Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 1, 23.2 punaḥ ṣoḍaśadhā caiva ṣaḍviṃśakam ajodbhavam //
LiPur, 1, 3, 14.1 tāmevājāmajo 'nyastu bhuktabhogāṃ jahāti ca /
LiPur, 1, 3, 14.2 ajā janitrī jagatāṃ sājena samadhiṣṭhitā //
LiPur, 1, 4, 42.2 kalpānāṃ vai sahasraṃ tu varṣamekamajasya tu //
LiPur, 1, 16, 35.2 ajo'haṃ māṃ viddhi tāṃ viśvarūpaṃ gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā //
LiPur, 1, 17, 21.1 sanātanamajaṃ viṣṇuṃ viriñciṃ viśvasaṃbhavam /
LiPur, 1, 17, 67.1 tato varṣasahasrānte dvidhā kṛtamajodbhavam /
LiPur, 1, 18, 26.1 namo'stvajāya pataye prajānāṃ vyūhahetave /
LiPur, 1, 36, 61.1 viṣṇumāha jagannāthaṃ jaganmayamajaṃ vibhum /
LiPur, 1, 37, 27.1 jagadāvāsahṛdayaṃ dadarśa puruṣaṃ tvajaḥ /
LiPur, 1, 38, 1.3 praṇamya bhagavānprāha padmayonimajodbhavaḥ //
LiPur, 1, 38, 4.2 avyaktamajamityevaṃ bhavantaṃ puruṣastviti //
LiPur, 1, 41, 18.2 tadā vicārya vai brahmā duḥkhaṃ saṃsāra ityajaḥ //
LiPur, 1, 41, 41.2 anindata tadā devo brahmātmānam ajo vibhuḥ //
LiPur, 1, 51, 13.1 gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi /
LiPur, 1, 53, 62.1 tasmāddvijāḥ sarvamajasya tasya niyogataścāṇḍamabhūdajādvai /
LiPur, 1, 53, 62.1 tasmāddvijāḥ sarvamajasya tasya niyogataścāṇḍamabhūdajādvai /
LiPur, 1, 53, 62.2 ajaś ca aṇḍādakhilaṃ ca tasmājjyotirgaṇairlokamajātmakaṃ tat //
LiPur, 1, 53, 62.2 ajaś ca aṇḍādakhilaṃ ca tasmājjyotirgaṇairlokamajātmakaṃ tat //
LiPur, 1, 63, 32.1 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat /
LiPur, 1, 64, 8.1 āruhya mūrdhānam ajātmajo'sau tayātmavān sarvavid ātmavicca /
LiPur, 1, 65, 67.2 ajaś ca mṛgarūpaś ca tejastejaskaro vidhiḥ //
LiPur, 1, 66, 34.1 ajaḥ putro raghoścāpi tasmājjajñe ca vīryavān /
LiPur, 1, 70, 100.2 āditvād ādidevo'sāv ajātatvād ajaḥ smṛtaḥ //
LiPur, 1, 70, 238.1 mukhato'jāḥ sasarjātha vakṣasaś cāvayo 'sṛjat /
LiPur, 1, 70, 241.1 gaurajaḥ pūruṣo meṣo hyaśvo'śvataragardabhau /
LiPur, 1, 70, 260.1 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ /
LiPur, 1, 71, 91.1 yā lakṣmīstapasā teṣāṃ labdhā deveśvarādajāt /
LiPur, 1, 71, 114.2 jalāśrayādeva jaḍīkṛtāś ca surāsurāstadvadajasya sarvam //
LiPur, 1, 72, 81.2 śithilaḥ śithilāsyaś ca akṣapādo hyajaḥ kujaḥ //
LiPur, 1, 72, 96.2 puratrayaṃ dagdhumaluptaśakteḥ kimetad ityāhur ajendramukhyāḥ //
LiPur, 1, 75, 2.3 vijñānamiti viprendrāḥ śrutvā śrutiśirasyajam //
LiPur, 1, 79, 24.1 pūjayedyaḥ śivaṃ rudraṃ śarvaṃ bhavamajaṃ sakṛt /
LiPur, 1, 80, 12.2 gaṇairgaṇeśaiś ca girīndrasannibhaṃ mahāpuradvāramajo hariś ca //
LiPur, 1, 86, 56.1 mahāntaṃ tad bṛhantaṃ ca tadajaṃ cinmayaṃ dvijāḥ /
LiPur, 1, 86, 96.2 evaṃ nāstyatha martyaṃ ca kuto 'mṛtamajodbhavaḥ //
LiPur, 1, 88, 5.1 aṣṭaśaktisamāyuktamaṣṭamūrtimajaṃ prabhum /
LiPur, 1, 92, 153.2 ajena nirmitaṃ divyaṃ sākṣādajabilaṃ śubham //
LiPur, 1, 97, 4.1 nirjitāḥ samare sarve brahmā ca bhagavānajaḥ /
LiPur, 1, 98, 64.2 ajaḥ sarveśvaraḥ snigdho mahāretā mahābalaḥ //
LiPur, 1, 99, 12.1 vibhajasveti viśveśaṃ viśvātmānamajo vibhuḥ /
LiPur, 1, 100, 5.1 gantuṃ cakre matiṃ yasya sārathirbhagavānajaḥ /
LiPur, 1, 100, 50.2 brahmā ca munayaḥ sarve pṛthakpṛthagajodbhavam //
LiPur, 1, 103, 38.2 sadasyāha ca deveśaṃ nārāyaṇamajo harim //
LiPur, 1, 103, 45.3 bāḍham ityajam āhāsau devadevo janārdanaḥ //
LiPur, 1, 104, 28.1 atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /
LiPur, 1, 105, 27.1 ajaṃ hariṃ ca māṃ vāpi śakramanyānsurānapi /
LiPur, 2, 7, 4.2 devadevamajaṃ viṣṇuṃ kṛṣṇamacyutamavyayam //
LiPur, 2, 8, 5.2 śaṅkaraṃ devadeveśaṃ mayaskaramajodbhavam //
LiPur, 2, 9, 5.1 tyaktvā prasādādrudrasya uṣṭradehamajājñayā /
LiPur, 2, 11, 4.2 arthaḥ śaṃbhuḥ śivā vāṇī divaso 'jaḥ śivā niśā //
LiPur, 2, 17, 17.2 guhyo'haṃ sarvavedeṣu vareṇyo'ham ajo'pyaham //
LiPur, 2, 18, 38.2 ūrdhvaretasam īśānaṃ virūpākṣamajodbhavam //
LiPur, 2, 21, 25.2 aṇoraṇīyāṃsamajaṃ mahato 'pi mahattamam //
LiPur, 2, 47, 2.1 sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam /
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /
LiPur, 2, 54, 24.2 tasya vīryādabhūdaṇḍaṃ hiraṇmayam ajodbhavam //