca tathā sahadevaṃ yudhāṃ patim /
MBh, 14, 83, 28.2 phalgunaṃ ca yudhāṃ śreṣṭhaṃ vidhivat sahadevajaḥ //
MBh, 15, 44, 36.1 etacchrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ /
Matsyapurāṇa
MPur, 119, 30.1 lakṣayutsaṅgagato 'ṅghristu śeṣabhogapraśāyinaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 4, 20.1 devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāny adadhāt kalābhiḥ /